________________ ओगाहणाणाम० ८६-अभिधानराजेन्द्रः- भाग 3 ओत्थय ओगाहणाणामनिहत्ताउय-म०(अवगाहनानामनिधत्तायुष) अवगाह- रोमन्थेमिधातोर्ण्यन्तस्य एतावादेशौ भवत इति ओग्गालादेशः / नानाम्ना सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः / आयुर्बन्धभेदे, ओग्गालइ वग्गोलइ रोमंथइरोमन्थयते। प्रा०।। भ०६ श०५ उ० स्था०। स०। प्रज्ञा०। ओघ-पुं०(ओघ) संघाते, "मेघो घरिसियं गंभीरमहुरसद्दे / रा०। सामान्ये, ओगाहणाराइ- पुं स्त्री०(अवगाहनारुचि) अवगाढरुच्यपरनामके | ओघुवक्कमिओ। संसारे, “एते ओघंतरिस्संति समुदं ववहारिणो" सूत्र०१ धर्मध्यानस्य चतुर्थे लक्षणे, "ओगाहणारुईण य पवादभंगगुरुविलं| श्रु०३ अ०। अविच्छेदे, अवितुटितत्वे च प्रश्न०४ द्वा०॥ सुत्तमत्थतो सारुणसंवेगमावन्नं सड्डो झायति"।आ० च०४ अ० ओघसण्णा-स्त्री०(ओघसंज्ञा) मतिज्ञानावरणकर्मक्षयोपशमात् ओगाहित्ता-अवगाह्म-अव्य० आक्रम्येत्यर्थे ,भ०५ श०४ उ . | शब्दाद्यर्थगोचरसामान्यावबोधक्रियायाम् प्रज्ञा०७ पद॥ ओगाहिमय-अवगाहिमक-न० अवगाहेन स्नेहवोलनेन निर्वत्तम-| ओघ (ग्घ) सिय-नं०(अवघर्षित) अवघर्षणमवघर्षितं भावे क्तप्रत्ययः। वगाहिम- "भावादिम" इतीमः।ध०२ अधि०ातदेवावगाहिमकमपक्कान्ने, भूत्यादिना निर्जिने, “अण्णोग्धसियणिम्मलाए छा-याए। रा०॥ पञ्चा०५ विव० / प्रव०।०। अस्य विकृतित्वविचारः यत्तापिकायां | ओघादेस-पुं०(ओघादेश) सामान्यतः आदेशने, “ओघादेशेणसिय घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते तस्यामेव तापिकायां तेनैव कमजुम्मा" भ०२५ श०३ उ०॥ प्रतेन दितीयं ततीयं च खाद्यकादिवि-करितः ततः परं पसानानि ओ (F)घ-निद्रा-अदा० अक-शयने, निद्रातेरोहीरोधी।४।१२। इति अयोगवाहिना निर्विकृतिप्रत्याख्या नेऽपि कल्पन्ते। अथैकेनैव पपकेन| निपूर्वस्य द्रातेरोंघादेशः: ओंघइ निद्राति। प्रा०॥ तापिका पुर्य्यते तदा द्वितीय पक्कानं निर्विकृतिप्रत्याख्यानेऽपि कल्पते | | ओचिइयच-न० (औचित्य) उचितस्य भावः।न्यायप्रधानत्वे, उचितवृत्तौ, लेपकृतं तु भवतीत्येषा वृद्धसामाचारी / ध०२ अधि०। तदुक्तं निशीथे द्वा०१८ द्वा० / “औचित्यमेकमेकत्र, गुणानां कोटिरेकतः / विषायते "चलचलओगाहिमं च जं पक्कं" "आदिमे जे तिणि घाणाएयत्ति ते गुणग्राम, औचित्यपरिवर्जितः" घ०१ अधि० / अनौचित्यपरिहारे, चलचलेत्ति तेण तेऽचलचलेत्ति तवण्णटमं जं घयं खित्तं / / "विधिसेवादानादौ, सूत्रानुगता तु सा नियो-गेन / गुरुपारतन्त्र्ययोगातव्वअणअपस्कितंती आदिमे जे लिण्णि धाणा पयति ते चलचलेत्ति तेण दौचित्या चैव सर्वत्र पो०५ विव०॥ ते अचलचल-ओगाहिम भण्णति। तत्थतधाजे सेसा पञ्चंतितेण चलेति ओचिइय (ब) जोग-पुं० (औचित्ययोग) औचित्यव्यापारे, षो०१ विव० / ओचूल-पुं० सी०(अवचूल) अधोमुखचूलायाम, वि०२ अ० / अतो तेण आतिल्ला तिण्णि घाणो मोत्तुं सेसा पचक्खाणिस्स कप्पांति प्रलम्बमानगुच्छे / औ०। जति अण्णं घयंण परिकप्पति जोगवाहिस्स पुण सेसगा वि गता" नि० ओचू लगवत्थणियत्थ-त्रि०(अवचूलक वननिवसित)अवचूला चू०४ उ० / ध०। पक्कान्नाद्याश्रित्य चैवमुक्तं “वासासु पन्नरदिवस, अधोमुखाश्चूला यत्र तदवचूलं मुत्कलाञ्चलं यथा भवतीत्येवं वस्त्रं सीउण्हकालेसुमासदिणवीसा उग्गाहिमंजईणं, कप्पइ आरभ पढमदिणे" निवसितं येन स तथा / मुत्कलाञ्चलतया निवसि तवसे, / “सरसस्स केचित्तस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद्गन्धरसादिनान उल्लपडसाडए ओचूलगवत्थनियत्थे"। ज्ञा०१६अ। विनश्यति तावदवगाहिमं शुद्ध्यतीत्याहुः / ध०२ अधिकाल० प्र०ा पं० ओच्छिण्ण-त्रि०(अवच्छिान्न) अवष्टब्धे, “पलिओच्छणे उठितवादं व०। आव० पवदमाणे"।अवलितं कर्म तेनावच्छिन्नः कर्मावष्टब्ध इति यावत्। आचा०१ ओगिज्झिय-अवगृह्य-अ०अव्-ग्रह-ल्यप-आश्रित्येत्यर्थे, "ओगिज्दिगय श्रु०५ अ०१ उ०॥ ओगिज्द्गियत्ता उवणिमंतेजा" आचा०१ श्रु०३ अ०३ उ०॥ ओच्छिण्णपलिच्छीण-त्रि०(अवच्छिन्नपरिच्छिन्न) अत्यन्तमाच्छादिते,। ओगिण्डइत्ता-अव्व०(अवगृह्य) श्रव्-गृह-ल्यप्-अनुज्ञापूर्वक गृहीत्वेत्यर्थ, "पत्तेहि य पफ्फेहि य ओच्छिण्णपलिच्छीणा" जी०३ प्रति०। अहापडिरुवं ओगिण्हइ ओगिण्हइत्ता संजमेणं अप्पाणं भावेमाणो" | ओज्दगर-पुं० (निर्जर) वा निद्रना।।१।१८।इति निदारशब्दे नकारेण ज्ञा०१ अ०॥ सह इत ओकारो वा भवति। ओज्दगरो। निगरो गिरिप्रस्रवणे, प्रा०। ओगिण्हण-न०(अवग्रहण) अवगृह्यतेऽनेनेति अवग्रहण करणेऽनट् / ओणय-न०(अवनत) अवनतिरवनतं भावे क्तः। उत्तमाङ्गप्रधाने प्रणमने, व्यजनावग्रहप्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामे / नं० "दओणयं" प्रव०२ द्वा०।“कइ ओणयं कइ सिर" आव०२ अ०। भावेल्युट्। प्रतिरोधे, अनादरे, मेदि० / ज्ञाने च वाच०। ओणमणी-स्त्री०(अवनमनी) अलौकिकावनमनसाधने विद्याभेदे, ओगिण्हणया-स्त्री०(अवग्रहणता) अवग्रहणस्य भावोऽवग्रहणता / / "ओणामणीय अणामित्ता गहियाणि पज्जत्तगाणि" / नि०चू०१ उ०। मतिभेदावग्रहे, नं०। मनोविषयीकरणे च "सुयाणं धम्माणं ओगिण्हणयाए| ओणमिअ-अव्य०(अवनम्य) अवनतंकृत्वेत्यर्थे / “ओणमियओवहारणयाए अब्भुट्टेयव्वं स्था०८ ठा०। | उण्णमियणिज्दगएज्जा" ! आचा०२ श्रु०॥ ओगुंडिय-स्त्री०(अवगुण्डित) मलदिग्धगात्रे, वृ०१ उ०॥ | ओणमिद्गण-अव्य०(अवनम्य) अवनतंकृत्वेत्यर्थे, / "तंच सिवो ओणमिऊं ओगूहिय-न०(अवगृहित) आलिङ्गिते, ज्ञा० अ०il णपडिच्छइ"नि० चू०१ उ०। ओग्गाल-रोमन्थि-रोमन्थ-ना-धा-णिच्-आत्मभुक्तस्य घासादेः | ओत्तरिय-त्रि०(अवतारित) शरीरात् पृथक् कृते, ज्ञा०४ अ०। पशुभिरुद्गीर्य चर्वणे, वाच० / “रोमंथेरोग्गालवग्गोलौ"८ | 4 | 43 / ओत्थय-त्रि०(अवस्तृत) आच्छादित, / हारोत्थयसुक यरइ