________________ चंडिकिय १०६४-अभिधानराजेन्द्रः भाग-३ चंद रुत्ते रुढे कुविए चंडिक्किये मिसिमिसियमाणेत्ति एकार्थाः / उत्त० 21 अ०। चंडिक (देशी) रोषे, दे० ना० 3 वर्ग। चंडिप (देशी) कृत्ते, दे० ना० 3 वर्ग। चंडिल (देशी) पीने, दे० ना०३ वर्ग। चंडीदेवग-पुं०(चण्डीदेवक) चक्रधरप्राये चण्डीभक्ते, सूत्र० 1 श्रु० | 7 अ०। चंद (द्र)-पुं० चन्द्र। 'चदि' आह्लादे। णिच् / रक् / “सर्वत्र लवरामचन्द्रे" ।।८||स६६।। इत्यचन्द्रपर्य्यदासान्न रेफ स्य लुक् / 'चन्द्र' संस्कृतसमोऽयं प्राकृतशब्द: / अत्र “द्रे रो न वा" ||8|80 / / इति विकल्पो न भवति / निषेधसामर्यात् / संस्कृतसमे तु वा रलुक् 'चंदो चन्द्रो' / प्रा०२ पाद। “वर्गेऽन्त्यो वा"|||१।३०॥ इति परसवर्णो वा। प्रा०१ पाद / ज्योतिष्काणामिन्द्र, स्था०२ ठा०३ उ०। भ० / स० / शशधरे, औ० / चन्द्र: शशी निशाकर उडुपति: रजनीकर इत्येवमादिचन्द्रपर्साया: / आ० चू०१.अ०आ० म०1 प्रज्ञा० / स्था०। सूत्र० / प्रश्न० / भ० / प्रव०। तस्य पूर्वापरवर्त्तमानभववक्तव्यता तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए सेणिए राया, तेणं कालेणं तेणं समएणं सामी समो सढे / परिसा निग्गया, तेणं कालेणं तेणं समएणं चन्दो जोइसिंदे जोइसराया चंदवडेसए विमाणे सभाए सुहम्मए चंदंसि सीहासणंसि चाहिं सामाणियसाहस्सीहि० जाव विहरति / इमं च णं केवलकप्पं जंवुद्दीवे दीवे विउलेणं ओहिणा आभोएमाणे पासति पासित्त समणं भगवं महावीरं जहा सूरियामे आभिओगि सद्दावित्ता० जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पच्चप्पिणंतिसुस्सरा घंटा० जाव विउध्वणा / नवरं जोयणसहस्सं वित्थिन्न अद्धतेवट्ठिजोयणसमूहियं महिंदज्झत्तो पणवीसं जोयणसमूसिते सेसं जहा सूरियाभस्स०जाव आगतो णट्टविहीतहेव० जाव पडिगतो। नि० 3 वर्ग। स्था। (चन्द्रस्य अग्रमहिष्यः अगमहिसी' शब्दे प्रथमभागे 171 पृष्ठे उक्ता.) (अनुभावश्चन्द्रसूर्यादीनाम् 'जोइसिय' शब्दे) (अमावा स्यायोग: चन्द्रेणामावास्यापौर्णमासीयोगश्चान्द्रमासवक्तव्यता जोग शब्दे) (अयनं चन्द्रस्य अयन शब्दे प्रथमभागे 751 पृष्ठे द्रष्टव्यम्) (अवभासनम् कति सूर्या: कति चन्द्राः सर्वलोकमवभासयन्ति इति जोइसिय शब्दे) “दो चंदा इह (जंबूद्वीपे) चतारिय सागरे लवणतोए धायइखंडे दीवे, वारस चंदा य सूरा य” स्था० 2 ठा० 3 उ० / (चन्द्रसूर्यादीनां संख्यान जम्बूद्वीपादिशब्देषु,) (चन्द्रसूर्याणामावृत्तय आउट्टि' शब्दे द्वितीयभागे 30 पृष्ठे उक्ता:) (उच्चत्वम्'जोइसिय' शब्दे) (चन्द्रस्योद्धातादिचन्किादि च सूर्यस्येव 'सूर' शब्दे ज्ञेयम्) (चन्द्रोपपाता: 'उववाय' शब्दे) (चन्द्रर्तुः द्वितीयभागे 'उउ' शब्दे 682 पृष्ठे उक्तः) (कामभागौ 'जोइसिय' शब्दे चन्द्रस्य)(चन्द्रस्य गति परिमाणम् मंडल शब्दे) (ज्योत्सनावक्तव्यता दोसिणा शब्दे) चन्द्रस्य परिवार:-- एगमेगस्स णं भंते ! चंदस्स केवइआ महग्गहा परिवारा ? केवइआ णक्खत्ता परिवारा ? केवइआ तारागणकीडाकोडीओ पणत्ताओ ? गोयमा ! अट्ठासीइमहम्गहा परिवारो / अट्ठावीसं णक्खत्ता परिवारो / छावट्ठिसहस्साई णवसया तारागणकोडाकोडीणं पण्णत्ता / / एकैकस्य भदन्त ! चन्द्रस्य कियन्ते महाग्रहा: परिवार: ? तथा कियन्ति नक्षत्राणि परिवार ? तथा कियन्त्यस्तारागणकोटा-कोटीट्य: परि वारभूता: प्रज्ञाप्ता: ? भगवानाह-गौतम ! अष्टाशीतिर्महाग्रहा परिवारः / अष्टाविंशतिनक्षत्राणि परिवारः / षट्षष्टिसहस्राणि नवशतानि / पञ्चसप्तशतानि पञ्चसप्तत्यधिकानि तारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि / यद्यप्यत्र एते चन्द्रस्येव परिवारतयोक्तास्तथापि सूर्यस्थापीन्द्रत्वादेते एव परिवारतयाऽवगन्तव्या: समवाङ्गजीवाभिगमसूत्रवृत्यादौ तथादर्शनात् / जं०७ वक्ष० / स०। (पर्वचन्द्रमस: पर्वविचार: 'पव्य' शब्दे) (युगमध्ये चन्द्रसूर्योः 'जुग' शब्दे) वर्णक:-- ससिंच गोखीरफेणदगरयरययकलसपंमुरं। सुभं हि अयनयणकंतं / पडिपुण्णं / तिमिरनिकरघणगुहिरवितिमिरकरं / पमाणपक्खंतरायलेहं / कुमुअवणविवोहगं / निसासोहगं / सुपरिमट्टदप्पणतलोवमं / हंसपडुवनं / जोइसमुहमंडगं / तमरिपुं / मयणसरापूरगं / समुहदगपूरगं / दुम्मणं जणंदइयवजिअं पाएहिं सोसयंतं / पुणो सोमचारुरूवं पिच्छइ। सा गगणमंडलविसालसोमचंकम्ममाणतिलंयं रोहिणिमणहि.. अयवल्लहं / देवी पुन्नचंदं समुल्लसंतं // 38|| "ससिं चेत्यादि" तत: पुन: सा त्रिशला देवी षष्ठे स्वप्रे शशिनं पश्यति / अथ कीदृशम्-(गोखीरं ति) गोक्षीरं धेनुदुग्धं फेन प्रसिद्ध दकरजांसि जलकणा: (रययकलस त्ति) रजतकलशो रूप्यघट: तद्वत्पाण्डुरम् उज्जवलम् / पुन: किं विशिष्टम्-(सुभं ति) शुभम् / सौम्यम् / पुन किंविशिष्टम्-(हिअयनयणकतं) अत्र लोकानाम् इति शेषः / ततश्चलोकानां हृदयनयनयो: कान्तं वल्लभम्। पुन: किंविशिष्टम्-(पडिपुण्ण ति) प्रतिपूर्ण पूर्णमासीसत्कम् / पुन: किंविशिष्टम् “तिमिरनिकरेत्यादि" तिमिराणाम् अन्धकाराणां निकरण समूहेन (घण त्ति) घना निविड़ा गम्भीरा ये वनगहरादय: तेषाम् अन्धकाराभावकरं वनगरस्थिता - न्धकारनाशकम् इत्यर्थः। यदुक्तम्-"विरम तिमिरसाहसादमुष्माद्यदि रविरस्तमित: स्वतस्त: किम् / कलयसि न पुरो महोमहोर्मिस्फुटतरकैरवितान्तरिक्षमिन्दुम्" ||1|| पुन: किंविशिष्टम्-(पमाणपक्खंतरायलेहं ति) प्रमाणपक्षौ वर्षमासादिमानकारिणौ यौ पक्षौ शुक्लकृष्णपक्षौ तयो: (अंत त्ति) अन्तर्मध्ये पूर्णिमायाम् इत्थर्थः / तत्र (राय त्ति) राजन्त्यः शोभमाना: लेखा: कला यस्य स तथा तम् / पुन: किं विशिष्टं शशिनम्-(कुमुअवणविवोहगं) कुमुदवनानां चन्द्रविकाचिकमलवनानां विबोधकं विकाशकं यत: