________________ चंड १०६३-अभिधानराजेन्द्रः भाग-३ चंडिक्किअ प्रश्न०। कर्कशे, स्था०८ ठा०तिन्तिडीवृक्षे, यमकिहकरे, दैत्यभेदे ___इत्यक्तत्वा तच्छिरसि दण्डप्रहारोद्भूतरुधिरप्रवाहं पश्यत: पुनस्तत् च। पुं० / अत्यन्तकोपने, त्रि० / वाच०। क्षामणं कुर्वत: केवलज्ञानमापुरिति विनीतशिष्यैरीदृशैर्भाव्यम् / इति चंडकम्मा-त्रि०(चण्डकर्मत्) चण्ड कोपोत्कटतया रौद्रामिधानरसविशेष- चण्डरुद्राचार्यस्य कथा। उत्त०१ अ०। आव० / अ० क०। आ० चू०। प्रवर्तितत्वादतिरौद्रं कर्म समाचरणं येषां ते / रौद्रकर्मकर्तृषु, प्रव० पञ्चा०। दश० / चण्डरुद्राचार्या: शिष्यस्य स्कन्धे उउपविश्य चलिता 263 द्वार। इति सत्यं नवेति प्रश्न: / उत्तरम्-श्रीउत्तराध्ययनवृत्ति प्रमुखबहुचंड कोशिय-पुं०(चण्डकौशिक) वीरस्य उपसर्गकारिणि करि- ग्रन्थानुसारेण चण्डरुद्राचार्येण शिष्यस्य कथितं त्वमग्रतो गमनं कुरु श्चित्सर्प, आ० क० / कल्प० / आ० म० / आ० चू० / स्था०। पश्चात्सोग्रतश्चलितश्चण्डरुद्राचार्यास्तु पृष्ठतश्चलिता: कस्मिश्चिद्ग्रन्थे (तत्कथा 'वीर' शब्दे) कथितमस्ति, यच्छिष्यस्य स्कन्धे भुजां दत्त्वा चलिता इति 13 प्र० चंडज्झय पुं० (चण्डध्वज) 'अरुखुरीति' नामप्रत्यन्तनगरस्य सेन०३ उल्ला०। माण्डलिकराज्ञि, आ०क० आ० चू० चंण्डविस-पुं०(चण्डविष) चण्डं झगिति अल्पकालेनैव दष्टशरीरव्यापकं चंडदंड-त्रि०(चण्डदण्ड)रौद्रदण्डकर्तरि, "पावा पचंडदंडा, अणारिया विषं यस्य सः झगिति दष्टशरीरव्यापकविषयुक्ते सर्प ज्ञा० श्रु०८ अ०। णिग्घिणा णिरणुकंपा / धम्मोत्ति अक्खराई, जेसु ण णज्जति सुविणो उत्त० भ०। वि सूत्र०१ श्रु०५ अ० 1 उ०। चंडा-स्त्री०(चण्डा) तथाविधमहत्वाभावेनेषत्कोपादिभावाचण्डा चंडपज्जोय-पुं०(चण्डप्रद्योत) मालवदेशभूपसेव्ये उज्जयिन्या नगर्याः चमरादीनां देवेंन्द्राणां मध्यमायां पर्षदि, भ० 4 श० 1 उ० / जी०। स्वनामख्याते राज्ञि, विशे०। (उदयनेन पराजय: उदयन शब्दे स्था० / गत्युत्कर्षयोगाद् रोद्रायां देवगतौ, भ०६ श० 10 उ०। द्वितीयभागे 683 पृष्ठे उक्तः) उत्त०। तं०। स्था०। आ० म०। प्रति०। दुर्गानायिकाभेदे, “उग्रचण्डा प्रचण्डा च, चण्डोग्रा चण्डनायिका। चण्डा (काम्पिल्यराजेन द्विमुखेनास्य पराजयः / अस्मै मदनमज्जा: दानं च चण्डवती चण्ड-नायिकाप्यतिचण्डिका" चोरनाम्नि गन्धद्रव्ये, 'दुमुह' शब्द) शखपुष्पीद्रुमे, लिङ्गिनीलतायाम्, कपिलान, आखुपरााम्, चंडपिंगल-पुं०(चण्डपिङ्गल) स्वनामख्याते चौरे, सच राजगणिकारक्त श्वेतदूर्वायां च। नदीभेदे, एतासां चण्डवीर्यत्वात्, तथात्वम्। कोपनायां इति राज्ञा मारित: / आ० म०। आ० चू०। (तस्यैव राज्ञः पुत्रो भूत्वा स्त्रियाम्, च / वाच० रुद्रायां तीव्रायामतिशायिन्याम् उत्कटायां जातिस्मरणेन स्वयं संबुद्ध इति णमोकारशब्दे उदाहरिष्यते)। वक्तुमशक्यायाम, उत्त०१८ अ० / “विपुला कक्कसा पगाढा चंडा दुहा चंडमेह-पुं०(चण्डगेव) अश्वग्रीवस्य प्रतिवासुदेवस्य स्वनाम-ख्याते दूते. तिव्वा दुरहिय त्ति" एकार्थाः / विपा० 1 श्रु० 1 अ० / विपुला तीव्रा य: प्रजापतिसुतस्य त्रिपृष्ठवासुदेवस्य सभायामाधर्षित:। आ० म०प्र० / चण्डा प्रगाढा कडी कर्कशा इत्येवं लक्षणा दृष्टव्या / अंत 04 वर्ग। आ० चू०। प्रवरापरंनामिकायां श्रीवासुपूज्यस्य जिनेन्द्रस्य शासनदेव्याम, सा च चंडरुद्द-पुं०(चण्डरुद्र) प्रकृतिरोषणे स्वनामख्याते आचार्य, श्यामवर्णा तुरगवाहना चतुर्भुजा वरदशक्तियुक्तदक्षिणकरयुगा तत्कथा चैवम् पुष्पगदायुतषामकरद्वया च / प्रव० 26 द्वार / "उज्जयिन्यां चण्डरुद्रसूरि समायात:स रोषणप्रकृति : साधुभ्यः पृथक चंडानिल-पुं०(चण्डानिल) चण्डमारुते, जं० 2 वक्ष० / “चंडाएकान्तस्थाने आसनं चक्रे माभूत्कोपोत्पत्तिरिति चित्ते विचारयति / __ मिलपहपतिक्खधाराणिवायपछर" -भ०७श 6 उ० / इतश्च इभ्यसुत: कोऽपि नवपरिणीत: सुहृत्परिवृतस्तत्रागत्य साधून चंडाधर-त्रि०(चण्डाधर) चण्डाधरोष्ठ, विपा०१ श्रु०२ अ० वन्दते / कैश्चित्तन्मित्रहस्येिन प्रोक्तम् / अमुं प्रव्राजयत / साधुभि- चंडाल-पुं०स्त्री०(चण्डाल) चण्डेल अलमस्य चण्डेन वा कलित: स वरमित्यभिधाय गुरुदर्शितः / तेऽपि गुरुसमीपे गताः / तथैव तैरुक्तम्। चातिक्रूरत्वाचण्डालः / उत्त 01 अ०। शुद्रेण ब्राह्मण्यामुत्पन्ने, आचा० गुरुभिभूतिमानयेति प्रोक्ते तेन नवपरिणी तेन हास्यादेव स्वयंभूति- 1 श्रु. 1 अ०१ उ० / उत्त० / “माहणा खत्तिया वेस्सा, चंडाला रानीता गुरुभिर्बलोदव गृहीत्वा तल्लोचः कृतः / सुत्दृद: खिन्नास्तदा अदुवोक्कसा। एसि पावेसिया सुद्दा, जे य आरम्भणिस्सिया" सूत्र० श्रु० नष्टा: तस्य तु कृतलोचस्य लघुकर्मतया अत: परं मम प्रव्रज्यवास्तु इति 8 अ० / रेवयसरमंताओ, हवंति दुहजीविणो / कुचेला य कुवित्तिय, परिणाम: सम्पन्नः / ततस्तनोक्तं केलि: सत्थंभूत। अथ अन्यत्र गम्यते / चोरा चंडालमुट्ठीया / / 13 / अनु० / क्रूरकर्मणि-वाच०। गुरुराह-अहो शिष्य ! साम्प्रतं रात्रिर्जाता अहं रात्रौ न पश्यामि / तेन चंडालिय-न०(चण्डालीक) चण्ड: क्रोधस्तदशादलीकम् / यद्वास्वस्कन्धे गुरुरारोपित: उच्चनीचप्रदेशे माग वहता तेन गुरोः खेद चण्डाले, चण्डालजातौ भवं चण्डालीकम् / अनृतभाषणेचण्डालउत्पादित: खिन्नेन तेन गुरुणा अस्य शिरसि दणडप्रहारा: दत्ताः / कर्मणि, उत्त० 1 अ०। असौ मनसि एवं विचारयति-"अहो महात्मायं मयेदृशीमवस्था प्रापित" चंडिक-न० (चाणिडक्य) रौद्राकारकरणे, क्रोधकषायविशेषकायें, इति सम्यग्भावयत: तस्य केवलज्ञानमुत्पन्नं केवलज्ञानबलेन समप्रदेश गौणमोहनीयकर्मणि, स०५१ सम० / भ०। एव वहन् गुरुभिरेष उक्त:-प्रारि: सार इति / कीदृशः समो वहन्नसि चंडिक्किअ-त्रि०(चाण्डिक्यित) चाण्डिक्यं रौद्ररूपत्वं संजाततेनोक्तं युष्मतप्रसादात् मे समं वहनम् / गुरुभिरुक्तं किम् अरे ज्ञानं मस्येति चाण्डिक्यित: संजातचाण्डिक्ये प्रकटितरौद्ररूपे भ७ समुत्पन्नं तव / तेनोक्तम्-ज्ञानमेव गुरुभिरुक्तं प्रतिपाति अप्रतिपाति, श० 8 उ० / ज्ञा०। नि० चू० / विपा० / ज० / दारुणीभूते, वा तेनोक्तिम्-अप्रतिपाति / गुरवस्तु हा मया केवलीआशातितः | विपा० 1 श्रु० 1 अ०। रोषणाभूते, नि० 1 वर्ग / आसु