________________ चउसरणगमन १०६१-अभिधानराजेन्द्रः भाग-३ चंचल कयदुक्कहगरिहा अम-हकम्मक्खयकंखिरा भणइ // 46 // | चंकमण-न०(चक्रमण) उपाश्रयान्तरे शरीरश्रमव्यपोहार्थमितस्तत: इह भवियमनभवियं, मिच्छत्तपव्वत्तणं जमहिगरणं / संचरणे, स०। जिणपवयणपडिकुटुं, दुहुँ गरिहामि तं पावं // 50 // चङ्क्रमणगुणनुपदर्शयतिमिच्छत्ततमघेणं, अरिहंताईसु अभवयणं जं / वायाई सट्ठाणं, वयंति कुविया उ सन्निरोहेणं / अन्न णेण विरइयं, इणिंह गरिहामि तं पावं ||51|| लाघवमग्गिपडुत्तं, परिस्समजयो उ चमतो // सुअधम्मसंपसाहु, सुपावपडिणीयआई जं रइअं। नुयोगदानादिनिमित्त याश्चिरमेकस्थानोपवेशनलक्षण: सन्निरोधस्तेन अन्नेसु अपावेसुं, इम्हि गरिहामि तं पावं / / 5 / / कुपिता: स्वस्थानाचालिता ये वातादयो धातवस्ते चङ् क्रमतो भूयः अनेसु अ जीवेसुं, मिती करूणाइगो अरेसु कयं / स्वस्थानं व्रजन्ति लाघवं शरीरे लघुभाव उपजायते / अग्रिपटुत्वं परियावणाई दुक्खं, इम्हि गरिहामि तं पावं / / 53 / / जाठरानलपाटवं च भवति / यश्च व्याख्यानादिजनित: परिश्रमस्तस्य जं मणवयकाएहिं, कयकारियअणुमइहिं आयरियं / जयः कृतो भवति / एते चड् क्रमतो गुणा भवन्ति / बृ०३ उ० / नि० धम्मविरुद्धमसुद्धं इहि गरिहामि तं पावं / / 5 / / चू०१ आव० / भनणे, ज्ञा० 1 श्रु० 1 अ०। अह तो दुक्कडगरिहा, दलिउक्कडदुक्कडो फुडं भणइ / चंकमिय-न०(चड़ क्रमित) गतिविभ्रमे, “चकमियं ठियं जंपियं व, सुकडाणुरायसमुइ-नपुन्नपुलयं करकरालो / / 5 / / विप्पखित्तं च सविलासं / आगारियवहुविधे, व? भुत्तेयरे दोसा" अरिहंतं अरिहंते-सु जं च सिद्धत्तणं च सिद्धेसु / // 37 / / नि० चू० 1 उ० / आयारं आयरिए, उवज्झायं तं उवजझाए / / 56|| चंकारअणुओग-पुं०(चकारानुयोगा) समाहारेतरेतरयोगसमुचयान्वासाहूण साहुकिरियं, देसविरइं च सावयजणाणं / चयाऽवधारणपादपूरणाधिकवचनादिषु, (स्था०) (चंकारे त्ति) अणुमन्ने सम्वेसुं, सम्मत्तं सम्मदिट्ठीणं / / 57 / / अत्रानुस्वारोऽलाक्षणिकः, यथा-"सुक्के सणिचरे इत्यादि / ततश्चकार अहवा सव्वंचिय वी-यरायवयणाणुसारि जं सुकडं / इत्यर्थः / तस्य चानुयोगो यथा-चशब्द: समाहारेतरेतररयोगसमुचयाकालत्तए वि तिविहं, अणुमोएमो तयं सव्वं / / 5 / / न्वाचयावधारणपादपूरणाधिकवचनादिषु इति / तत्र-(इत्थीओ सुहपरिणामो निचं, चउसरणगमाइआयारं / सयणाणि य त्ति) इहसूत्रे चकार: समुच्चयार्थः स्त्रीणां शयानाना जीवो कुसलपयडीअ, बंधइ बंधाउ सुहाणुबंधीओ / / 6 / / चापरिभोग्यतातुल्यत्वप्रतिपादनार्थः / स्था० 10 ठा० / ता एवं कायव्वं, दुहिहिं निच्चं पि संकिलेसम्मि / चंगवेर-पुं०(चंगवेर) काष्ठपात्र्याम्, “पीढए चंगवेरे य, नंगले मइयं होइ तिकालं सम्मं, असंकिलेसम्मि सुकयफलं // 61 // सिया / जंतलट्ठी व नाभी वा, गंडिया व अलं सिया" // 28|| दश० चउरंगो जिणधम्मो, न कओ चउरंगसरणं वि / 7 अ०। न कयं चउरंगो भव-च्छेओनकओ हा हारिओ जम्मो // 6 // चंगेरी-स्त्री०(चंङ्गेरी) महत्यां काष्ठपात्र्यां, बृहत्पाटलिकायां च। प्रश्न० इह जीवपमायमाहारि, वीरभद्रं नमेवमज्झयणं / १आश्र० द्वार / रा०। आ० म० / जी०। प्रज्ञा०] जासु एति संजमवं-झकारणं निव्युइसुहाणं // 63aa द०प। चंचत-त्रि०(चञ्चत्) मनोहारिणि, अष्ट० 32 अष्ट० / चउसिर-नं०(चतुरिशरम्) चत्वारि शिरांसि यस्मिन् तचतु:शिरः।। चंचपुड-पुं०(चञ्चुपुट) आघातविशेषे, "खुरचलणचंचपुडेहिं धरणिअलं प्रथमप्रवेशे क्षमणाकाले शिष्याचार्ययोरवनतं यच्छिरोद्वयं निष्क्रम्य ___ अभिहणमाणं" जं० 3 वक्ष० / पुन: प्रदेशे तथैव शिरोद्वयम् / शिरश्चतुष्टयोगिनि वन्दनके, ध०३ चंचल-त्रि०(चञ्चल) लोले, स्या०। अधि०। आव० / स०। चञ्चलभेदा:-- चउहा-अव्य०(चतुर्द्धा) चतुःप्रकारे, चउहविवाग त्ति चतुर्दा क्षेत्रजीवभव- गइठाणभासभावे, लहुओ मासो उ होइ एकेको / नपुद्गविपाकाः प्रकृतीर्वक्ष्ये / कर्म०५ कर्म०। अणाईणो य दोसा, विराहणा संजमावए / / चउहार-पुं०(चतुराहार) चतुर्णामशनपानखादिमस्वादिमानांत्यागे, चञ्चलश्चतुर्दा तद्यथा-गतिचञ्चल:, ख्यानचञ्चल:, भाषाचञ्चल:, ल० प्र०। भावचञ्चलश्च / एतेषामैकैकस्मिन् लधुको मास: प्रायश्चित्तम्। आज्ञादश्व चओरग-पुं०(चकोरक) चक तृप्तौ। ओरन्। स्वार्थे कन्। स्वनामख्याते दोषा विराधनासंयमे आत्मनि च / तत्र संयमविराधनागतिचञ्चलस्य पक्षिभेदे, वाच० / प्रश्र०। त्वरितं गच्छत: पृथिव्यादीनां कायानामुपमर्दनम् / आत्मविराधनाचओवचइ-त्रि०(चयोपचयिक) वृद्धिहान्यात्मके, आचा०१ श्रु०१० प्रपतनप्रस्खलनदेवतातुलनादिका। एवं स्थानचञ्चलादिष्यप्युपयुज्या५ उ०। त्मसंयमविराधना वक्तव्या। चंकमंत-त्रि०(चङ्क्रममाण) चलनस्वभावे, औ०।कल्प० / अथ गलिस्थानचञ्चलौ तावदाहचङ्क्रम्यमाण-त्रि० / चलनस्वभावे, औ०। कल्प० / दावद्दविओ गइचं-चलो उ ठाणचंचलो इमो तिविहो /