________________ चउवीसत्थय १०५८-अभिधानराजेन्द्रः भाग-३ चउसरणगमन हद्धं गब्भगतो मातुए सरीरं उ। बुद्धी य अतिविमला, जाओ तेण त्रिमलो त्ति" / इदाणिं अणंतो-तत्रानन्तकाशयादनन्तः अनन्तानि वा ज्ञानादीन्यस्येति सर्वे हि “विद्धं अणंता कम्म सालीया सव्वेसिं च अणताणि णाणादीणि "विरयणचित्तमणं-तं दामं सुमिणे ततो गंतो" रत्न विविन्तं रत्नखवित्तं अनन्तप्रतिमहाप्रमाणं दाम स्वप्ने जनन्या दृष्टमतोऽनन्त इति। संप्रति धर्म:-दुर्गतौ प्रपतन्तं सर्वसंघातं धारयीति धर्माः / तत्र सर्वेऽपि भगवन्त ईदृशास्ततो विशेषमाह-"गिभगए जं जणणी, जायसुधम्मत्ति तेण धम्मजिणो"। भगवति गर्भगते येन कारणेन विशेषतो जननी धर्मे दानदयादिरू पशोभनधर्मपरायणा तेन नमातो धर्मजिनः / आ० म० द्वि / (उसममित्यादिति सोऽपि गाथा: व्याख्याता: ऋषभादि शब्देषु)उसभमजियं च वंदे, संभवमभिनंदणं च सुमइं च / पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ||2|| सुविहिं च पुष्पदंतं, सीयलसिज्जं च वासुपुजं च / विमलमणंतं च जिणं, धम्म संति च वंदामि ||3|| कुंथु अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च / वंदामिऽरिट्ठनेमिं, पासं तह वद्धमाणं च // 4 // एवं मए अमिथुआ, विहुयरयमला पहीणजरमरणा। चउवीसं पि जिणवरा, विहुयरयमला पहीणजरमरणा ! चउवीसं पि जिणबरा, तित्थयरा मे पसीयं तु / / 5 / / कित्तिय वंदिय महिया, जे जे लोगस्स उत्तमा सिद्धा। आरुग्गवोहिलाभं समाहिवरमुत्तमं दितुं // 6 // चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासगरा / सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ||7|| आव० 2 अ० / आ० चू० / आ० म० / ल० / ध० (श्रावकस्यपि चतुर्विशंतिस्तवोऽस्ति इति आवेदितम्, 'आवस्यय शब्दे द्वितीयभागे 456 पृष्ट) जिनगुणोत्कीर्तनाधिकारवति अध्ययनविशेषे, पा०।। चउवीसदहय-पुं०(चतुर्विशतिदण्डक) स्था० / चतुर्विशतिप-प्रतिवद्धो दण्डको वाक्यपद्धतिश्चतुर्विशतिदण्डकः / स इह वाच्य इति शेषः / स चायम्- “नरइया 1 असुराई 10, पुढवाई 5 वेइन्दियादओ चैव 4 / नर 1 वंतर 1 जोतिसिया 1, वेमाणिय १वंडओ एवं" ||१||भवनपतयो दशधा "असुरा नागसुवन्ना, विज्जू अग्गीय दीव उदही य / दिसि पवणथणियनामा, दसहा एए भवणवासि // 1 / / ति" एतदनुसारेण सूत्राणि वाच्यानि यावचतुर्विंशतितमम् / स्था० 1 ठा० 1 उ०। चउवीसवासपरिजाय-त्रि०(चतुर्विशतिवर्षपर्याय) चतुर्विशतिवर्ष परिमाणप्रव्रज्यापर्याये, भ० 15 श० 1 उ०।। चउटिवह-त्रि०(चतुर्विध) चतस्रो विधा भेदा यस्य तत् चतुर्विधम्। स्था० 4 ठा० 1 उ० / चतुःस्वभावे, भ० 18 श० 4 उ० "चउन्विहं गेयं गायति" रा०। चउसट्ठि-स्त्री०(चतुष्षष्टि) चतुरधिकषष्टिसंख्यायाम्, “चउसठी सट्टी खलु, छच्च सहस्साओ असुरवजाणं" प्रज्ञा० 2 पदा चउसद्विआ-स्त्री० (चतुःषष्टिका) मणिकाचतुःषष्टितमभागनिष्पन्ने चतुःपबप्रमाणे रसमानविक्षेषे, अनु०। भ०। चउसहिलट्ठिय-त्रि०(चतुःषष्टिलष्टिक)। चतु षष्टिलष्टीनां शराणां __यस्मिन्नसौ / शराणां चतुष्वष्ट्या युते, स०६४ सम० / चउसद्दहण-न०(चतु:श्रद्धान) चत्वारि श्रद्धानानि यत्र तचतुःश्रद्धानम् / श्रद्धानतुष्टयान्विते सम्यक्तवे, प्रव० 146 द्वार / चतुर्विधे श्रद्धाने च। ध०२ अधि०। चउसमयसिद्ध-पुं०(चतु:समयसिद्ध) सिद्धत्वसमयाचतुर्थसमये सिद्धे परम्परासिद्धभेदे, प्रज्ञा०१ पद। चउसरण-न०(चतु:शरण) प्रकीर्णकविशेषे, सेन०। चतु:शरणाध्यानमुपासकानां कथं कार्यते यतीनां योगं विना तदनध्याय: श्राद्धानां तु मनारणैव पाठस्तत्र किं शास्वं बलीय का वा गच्छसामाचारीति / प्रश्रेउत्तरम्-चतु:शरणादीनि चत्वारि प्रकीर्णकानि आवश्यकवत्प्रतिक्रमणादिषु बहूपयोगित्वादुपयोगोद्वहनमन्तरेणापि परंपरयाऽभिधीयमानानि सन्ति सैव तत्र प्रमाणमिति / 408 प्र० / सेन० 3 उल्ला० / चतु:शरणप्रकीर्ण-कस्य गुणनं व्रतीनां श्राद्धानां च कालवेलायाम् / अस्वाध्यायदिने च शुद्ध्यति न वेतिप्रश्रः। उत्तरम्-चतु:शरणप्रकीर्णकगुणनं कालवेलायामपि कल्पते अस्वाध्यायदिनेषु कल्पत इति। 386 प्र० / सेन०३ उल्ला०। चउसरणगमन-न०(चतु:शरणगमन) चतुर्णामहत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माणां शरणगमनम् / “चत्तारि सरणं पवजामि इत्यादिरूपे प्रधानशरणोपगमे, पं० सू० 3 सू० / पञ्चा० / चतु:शरणगमनं चैवम्"क्षीणरामादिदोषौघाः, सा. विश्वपूजिताः / यथार्थवादिनोऽर्हन्त:, शरण्याः शरणं मम ||1|| ध्यानाग्निदग्धकर्माणः, सर्वज्ञा: सर्वदर्शिनः / अनन्ससुखबीर्ये द्वाः, सिद्धाश्च शरणं मम / / 2 / / ज्ञानदर्शनचारित्र-युता: स्वपरतारकाः / जगत्पूज्या: साधवश्व भवन्तु शरणं मम // 3 // संसारदुःखसंहर्ता, कर्ता मोक्षसुखस्य च / जिनप्रणीतधर्मश्च, सदैव शरणं मम / / 4 / / एवं श्रावकस्य चतु:शरणकरण महते गुणाय यदाह- "चउरंगो जिणधम्मो, न कओ चउरंगसरणमवि न कयं / चउरंगभवच्छेओ, न कओ हा हारिओ जम्मो / / 1 / / ति" दुष्कृतगर्हणं च"ज मणवयकायेहिं, कयकारिअअणुमईहि आयरिअं। धम्मविरुद्धमसुद्धं, सव्वं गरिहामि तं पावं" ||1|| इत्यादि / ध०२ अधि०। जावजीवं मे भगवंतो परमतिलोअनाहा अणुत्तरपुण्णसंभारा खणरागदोसमोहाअचिंतचिंतामणीभवजलधिपोआएतसरणाअहंरता सरणं, तहा-पहीणजरामरणा अवेयकम्मकलंका पणट्ठवावाहा, केवलनाणदसणा सिद्धपुरनिवासी निरुवमसुहसंगयासव्वहा कयकिचा सिद्धा सरणं, तहा-पंसत-गंभीरासया सावजजोगविरया पंचविहायारजाणगापरोवयारनिरयापउमाइनिर्दसणाझाणज्झय-णसंगया विसुज्झमाणभावा साहू सरणं, तहा-सुरासुरमणुमणुअपजिओ मोहतिमिरंसुमाली रागदोसविसपरमंमतो हेऊ