________________ चउरिंदिय १०५६-अभिधानराजेन्द्रः भाग-३ चउवीसत्थय दुविहा पण्णत्ता / तं जहा-पजत्तगा य अपज्जतगा य / एएसिंणं एवमाइयाणं चउरिंदियाणं पज्जत्ताऽपज्जत्ताणं नवजाइकुलकोडिजोणिप्पमुहसयसहस्साई भवंतीति मक्खायं / सेत्तं चउरिदियसंसारसमावण्णजीवपण्णवणा।। "से किं तमित्यादि"। एतेऽपि चतुरिन्द्रियालोकतःप्रत्येतव्याः। एतेषां च पर्याप्ताऽपर्याप्तानां सर्वसंख्यया जातिकुलकोटानां नव लक्षा भवन्ति। शेषाक्षरगमनिका प्राग्वत् / उपसंहारमाह-"सेत्तं" इत्यादि / उक्ता चतुरिन्द्रियसंसारसमापन्न जीवप्रज्ञापना / प्रज्ञा०२ पद / स्था० / आचा० / प्रश्न०। जी० / भ०। उत्त०। चतुरिन्द्रियवक्तव्यतामाहचरिंदिया उजे जीवा, दुविहा ते पकित्तिया। पजत्तमपञ्जत्ता, तेसिं भेए सुणेह मे // 146 // अंधिया पोत्तिया चेव, मच्छिया मसगा तहा। भमरे कीडपयंगे य, ढिंकुणे कुंकडे तहा / / 147 / / कुकुडे सिंगरीडीय, णंदावते य विछिए। डोले य मिगरीडी य, चिरली अच्छिवेहए / / 148 // अच्छिले मागहे अच्छि,रोडए चित्तपत्तए। उहिंजालीय जलकारी,णीयया तंवगाइया / / 146 / / इह चउरिदिया एए, णेगहा एवमाझ्या। लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिया / / 150 / / संतइ पप्पणाईया, अपज्जवसिया विय। ट्ठिई पडच साईया, सपज्जवसिया वि य / / 151 / / छच्चेव य मासातो, उक्कोसेण वियाहिया। घउरिंदियआउट्टिई, अंतोमुहुत्तं जहणिया।। 152 / / संखेजकालमुक्कोस, अंतोमुहुत्तं जहणिया। चउरिदियकायठिई,तं कायं तु अमुंचओ / / 153 / / अणंतकालमुक्कोसं, अंतोमुहुत्तं जहणियं / विजढम्मि सएकाए, अंतरेयं वियाहियं // 155 / / एएसिं वण्णओ चेव, गंधतो रसफासओ। सांठणादेसओ वा वि, विहाणाई सहस्ससो।। 155 / / सूत्रदशकम् इदमपि तथैव चतुरिन्द्रियाभिलाप एव विशेषः / एतद्देदाश्च / केचिदतिप्रतीता एवा अन्ये तु तत्तद्देशप्रसिद्धितो विशिष्टसंप्रदायाचाभिधेयाः / तथा-षडेव मासानुत्कृष्टषां स्थितिरिति दशकार्थः / उत्त०३६ अ०। स्था०। उत्त० / भ० / चतुरिन्द्रियाणां परिभोग 'परिभोग' शब्दे वक्ष्यामि) चउवग्ग-पुं०(चतुर्वग)धर्मार्थकाममोक्षसमुदाये, वाच०। “चउवग्गे विहु / उ असं, थराऽऽगंतुग्गा उ वचंति / वेत्थवाओ असंथरे, मोत्तूण गिलाण संघाडे" / चउवग्गो णाम-वत्थव्वा संजयासजतीतो वि। आगंतुगा संजया संजतीओ य। एते चउवग्गा / नि० चू०१५।। चउविगप्प-त्रि० (चतुर्विकल्प) चतुष्प्रकारे, व्य०१ उ०। चउव्दिह-त्रि०(चतुर्विध ) चतस्रो विधा भेदा यस्य तत्तथा। चतुष्प्रकारे, स्था० 4 ठा०१ उ०रा०1 चउविहाहार-पुं० (चतुर्विधाहार ) चतुर्विधाहारे, श्राद्धविधावशनादि- | चतुष्काधिकारे स्त्रियाः संभोगे चतुर्विधाहारोन भज्यते बालादीनामोष्ठादिचुम्बने तु भज्यते। द्विधाहारे तदपिकल्पते। अत्र प्रथम स्थाने मुखसङ्गमेऽपीति पदं नास्तितहिं पृच्छतां श्राद्वानामग्रे मुखसङ्गमे त्रिचतुर्विधाहारप्रत्याख्यानयोर्भङ्गोऽभङ्गो वेति प्रश्ने-उतरम् बालादीनामित्यत्रादिशब्दात् स्त्रिया अपि मुखसंगमे भज्यत इति ज्ञायते। 225 प्र० सेन० 3 उल्ला०। चउवीस-त्रि० ( चतुर्विशति ) चतुर्भिरधिका विंशतिश्चतुर्विंशतिः / चतुर्भिरधिकायां विंशतिसंख्यायाम्, तत्संख्येये च। त्रि० / वाच०। आ० म०। तन्निक्षेपदर्शनार्थमाहनामं ठवणा दविए, खेत्ते काले तहेव भावे य। चउवीसयस्स एसो, निक्खेको छव्विहो होई।। (नाम) नामचतुर्विंशतिः, स्थापनाचतुर्विशतिः, द्रव्यचतुर्विंशतिः, क्षेत्रचतुर्विशतिर्जीवस्याजीवस्य वा यश्चतुर्विशतिरिति नाम क्रियते / चतुर्विशत्यक्षरावली वा स्थापनाचतुर्विंशतिः / चतुर्विशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः षड्विधो भवति / तत्र नामचतुर्विशतिः जीवस्य अजीवस्य वा / यच केषांचित् स्थापनाचतुर्विशतिश्चतुर्विशतिद्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि तत्र सचित्तानि द्विपदचतुष्पदापदमिन्नानि। अचित्तानि कार्यापणादीनि / मिश्राणि द्विपदादीनि एवं कटकाद्यलक्षकृतानि क्षेत्रचतुर्विशतिर्विवक्षया चतुर्विंशतिक्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विशतिः क्षेत्रचतुर्विंशतिः / कालचतुर्विशतिश्वतुर्विंशतिः समयः ? एतत्कालस्थितिर्वा द्रव्यं काल चतुर्विंशतिः। भावचतुर्विशति चतुर्विशतिभावसंयोगाः चतुर्विशतिगुणं कृष्णादिद्रव्यं वा सा च चतुर्विशतिः / इह सचित्तद्विपदमनुष्यचतुर्विशत्यधिकार इति गाथार्थः। आ० म० द्वि०। चउवीसत्थय--पु० ( चतुर्विशतिस्तव ) चतुर्विशतितीर्थकराणां नामोत्कीर्तनपूर्वकगुणकीर्तने, अ०म०। नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः / तथा चाहचउवीसगत्थयस्स उ, निक्खेवो होईनामनिप्फन्नो। चउवीसगस्स छक्को,थयस्स चउक्कओ होई॥ चतुर्विशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति / स चान्यश्रुतत्वादयमेव, यदुत जतुर्विंशतिस्तव इति तुशब्दो वाक्यभेदोपदर्शनार्थः / वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति। तत्र चतुर्विंशतिशब्दस्य निक्षेपः षड्विधः स्तवशब्दस्य चतुर्विधः तुशब्दस्यानुक्तसमुधयार्थत्वादध्ययनस्य च। एष गाथासमासार्थः। आ० म०वि०॥ तत्सूत्राणिलोगस्सुजोयगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउव्वीसं पि केवली॥१॥ अस्य व्याख्या-तल्लक्षणं चेदम्-“संहिता च पदं चैव, पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षद्धिधा" // 1 // तत्रास्खलितपदोचारणं संहिता / सा च प्रतीता। अधुना पदानि लोक स्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः