SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ चउरंग 1055- अभिधानराजेन्द्रः भाग-३ चउरिदिय श्यामादिस्निगधत्वादिगुणैः प्रशस्येति वर्णवान्। अल्पान्तकः आतङ्क- चउरंगीय-न० ( चतुरङ्गीय ) चतुरङ्गेभ्यः मानुष्यधर्मश्रुतिश्रद्धा तप विरहितो नीरोग इत्यर्थो महती प्रज्ञास्येति महाप्रज्ञः / पण्डितोऽभिजातो | संयमवीर्यचतुष्टयरूपेभ्यो हितं तत्स्वरूपवर्णनेन चतुरङ्गीयम्। उत्तराध्यविनीतः / स हि सर्वजनाभिगमनीयो भवति। दुर्विनीतस्तुशेषगुणान्वि- यनानां तृतीये अध्ययने, उत्त०३ उ०। तोऽपि न तथेति अत एव च (जसो त्ति ) यशस्वी तथा च सति-(वले चउरंगुली-स्त्री० (चतुरङ्गुली) चत्वार्यङ्गुलानि सुष्ठ प्रमाणं यस्याः / त्ति) वली कार्यकरण प्रति सामर्थ्यवान् उभयत्र सूत्रत्वान्मत्वर्थीयलोपः। चतुरङ्गुलमितेऽर्थे, प्रश्न० 4 आश्र० द्वार। आरग्वधे चतुरनुलमिते, स एकैकोऽपि हि मित्रवत्त्वादिगुणस्तत्कार्याभिनिर्वतनक्षमः किं पुनरमी चतुरङ्गुलमेवोभयतोऽन्तत उपगूहति। वाचा समुदिताः शारीरसामर्थ्यवान्वेह बलीति // 18 // चउरंत-न० (चतुरन्त ) “अतः समृद्ध्यादौ वा" 8/1144 / समृद्धि तारिकमेवंविधगुणसंपत्समन्वितं मानुषत्वमेव तत्फलमित्याह- इत्येवमादिषु शब्देष्वादेरकारस्य दीर्घा भवति। समृद्ध्यादेराकृतिगणभोचा माणुस्सए भोए, अप्पडिरूवे अहाउयं / त्वात्। चतुरन्तम्-'चाउरन्त' / प्रा०१पाद। चतुर्गतिके संसारे, सूत्र०१ पुव्वं विसुद्धद्धम्मे, केवलं वोहिवुज्झिया॥ 16 // श्रु०५ अ०२ उ०। भुक्त्वा सेव्य मानुष्यकान्मनुष्यसम्बन्धिनो भुज्यन्त इति भोगा | चउरंतमहंत-त्रि०(चतुरन्तमहान्त) चतुरन्तं चतुर्विभागं दिग्भेदगतिमनोज्ञशब्दादयस्ता विद्यमानं प्रति प्ररूपयति प्रकर्षत्वेनान्यत्तुल्य- भेदाभ्यां महान्तं महायाम,यत्।तस्मिन्, “चउरंतमहंतमणवदग्गरुद्दमेषामित्यप्रतिरूपास्तान् यथायुः आयुषोऽतिक्रमण पूर्वपूर्वजन्मसु विशुद्धो संसारसागर" औ०। निदानादिरहितत्वेन सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः चउरंस-त्रि० (चतुरश्र) चतस्रोऽश्रयोकोणा यत्र तत्समासान्ताच प्रत्यये अकेवलवत्वाच “धदिनिच्केवलात्" 5 / 4 / 124 / इति (पाणि०) चतुरश्रम, अनु० / तालव्यमध्यस्यैव अच् प्रत्ययो निपात्यते / न तु अनिच् न भवति / केवलामकलां बोधिं जिनप्रणीतधर्मप्राप्तिलक्षणा दन्त्यमध्यस्य, दन्त्यमध्ये तु चतुरिरित्येव सुप्रातःसुश्चेति, तालव्यवुध्वा अनुभूय प्राप्येति यावत्। स्यैव ग्रहणात्। वाच०। “अक्खउगसमचउरंससंठाणसंठियाओ" स्था० ततोऽपि किमिति ? आह 8 ठा० / अनु० / “एगे चउरंसे" स्था०७ ठा०। उत्त० स०। रा०ा“तेणं चउरंगं दुलहं मत्ता, संजमं परिवज्जिया। नरगा अन्तो वट्टा वाहिं चउरंसा अहे खुरप्पसंठाणसंठिया" (प्रज्ञा०।) तवसा धुयकम्मंसे, सिद्धे हवइ सासए, त्तिवेमि।।२०।। "चउरंस संठाणपरिणया" चतुरश्रसंस्थानपरिणताः कुम्भिकादिवत् चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपा दुर्लभा दुष्प्रापां पुद्गलाः / प्रज्ञा० 1 पद / चतुष्कोणे, ब्रह्मसन्ताने के तुभेदे, पुं०। मत्वा ज्ञात्वा संयम सर्वसावद्ययोगविरतिरूपं प्रतिपद्यासेव्य तपसा अन्यूनातिरिक्ते / वाच०। बाह्येनान्तरेण च [ धुय ] अपनीतम् / कम्मंसे ति ] कार्मग्रन्थिक- चउरंसपसत्थसमणिडाल-त्रि० (चतुरस्रप्रशस्तसमललाट) चतुरखं परिभाषया सत्काननेति धुतकर्माशः तदपनयनाच बन्धादीनाम- चतुष्कोणं प्रशस्तं प्रशस्तलक्षणोपेतं समम् ऊधिस्तया दक्षिणोत्तरप्यर्थतोऽपनयनमुक्तमेव / यद्वा-धुताः कर्मणोंऽशा भागा येन स तया च तुल्यप्रमाणं ललाट यासां ताश्चतुरस्रसमललाटाः / सुलक्षणतथाविधाः, किमित्याह-सिद्धो भवति स च किमाजीविकमुत परिक- ललाटे, जी०३ प्रति०। ल्पितसिद्धवत्पुनरिहैति उतनेति ? अत आह-शास्वतः शश्ववद्भवनात् चउरासी-स्वी० ( चतुरशीति) चतुरधिका अशीतिः / चतुरधिकाशश्वद्भवनं च पुनर्भवनिबन्धनकर्मवीजात्यन्तिकोच्छेदात् तथा चाह शीतिसंख्यायाम, तत्संख्यान्विते च / वाचकानन्द्यध्ययने, “सूपग"दग्धवीजे यथात्यन्तं, प्रादुर्भवति नाडुरः। कर्मवीजे तथा दग्धे, नरोहति मेणं असीइसय किरियावईणं चउरासी अकिरियावाईणं" रा०। भवाङ्करः // 1 // " पुनस्तस्येहागमनकल्पनमतिमोहविलसितम्। तथा | चउरिंदिय-पुं० ( चतुरिन्द्रिय ) चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानि च स्तुतिकृत्-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधा- इन्द्रियाणि येषां ते चतुरिन्द्रयाः। भ्रमरमक्षिकामशकवृश्चिककीटपतरितभीरुनिष्ठम्। मुक्तः स्वयं कृतभवश्च परार्थशूरः सच्छा शनप्रतिहतेष्विह गादिषु संसारसमापन्नजीवभेदेषु, कर्म० 4 कर्म०। पं० सं० / जी०। मोहराज्यम्" || 1 // इति सूत्रार्थः / / 2 / / इति परिसमाप्तौ ब्रवीमीति पिं०। प्रज्ञा०। आ० म०। आव०। स्था०। प्राग्वदित्युक्तोऽनुगमः। उत्त०३ अ०। सम्प्रति चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाहचउरंगत-त्रि० (चतुरङ्गान्त) चतुरङ्गेषु नरकतिर्यड्नरामरगति-रूपेष्वन्तः से किंतं? चउरिदियसंसारसमावण्णजीवपण्णवणाचउरिदियगर्यन्तो यस्य स तथा। चतुरन्ते संसारे, व्य०३ उ०। संसारसमावण्ण जीवपण्णवणा अणेगविहा पण्णत्ता / तं जहाचउरंगवग्गुरापरिवुड-त्रि० ( चतुरङ्गवागुरापरिवृत ) “चउरंगिणी "अंधियपोत्तियमेच्छिय,मगसिरकीडेतहा पयंगेया ढंकण कुक्कुड सेणाहत्थी। अस्सा, रहा, पाइक्का, सा एव वग्गुरा" तथा परिवृतः अहेडगा कुक्कह, नंदावते य सिंगिरिडे"। किण्हपत्ता नीलपत्ता लोहियपत्ता रूढेहिं" संमताद्वेष्टिते, नि० चू०१५ उ०। हलिद्दपत्ता सुकिल्लपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया चउरंगिणी--स्त्री० ( चतुरङ्गिणी ) चत्वारि गजाश्वस्थपदातिलक्षणानि जलचारिया गम्भीरा णीणिया तंतवा अत्थिरोडा अस्थिवेहा अङ्गानि विद्यन्ते यस्या यस्यां वा सा चतुरङ्गिणी / हस्त्यश्वादिसमुदि- सारंगा नेउरा दोला भमरा भरिली जरुल तोडा विचुया तायां सेनायाम, तं०नि० चू० / “चउरंगिणीए सेणाए, रइयाए जहक्कम / पत्तविचुया छाणविचुया जलविचुया पिग्गला कणगा गोमयकीडा तुरियाणं संनिनाएणं, दिव्वेणं गगणं फुसे" / / 12 / / उत्त०२२ अ०। / जे यावन्ने तहप्पगारा सव्वे ते संमुच्छिमा नपुंसगा ते समासओ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy