SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ चउब्भाग १०५१-अभिधानराजेन्द्रः भाग-३ चउरंग चउब्भाग-पुं० (चतुर्भाग) पादे, चतुर्थाशे, स्था०३ ठा०४ उ०। चतुब्भुय-पुं० (चतुर्भुज) चत्वारो भुजा हस्ता अस्य। नारायणे, वाच०।। “दवण तओ जणणी, चउत्भुयपुत्तमभुमणग्धं"। सूत्र० 1 0 3 अ० 1 उ०। चउभंग-पु० स्त्री० न० (चतुर्भङ्ग ) चत्वारो भङ्गाः समाहृताश्चतर्भङ्गी, चतुर्भङ्ग वा, पुंलिङ्गता चात्र प्राकृतत्वात्। चतुर्यु भङ्गेपु “सुद्धे णामं एगे सुद्धे, सुद्धे णाम एगे असुद्धे, असुद्धे णाम एगे सुद्धे, असु णाम एगे असुद्धे चउभंगो" स्था० 4 ठा०१ उ०। चउमाइया-स्त्री० (चतुर्भागिका ) माणिकायाश्चतुर्भागवर्तित्वात् चतु षष्टिपलमाना चतुर्भागिका / माणिकायाश्चतुर्भागवर्तिनि रसमानविशेष, अनु०। चउमट्टिया-स्वी० ( चतुर्मृत्तिका ) चैलेन कुट्टितायां मृत्तिकायाम्, “चेलेण सह मट्टिया कुट्टिया चउमट्टिया' / नि० चू०१८ उ०। चउमुहिलोय-पुं०(चतुर्दृष्टिलोच) चतर्मुष्टिकलोचे, कल्प। असोगवरपायवस्स अहे०जाव सयमेव चउमुट्ठियं लोयं करेइ।। करेइत्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए // 211 // अशोकवरवृक्षस्य अधःव्यावत् आत्मनैव चतुमौष्टिकं लोचं करोति, चतसृभिमुष्टिभिर्लोचे कृते सति अवशिष्टाम् एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुठन्तीं कनककलशोपरिविराजमानां नीलकमलमालामिव विलोक्य हष्टचित्तस्य शकस्य आग्रहेण रक्षितवान् “छट्ठणं" इत्यादि सुगमम्॥२११॥ कल्प०७ क्षण। चउमुह-पुं० ( चतुर्मुख ) चत्वारि मुखान्यस्य। चतुरानने वेधसि, चतुरि गृहे, न० / चतुर्षु मुखेषु, त्रि०। औषधभेदे, पुं० / वाच० / चतुर्मुखे पथि, यस्माचतृष्वपि दिक्षु पन्थानो निस्सरन्ति। आ० म०प्र०ा जी०। चतुरि देवकुलादौ, औ०। भ० / कल्प० / स्था०। आचा० / अनु० / ज्ञा० / स्वनामख्याते पाटलिपुत्रस्य राज्ञि, "यं एयं च नयरं, पाडलिपुत्तं तु विस्सुयं लोए। एत्थं होई राया, चउम्मुहो नाम नामेणं।" ज्ञा० 1 श्रु०१ अ०॥ चउपाह-न०(चतुरह) दिनचतुष्टये, आचा०२ श्रु०३ अ०१उ०। चउर-त्रि० ब० व० (चतुर ) चत् उरन्। चतुःसंख्यायाम, चतुःसंख्यासमन्विते च। चतुरशब्दस्य निक्षेपःनाम ठवणा दविए, खेत्ते काले य गणण भावे य। निक्खेवो य चउण्ह,गणनासंखाएँ अहिगारो।। उत्त०३ अ०। तत्र नामस्थापने क्षुण्णे, द्रव्ये विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसंख्यतया विवक्षितानि, क्षेत्रे चतुःसंख्यापरिच्छिन्ना आकाशदेशा यत्र वा चत्वारो विचार्यन्ते, काले च चत्वारः समयावलिकादयः कालभेदाः यदा चामी व्याख्यायन्ते गणनायां चत्वार एको द्वौ / जयश्चत्वार इत्यादि, गणनाऽन्तःपातिनः, भावे चत्वारो मानुषत्यादयोऽभिधास्यमाना भावाः / एषां मध्ये केनाधिकारः? उच्यते-गणनासंख्याऽधिकारः। किमुक्तं भवति?-गणना चतुर्भिरधिकारस्तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषा मेवोपयोगित्यादिति गाथार्थः / / उत्त०३ अ० / “चउरंगुलसुप्पमाणकंवुवरसरिसग्गीवा" चतुरङ्गुललक्षणं सुष्टु प्रमाणं यस्याः सा तथाविधकम्बुवरसदृशी चोन्नततया वलित्रययोगाच प्रधानशवसदृशी ग्रीवा कण्ठो यस्य तथा। जी०३ प्रति०। पुं०। वक्रगती, हस्तिशालायांच। कार्यदक्षे, आलस्यहीने, निपुणे च। त्रिका नायकभेदे, पुं०। चतुर-अर्श० अच। चतुःसंख्यायिशिष्ट, त्रि०वाच०। “केसी गायइ महुर, केसी गायइ खरं च रुक्खंच। केसी गायइ चउर, केसि विलंवं दुतं केसी।" स्था०७ ठा०। चउरंग-न० ( चतुरङ्ग ) चत्वारि चतुर्गुणितानि (उत्त० 3 अ०) अङ्गानि मनुष्यादिभावाङ्गानि, (उत्त० 4 अ०) तेषां समाहारः मानुष्यधर्मश्रुतिश्रद्धातपःसंयमवीर्यचतुष्टयरूपे, व्य०३उ० मोक्षोपायसाधने, उत्त० 32 अ०। नासेती अग्गीतो, चउरंगं सव्वलोयसारंग। नट्ठम्मि य चउरंगे, न हु सुलहं होइ चउरंग / / अगीतार्थो निर्यापकः, तस्य कृतभक्तप्रत्याख्यानस्य चतुरङ्गं चतुर्णामङ्गानां समाहारः चतुरङ्गम, कथंभूतमित्याह-सर्वलोकसाराङ्गम् / अगवरं प्रधानमित्यनर्थान्तरम्, सर्वेषामपि त्रयाणामपि लोकानां यानि अगानितेषां सारमिति। विशिष्टमङ्गं प्रधानं सर्वलोकसारङ्गीणचतुरङ्गेन पुनः सुलभप्रणयं भवति चतुरङ्गम्, किंतुचुल्लकादिदृष्टान्तरतिशयेनदुष्पाप्य, ततोऽगीतस्य समीपे भक्तं न प्रत्याख्येथम् / / किं पुण तं चउरंग, जं नटुं दुल्लभं पुणो होइ। माणुस्सं धम्मसुती, सद्धा तवसंजमे विरियं / / किं पुनस्तत् चतुरङ्गं यद् नष्टं सत् पुनर्दुलभ भवति। सूरिराह-मानुष्यं मानुषत्वं, धर्मश्रुतिः धर्मश्रवणं, श्रद्धा, तपसि संयमे च वीर्यमिति / व्य०१ उ०। अङ्ग०। आ०म०। उत्त०। चत्तारि परमंगाणि, दुलहाणीह जंतुणो। माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं / / 1 / / "चत्तारि" इत्यादि / चत्वारि चतुःसंख्यानि, परमाणि च तानि अत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकारणत्वेन परमाङ्गानि परमङ्गानि, दुर्लभानि दुःखेन लभ्यन्त इति कृत्वा दुष्प्राप्याणि, इहास्मिन् संसारे, कस्य ? जायत इति जन्तुस्तस्य, देहिन इत्यर्थः / पठ्यते चदेहिन इति / कानि पुनस्तानि? मनसि शेते मानुषोऽथवा मनोरपत्यमिति वाक्ये “मनोर्जातावञ्यतो षुक् च / " |4|11161 / इति अञ्-प्रत्ययेष्वागमे च मानुषत्वं मनुजभावः, श्रवणं श्रुतिः, साचार्थप्रकरणादिभ्यः सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते इति न्यायाधर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, संयमेआश्रयविरमणाद्यात्मनि, चः समुच्चये, भिन्नक्रमः, ततो विशेषणेरयति प्रवर्तयति आत्मानंतासुतासु क्रियास्विति वीर्य च सामर्थ्य विशेषम् इति सूत्रार्थ / / 1 / / तत्र मानुषत्वं दुर्लभं तद्दर्शयितुमाहसमावन्ना ण संसारे, नाणागोत्तामु जाइसु।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy