SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ चउधाज्य १०५०-अभिधानराजेन्द्रः भाग-३ चउव्वग्ग चउधाउय-त्रि० (चतुर्धातुक) चतुर्भिर्धातुभिर्निष्पन्ने,सूत्र०। बौद्धाश्चतुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाहपुढवी आउ तेऊ य, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु अचटे।।१८।। पृथिवीधातुरापश्च धातुस्तथा तेजो वायुश्चेति,धारकत्वात्पोषकत्वाच धातुत्वमेषाम् / (एगउत्ति) यदैते चत्वारोऽप्येकाकारपरिणति विभ्रति कायाकारतया,तदाजीवव्यपदेशमश्नुवन्तः। तथा चोचुः-चतुर्धातुकमिदं शरीरं,न तद्व्यतिरिक्तआत्माऽस्तीति। (एवमाहंसु अघटेत्ति) अर्चटा बौद्धविशेषा एवमाहुरभिहितवन्त इति / क्वचित् "जाणगा" इति पाठः / तत्राप्ययमर्थः-जानका ज्ञनिनो वयं किलेत्यभिमानाग्नि-दग्धाः सन्त एवमाहुरिति संबन्धनीयम् / अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन सम्बन्धाभावादवसेयम्। सूत्र०१ श्रु०१अ०१उ01 (अस्मिन्नेव भागे 705 पृष्ठ खणिय' शब्दे क्षणिकत्वं निराकृतम्) तदेवं क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति / एवं च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहायोऽन्धोऽन्यानुवेधादनन्योऽपि। तथा सहेतुकोऽपि नारकतिर्यड्मनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति। आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वाचतुर्धातुकमात्रं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयि-तव्यमित्यलं प्रसङ्गेनेति। सूत्र०१ श्रु०१ अ०१ उ०। चउपत्थ-न० (चतुष्प्रस्थ) चत्वारः प्रस्थाः समाहृ ताश्चतुषारथम् / आढके,तोल्यत्वचिन्तायां पञ्चाशत्पलेषु,ज्यो०२ पाहु०। चउपाल-न० (चतुष्पाल) 'चउपालका' ऽभिधानप्रहरणकोशे, "सूरियाभस्स देवस्स चउपाले णाम पहरणकोसे।"रा०। चउपुरिसपविभत्तगइ-स्त्री० (चतुष्पुरुषप्रविभक्तगति) चतुर्धा पुरुषाणां प्रविभक्तगतौ,प्रज्ञा०। से किं तं चउपुरिसपविभत्तगती? चउपुरिसपविभत्तगती से जहानामए चत्तारि पुरिसा समगं पञ्जवहिया समगं पट्ठिता, विसमं पद्विता विसमं पज्जवट्ठिया,सेत्तं चउपुरिसपविभत्तगती। चतुर्धा पुरुषाणां प्रविभक्तगतिः चतुष्पुरुषप्रविभक्तगतिः,तचतुर्धा त्वम् “समगं पज्जवट्ठिया" इत्यादिना ज्ञेयम्। प्रज्ञा०१६ पद। चउप्पइया-स्त्री० (चतुष्पादिका) भुजपरिसर्पिणीभेदे,जी०२ प्रतिका चउपज्जाय-त्रि० (चतुष्पर्याय) चत्वारः पर्यायाः नामाकारद्रव्यभावल--क्षणा यत्र तचतुष्पर्यायम् / नामादिचतुर्विधनिक्षेपनिक्षिप्ते, विशे० / ('निक्खेव' शब्देऽस्य व्याख्या द्रष्टव्या) चउप्पडोयार-त्रि० (चतुष्प्रत्यवतार) चतुर्षु भेदलक्षणालम्बनानुप्रेक्षा- लक्षणेषु पदार्थेषु प्रत्यवतारः समवतारो विचारणीयत्नेन यस्य तचतुर्विधप्रत्यवतारम्। भ० 25 श०६ उ० / ग०। स्था०। "चउपड़ोयारं नाम एक्ककं तत्थ चउविह" नि०चू०४ उ०। चउप्पद-पुं० (चतुष्पद) चत्वारि पदानि पादा येषां ते। स्था० 10 ठा०। अश्वादौ,नि० चू०३ उ०। चतुष्पदा दशधा-“गावी भहिसी उट्ठी,अय एलग आस आसतरगा या। घोडग गद्दभ हत्थी,चउप्पदा होति दसधा उ॥" नि० चू०२ उ०। एते प्रतीता नवरमस्यां वाहीकादिदेशोत्पन्ना जात्या अश्वाः,अश्वतरा वेगसरा अजात्या घोटकाः / ध०२ अधि०। आचा०। स०। आ० चू०। सूत्र०। विशे०।दश। आव०। अनु० / चतुष्पदमाहगावी महिसी उट्ठी,अय एलग आस आसतरगा य / घोडग गद्दह हत्थी,चउप्पयं होइ दसहा उ।। 23 / / गौमहिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गभा हस्तिनश्वतुष्पदं भवति दशधा तु। एते गवादयः प्रतीता एव,नवरमश्वा वाहिकादिदेशोत्पन्ना जात्याः,अश्वतरावेगसरा अजात्या घोटका इतिगाथार्थः / दश०६अ। चउव्विहा चउप्पया पण्णत्ता / तं जहा-एगखुरा दुखुरा गंडीपदा सणहपदा। चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः,एकः खुरः पादे पादे येषां ते एकखुरा अश्वादयः,एवंद्वौ खुरौ येषां तेतथा ते च गयादयः,गण्डी सुवर्णकारादीनामधिकरणी गण्डिका,तद्वत्पदानि येषां ते तथा ते हस्त्यादयः (सणहप्पय त्ति) सनखपदा नाखरा सिंहादयः। स्था० 4 ठा० 4 उ० / स० / ववादिषु करणेषु नवमे करणे,सूत्र०१ श्रु०१ अ० 1 उ० / “अमावासाए दिवा चउप्पयं" अमावास्यायां दिवा चतुष्पदं करणम्। आ० म०प्र०। आ० चू०। विशे०। चउप्पयथलयरपचिंदियतिरिक्खजोणिय-पुं० (चतुष्पदस्थलचरप शेन्द्रियतिर्यग्योनिक) चत्वारि पदानि पादा येषां ते चतुष्पदास्ते च ते, स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्वेति विग्रहः,पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः। स्थलचरपञ्चेन्द्रियतिर्यगयोनिकभेदेषु,स्था०१० ठा०। सूत्र०। (एषामाहार 'आहार' शब्दे द्वितीयभागे 466 पृष्ठे उक्तः) चउप्पयविहिपरिमाण-त्रि० (चतुष्पदविधिपरिमाण) चतुष्पदानामुपभोगपरिमाणे, उपा० 1 अ०। ('आणंद' शब्दे द्वितीयभागे 106 पृष्ठ सूत्रं द्रष्टव्यम्) चउप्पया-स्त्री० (चतुष्पद्या) पौषीपूर्णिमायाम्,चतुष्पद्या पौरुषी स्यात्। चतुर्भिः पदैर्गम्यमाने दिनप्रहरे,उत्त०२६ अ०। चउप्पदी-स्वी० (चतुष्पदी) स्थलचरतिर्यग्रस्त्रीभेदे, “से किं तं चउप्पदीओ? चउप्पदीओ चउविहाओ पण्णत्ताओ।तं जहा-एगखुरीओ० जाव सण्णप्पईओ।" जी०२ प्रति०। चतुश्चरणात्मके पद्ये,वाच०। चउप्पुडय-न० (चतुष्पुटक) चतुर्भिः पुटकैरुपेते, “सयमेव चउप्पुडयं दारूमयं।" भ०३ श०२ उ०। चउव्वग्ग-पुं० (चतुर्वर्ग) चतुर्णा वर्गे,आचा० 2 श्रु० 2 चू० / चतुर्णा धर्मार्थकाममोक्षाणां वर्गः समुदायः। धर्मार्थकाममोक्षेषु चतुर्यु पुरुषार्थेषु, वाच०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy