SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ चउत्थभत्त १०४६-अभिधानराजेन्द्रः भाग-३ चउद्धा न केषु मध्ये आभोगेनापि,कोऽर्थः ? जानन्नपि,बहुशः पुनर्यदा सेवते / यद्यस्मात्कारणाचतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, अतृप्यन्,अतिमात्रं वा तदेवासेवते,तत्र सर्वत्र निर्विकृतिक प्रायश्चित्तम्। हीनाधिक्येनेति शेषः / तथाहि-सकलाभिलाप्यवस्तुवेदितया य अनन्तरगाथायां जानतः पौनःपुन्यासेवायां प्रायश्चित्तमुक्तम्,सा च शैक्षस्य | उत्कृष्टचतुर्दशपूर्वधरः,ततोऽन्यो हीन-हीनतरादिरागमे इत्थं प्रतिप दितः। दुर्दान्तस्य संभवति, दुर्दान्तश्च धावनादिकमपि कुर्यात्।। 44 // अतस्त- तद्यथा-"अणतभागहीणे वा, असंखेज्जभागहीणे वा, संखेज्जभागहीणे दर्थमाह-(धावणे त्ति) धावनमतिवेगन गमनं, डेपनं वरण्डाद्युल्लवनं, वा,संखेज्जगुणहीणे वा,असंखेज्जगुणहीणे वा, अणंतगुणहीणे वा।" यस्तु सङ्घर्षगमनम्-आवयोः कः शीघ्रगतिरिति स्पर्द्धया गमनं समश्रे- सर्वस्तोकाऽभिलाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट णिस्थितस्य वाऽयनं, क्रीडा सारिचतुरङ्गधुताद्याः (कुहावण त्ति) कुह उत्कृष्ट तरादिरप्येवं प्रोक्तः / तद्यथा- "अणंतभागमहिए वा, विस्मापनं,अदन्तस्य धुरादित्वादिनि “ईषिपन्थ्यासिविदिभिदिकारि-| असंखेजभागब्भहिए वा संखेजभागब्भहिए वा संखेज्जगुणब्भहिए वा तान्तेभ्यो युः।" इति युप्रत्ययः / कुहनादिविस्मयकारिणी, दन्तक्रिया असंखेज्जगुणब्भहिए वा, अणंतगुणडभहिए या।" तदेवं यतः परस्परं षट्इन्द्रजालगोलकखेलनाद्याः,आदिशब्दात् समस्याप्रहेलिकादयो गृह्यन्ते, स्थानपतिताश्चतुर्दशपूर्वबिदः, तस्मात्कारणात् यत् सूत्रं चतुर्दशपूर्वलक्षणं, उत्कृष्टिर्वकारपूवकः कलकलः, गीतं गानं, छेलितं सिण्टितं तस्कर तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति / यदि पुनर्यावन्तः संज्ञा,जीवरुतं मयूरमार्जारशुकसारादिलपितम्,आदिशब्दादजीव-रूतम् प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वेदिनां अरघट्टशकटपाटुकादिशब्दरूपं,चः समुच्चये एतेषु सर्वेषु शुद्धिकृ तुल्यतैव स्यात्,न षट्स्थानपतितत्वमिति भावः, इति गाथार्थः / / चतुर्थम् / / 45 // जीत०। 142 / / विशे०। चउत्थभत्तिय-त्रि० (चतुर्थभक्तिक) केवलमेकं पूर्वदिनेद्वे उपवासदिने चतुर्थ ___ चतुर्दशपूर्विणो विकुर्वणापारणकदिने भक्तं भोजनं परिहरतो यत्र तपसि तचतुर्थभक्तं, तद्यस्यास्ति पभू णं भंते ! चोदसपुव्वी घडाओ घडसहस्सं पडाओ पड-- सहस्सं कडाओ कडसहस्सं रहाओ रहसहस्सं छत्ताओ छत्तसचतुर्थभक्तिकः / प्रवृत्तिस्तुचतुर्थभक्तशब्दस्य एकाद्युपवासे इति। स्था० सहस्सं दंडाओ दंडसहस्सं अभिनिव्वदे॒त्ता उवदंसेत्तए ? हंता 3 ठा०३ उ० / एकान्तरोपवासिनि साधौ,कल्प०८ क्षण। पभू / से केणढणं पभू चोदसपुव्वी० जाव उवदंसेत्तए ? गोयमा ! चउत्थी-स्त्री० (चतुर्थी ) चन्द्रस्य चतुर्थकलायाः प्रवेशनिर्गमनरूप-1 चोदसपुट्विस्स णं अणंताई दव्वाइं उक्कारियाभेएणं भिजमाणाई क्रियाऽऽत्मकतिथौ,व्याकरणोक्तेषु डे भ्याम् भ्यस्' इति प्रत्ययेषु च / लद्धाई पत्ताई अभिसमण्णागयाइं भवंति,से तेणटेणं० जाव वाच० / “चाउद्दसिंपन्नरसिंच,जिज्जा अट्टमिं च नवमि च। छट्टि च चउत्थिं उवदंसित्तए,सेवं भंते भंते त्ति।। च,वारसिं च दुण्हं पि पक्खाणं / / 7 / / द०प०८ प०। ज्यो०1 विशे०। (घडाओघडसहस्सं ति) घटादवधेर्घटनिस्रां कृत्वा घटसहस्रम् (अभि"चउत्थी संपयावणे" संप्रदाने चतुर्थी / अनु० / यथा-भिक्षये भिक्षां निव्वट्टित्ता) अभिनिर्वर्त्य विधाय श्रुतसमुत्थलब्धिविशेषेण उपदर्शयितुं दापयति ददाति वेति। संप्रदानस्योपलक्षणत्वादेवं-“नमःस्व प्रभुरिति प्रश्नः। (उक्कारियाभेएणं ति) इह पुद्गलानां भेदः पञ्चधा भवति, स्तिस्वाहास्वधाऽलंवषड्योगाच" ||2 / 3 / 16 / / इति चतुर्थी भवति / खण्डादिभेदात् / तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव, स्था० 8 ठा० / नमो देवेभ्यः स्वाहा, अग्नये,इत्यादिषु संप्रदाने चतुर्थी प्रतरभेदोऽभ्रपटलानामिव, चूर्णिकाभेदस्तिलादिचूर्णवत्, अनुतभवतीत्येके / अन्ये तु उपाध्यायाय गां ददाति इत्यादिष्वेव संप्रदाने टिकाभेदोऽवटतटभेदवत्, उत्कारिकाभेद एरण्डवीजानामिवेति,तत्रोचतुर्थीमिच्छन्ति / अनु०। त्कारिकाभेदेन भिद्यमानानि (लद्धाई ति) लब्धिविशेषात् ग्रहणविषचउदंत-० (चतुर्दन्त) चत्वारो दन्ता अस्य। ऐरावते इन्द्रगजे,वाच०।। यतां गतानि / (पत्ताई ति) तत एव गृहीतानि (अभिसमण्णागयाइं ति) स्था०। कल्प०। घटादिरूपेण परिणमयितुमारब्धानि,ततस्तैर्घटसहस्रादि निर्वर्त्तयति, चउदंसण-न० (चतुर्दर्शन) चतुर्णा दर्शनानां चक्षुरादीनां समाहारे, दर्श०।। आहारकशरीरवन्निवयं च दर्शयति जनानाम् इह चोत्कारिकाभेदग्रहणं चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपे,कर्म०२ कर्मा तदिनानामेव द्रव्याणां विवक्षित घटादि निष्पादनसामर्थ्यमस्ति,नान्येचउदेवसेण-न० (चतुर्देवसेन) “जम्हा देवा सेणं,पडियमगीउपुव्वसंग-इया।। षामिति कृत्वेति / भ०५ श०४ उ०। ताहे चउदेवसेणो,देवासुरपूजितो नामं" / / 46 // विमलवाहननाम्नि चउहह-त्रि० (चतुर्दश)"संख्यागगदेरः" ||८|११२१६॥संख्यावाचिनि तीर्थकरे,ति०। गद्गदशब्दे च दस्य रो भवति / इह असंयुक्तस्येवेत्युक्तेर्मेह / प्रा०१ पाद। चउद्दसपुाव्व-पु० (चतुदशपूविण) चतुर्दश पूवाणि विद्यन्त यस्य तेनैव तेषा | चतुरधिकदशसंख्याभेदे,तत्संख्याते पदार्थे च / वाच०। रचितत्वात, असौ चतुर्दशपूर्वीः श्रुतकेवलिनि,चं० प्र०१ पाहु०। जंग। चउद्दिस-न० (चतुर्दिक) दिक्चतुष्टये,"माणसुत्तरस्स णं पव्वयस्स चतुर्दशपूर्विणः षट्स्थानपतित्वम्। नि० चू०१५ उ० / विशे०। चउद्दिसिं चत्तारि कूडा पण्णत्ता" चतसृणां दिशां समाहाश्चतुर्दिक,तस्मिंजं चोहस्सपुव्वधरा,छट्ठाणगया परोप्परं होति। श्चतुर्दिशि,अनुस्वारःप्राकृतत्वात्। स्था०१ ठा०१3०। तेण उ अणंतभागो,पन्नवणिज्जाण जं सुत्तं / / 142 / / | चउद्धा-अव्य० (चतुर्की) प्रकारे धा च / चतुष्प्रकारे,वाच० / पञ्चा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy