________________ चउक्कसायावगय १०४८-अभिधानराजेन्द्रः भाग-३ चउत्थभत्त षायो यः सः। दश० 8 अ०१ उ०। क्रोधादिनिरोधकर्तरि,दश०८ अ० आगमेणं? आगमेणं पद्मानि पयांसि कुण्डानि,सेतं आगमेणं / १उ०1 से किं तं लोवेणं? लोवेणं ते अत्र, तेत्र, पटो अत्र पटोऽत्र, चउकाल-पुं० (चतुष्काल) दिवसरजनिप्रथमचरमयामेषु,आव० 4 अ०। घटोअत्र, घटोऽत्र, से तं लोवेणं / से कि तं पगईए ? पगईए "चउक्कालं सज्झाय करित्तए।" स्था० 4 ठा० 1 उ०। अग्नी एतो, पट इमो, शाले एते,माले इमे, से तं पगईए। से किं चउक्कोण-त्रि० (चतुष्कोण) चतुरसे, "सउत्ताराओ मणिसुवद्धाओ तं विगारेणं? विगारेणं दण्डस्य अग्रंदण्डाग्रं, सा आगताचउक्कोणाओ" चत्वारः कोणा यासां ताश्चतुष्कोणाः। एतच्च विशेषणं वापीकू साऽऽगता, दधि इदम्, दधीदम्, नदीइह, नदीह, मधु उदकम्पान् प्रति द्रष्टव्यम्। रा०। जं०जा०। मधूदकम्, बधू उह-बधुहा से तं विगारेणं / से तं चउणामे / / चउगइय-त्रि० (चतुर्गतिक) चतसृणां गतीनामन्यतमस्यां गतौ विद्य- | “से किं तं चउनामे" इत्यादि आगच्छतीत्यागमोऽन्वागमादिस्तेन माने,पं० सं०५ द्वार / कच्छपे,पुं०। स्त्री०। हेम०। वाच०। निष्पन्नं नाम,यथा-"पद्मानीत्यादि" "धुट्स्वरादीसुः" / इत्यनेनात्र चउगाउय-न० (चतुर्गव्यूत) गव्यूतचतुष्टये, “चउगाउए जोयणे पण्णत्ते।" त्यागमस्य विधानात्। उपलक्षणमात्रं चैदम्-संस्कार उपस्कार इत्यादेस०४ सम०। रपि सुडाद्यागमनिष्पन्नत्वादिति। लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम चउगुरुग-पुं० (चतुर्गुरुक) चत्वारश्च ते गुरुकाश्चतुर्गुरुकाः। “आयरि- यथा तेऽवेत्यादि / “एदोत्परः पदान्ते" इत्यादिना अकारस्येह लुप्तयगिलाणवच्छल्लंण करेति चउगुरूगा,पत्तेयं खमगस्स पाहुणस्स वच्छल्लं त्वात्। नामत्वं चात्रं तेन तेन रूपेण नमन्नास्ते इतिव्युत्पत्तेरस्त्येवेतीत्यण करेति चउलहुगा।" नि० चू० 1 उ०1 मन्यत्रापि वाच्यम्। उपलक्षणं चेदम्मनस् ईषामनीषा बुद्धिः। भ्रमतीति चउचलणपइट्ठाण-त्रि० (चतुश्चरणप्रतिष्ठान) चतुर्भिश्वरणैः प्रतिष्ठिते, भूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति / प्रकृतिः "चउचलणपइट्ठाणा,गोहिया पंचम सरं। आडवरो य धेवययं,महाभेरी स्वभावो वर्णलोपाद्यभावः, तथा निष्पन्नं नाम, यथा--अग्नी एतावित्यादि य सत्तम / / 2 / / " चतुर्भिश्वरणैः प्रतिष्ठानं भुवि यस्याः सा। स्था०७ "द्विवचनमनौ" इत्यनेनात्र प्रकृतिभावस्य विधानात् / निदर्शनमात्रं ठा०। अनु०। घेदम्-सरसिज, कण्ठे कालः इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति / चउचामरवालवीइयंग-त्रि० (चतुश्चामरबालवीजिताङ्ग) चतुर्णा चाम-- वर्णस्यान्यथाभावापादनं विकारः तेन निष्पन्नम्-दण्डस्याग्रं,दण्डागराणा बालैर्वीजितमङ्गं यस्य स तथा। चामरचतुष्ककेशैवींजितविग्रहे, मित्यादि। “समानः सवणे दी| भवति" इत्यादिना दीर्घत्वलक्षणस्य भ०७श०६उ०। वर्णविकारस्येह कृतत्वात्,उदाहरणमात्रं चैतत्,तस्करः वो षोडशेत्यदिचउज्झाइया-स्त्री० (चतुायिका) घटकस्य रसमानविशेषस्य रपि वर्णविकारसिद्धत्वादिति / तदिह यदस्ति तेन सर्वेणापि नाम्ना चतुर्थभागमात्रे मानविशेषे,भ०७ श०८ उ०। आगमनिष्पन्नेन या लोपनिष्पन्नेन वा प्रकृतिनिवृत्तेन वा विकारनिष्पन्नेन चउट्ठ-त्रि० (चतुर्थ) "स्त्यानचतुर्थार्थे वा" || 812 / 33 / / एषु वा भवितव्यम्,मित्यादिनाम्नामपि सनि रूक्तत्वान्नमचतुर्धा "तुजमाहे-- संयुक्तस्य ठो वा भवति। प्रा० 5 पाद / चतुर्णा पूरणः / येन चतुःसंख्या त्यादि" वचनात्। ततश्चतुर्भिरप्येते सर्वस्य संग्रहाचतुर्नामेदमुच्यते, "से पूर्यते तादृशे तुरीये,वाच०। तं चउनामेति" निगमनम्। अनु०।। चउहाणपरिणामपञ्जत्त-न० (चतुःस्थानपरिणामपर्याप्त) चातुरक्ये, जी० / चउतंतुय-न० (चतुस्तन्तुक) तन्तुचतुष्टये,पञ्चा० 8 विव०। 3 प्रति० ('चातुरक्कगोखीर' शब्दे व्याख्याऽस्य वक्ष्यते) चउतीस-स्त्री० (चतुस्त्रिंशत्) चतुरधिकायां त्रिंशत्संख्यायाम्, “चउचउणउइ-स्त्री० (चतुर्नवति) चतुरधिकायां नवतिसंख्यायाम्, "चउणउ- | तीसवुद्धवयणातिसेसपत्ते" चतुस्त्रिंशदुद्वानां जिनानां (वयण त्ति) इसहस्साइ,छप्पणहियं सयं कला।" स०८३ सम०। वचनप्रमुखः सर्वस्वभावाऽनुगतं वचनं धर्मावबोधकरमित्यादिनोक्तचउणयय-न० (चतुर्नयक) संग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्ट- स्वरूपा येऽतिशेषास्तान प्राप्तो यः स तथा। औ०। योपेते,संग्रहादिनयचतुष्टयेन चिन्त्यमाने,नं०। चउत्थ-त्रि० (चतुर्थ) चतुःसंख्यापूर्वके चत्वरे,विपा० 1 श्रु०३ अ० चउणाणोवगय-त्रि० (चतुर्ज्ञानोपगत) मतिश्रुतावधिमनःपर्यायज्ञान- चउत्थभत्त-न० (चतुर्थभक्त) केवलमेकं पूर्वदिने,द्वे उपवासदिने,चतुर्थे रूपज्ञानचतुष्टयसमन्विते,चं० प्र०१पाहु०। रा०। केवलज्ञानवर्जज्ञान- पारणकदिने भक्तं भोजनं परिहरतो यत्र तपसि तचतुर्थभक्तम्। प्रवृत्तिस्तु चतुष्कसमन्विते, भ०१श०१ उ०। चतुर्थभक्तशब्दस्यैकोपवासे,स्था०३ ठा०३ उ०। पञ्चा०। चउणारीओमिणण-न० (चतुर्य्यिवमान) चतुःसंख्या नार्यः स्त्रियः / तेषु चतुर्थभक्तं प्रायश्चित्तम्चतुर्नार्यः,तामिर्मङ्गल्याभिः “ओमिणणं ति" अवमानं प्रोवणकं लोक- सहसाऽणाभोगेण व,जेसु पडिक्कमणमभिहियं तेसु। शास्वसिद्धं चतुर्नार्यवमानं भवति / चतसृभिनारीभिः क्रियमाणे प्रो- आभोगेण वि बहुसो,अइप्पमाणे य निव्विगई। 44 / / सणके, पञ्चा० 8 विव०॥ धावणडेवणसंघरि-सगमणकिड्डाकुहावर्णाइसु / चउणाम-न० (चतुमिन्) आगमादिचतुष्प्रकारैर्निष्पन्ने नाम्नि, अनु०॥ उक्किट्ठगीयछेलिय-जीवरुआईसु व चउत्था॥ 45 // से किं तं चउणामे ? चउणामे चउविहे पण्णत्ते / सहसाऽनाभोगः प्रागुक्तस्वरूपः, सहसाऽनाभोगेन वा येषु वासिततं जहा-आगमेणं लोवेणं पयईएणं विगारेणं / से किं तं | चित्तेषु स्थानकेषु प्रतिक्रमणार्ह प्रायश्चित्तमभिहितं,तेषु स्था