________________ १०४७-अभिधानराजेन्द्रः भाग-३ चउकसायावगय कल्प० / भात्याग कृत्वेत्यर्थे,आचा०१ श्रु०६अ०२ उ०। भ०। औ०। चइत्ताण-अव्य० (त्यक्त्वा) त्यागं कृत्वेत्यर्थे, “कणकुण्डगं चइत्ताणं विट्ठ चकार भुजइ सूयरे (5)" उत्त०१ अ०। चइत्तु-न० अव्य० (त्यक्त्वा ) त्यागं कृत्वेत्यर्थे, "स देवगंधब्बमणुमामा स्सपूइये,चइत्तु देहं मलपंकपुव्वयं (48)" उत्त०१ अ०। च (य)-अव्य० (च) 'चि' डः / समुच्चये,ध०२ अधि०1 विपा०। कर्म०। चउकट्ठी-स्त्री० (चतुष्काष्ठी) चतुरस्राकारे काष्ठचतुष्टये, “चउकट्टि काउं पं० सं०। नि० चू० / पञ्चा० / संघा० / स०। रा० / सामान्यसमु कोणे घडओ वज्झति" नि० चू०१ उ०। चये,प्रश्न०१ आश्र० द्वार / एकार्थिकसमुच्चये,प्रश्न०१ आश्र० द्वार / चउकप्पसेगसित्त-त्रि० (चतुष्कल्पसेकसिक्त) चतुर्भिः सेकविषयैः कल्पैः अनुक्तसमुचये,जीत० / अप्यर्थे,षो०६ विव० / पुनरर्थे,दर्शo 1 व्य०। सिक्ते ओदने,चत्वारश्व कल्पाः सेकविषया रसवतीशास्वाभिशे-यभ्यो प्रश्नः / पञ्चा०। हिशब्दार्थे,विशे०।अवधारणे,पं० सं०१३ द्वार। नि० भावनीयाः / जी० 3 प्रति०।। चू० / दश० / स्तुतावुत्कर्षणे,दर्श०1 लक्षणे,विशेषे,नि० चू०१ उ०। चउकारणपरिसुद्ध-त्रि० (चतुष्कारणपरिशुद्ध) निर्णयहेतुचतुष्कपञ्च / संघा०। पूरणे,नि० चू० 1 उ० / आ० म०। पादपूरणे,नि० चू०१ निर्णीतदोषाभावे,“चउकारणपरिसुद्धं, कसछेदतावतालणाएय। जंत उ० / अनुमतौ,नि० चू०१ उ०। भेदप्रदर्शने,नि० चू०१ उ० / अर्था विसघातिरसा यणादिगुणसंजुयं होइ" || 36 / / पञ्चा० 14 विव०। नुकर्षणे,नि० चू०१ उ०। उपप्रदर्शने,औ०। अतिशयवचनप्रदर्शने,नि० चउकारणसंजुत्त-त्रि० (चतुष्कारणसंयुक्त) चतुर्भिः कारणैः संयुक्ते चू०४ उ०। आधिक्ये,आचा०१ श्रु०१ अ०४ उ०। संक्षेपेण आख्याने, कारणचतुष्कसहिते,उत्त०। चशब्दात्क्वचित्केचित् संक्षेपेण आख्यायन्ते / सं०। “चः पुंसि चेतने "मोक्खमग्गगई तचं,सुणेह जिणभासियं / चन्द्रे,चौरेऽही चारुदर्शने / " "चान्वाचयसमाहारे-तरेतरसमुच्चये। चउकारणसंजुत्तं,नाणदंसणलक्खणं" | उत्त० / समासार्थेऽव्ययम्" एका० / पुं०। तुरुक्के,भरे,रुधिरे,त्रि०। विमलार्थे, "नाणं च दंसण चेव,चरित्तं च तवो तहा। अव्य० मिथोयोग.एका०। एस मग्गो त्ति पन्नत्तो,जिणेहिं वरदंसिहि" / / "चः पुंलिङ्गे निशानार्थे,तुरुक्के तस्करे मरे। एष चतुष्कारणरूपो मोक्षमार्गो जिनैः केवलिभिस्तीर्थकरैश्च प्रज्ञप्तः / चा शोभायां स्त्रियामुक्ता,रुधिरे चं नपुंसके। उत्त०२८ अ०। चशब्दस्त्रिषु लिङ्गेषु,विमलार्थेऽव्ययः स्मृतः / चउक्क-त्रि० (चतुष्क) चत्वारि परिमाणमस्येति चतुष्कः / “संख्याडसमुच्चयान्वाचययोः,पक्षान्तरनिरूपणे / / तेवाऽशत्तिष्टेः कः" / / 6 / 41 130 // इति (हेम०) कः प्रत्ययः / समासिके समाहारे, मिथो योगेऽप्युदाहृतः" / एका० / चण्डेशे, पिं0 1 “संख्याया अतिशदन्तायाः कन्" || 5111 22 // इति कच्छपे,त्रि०ादुर्जने, निर्वीजे,अव्य०।तुल्यत्वे हेतौ,विनियोगे,वाच०। (पणि०) कन्। उत्त०१ अ०। चतसृणां रथ्यानां समागमे,बृ० 1 उ०। चइउं-अव्य० (त्यक्त्वा) त्यागं कृत्येत्यर्थे,जीवा०१ अधि०। चतुष्पथयुक्त स्थाने,ज्ञा०१ श्रु०१ अ०। यत्र रथ्या चतुष्टयं मिलति। चइऊण-अव्य० (च्युत्वा त्यक्त्वा।) च्यवनं कृत्वेत्यर्थे,उत्त०६ अ०। कल्प०४ क्षण / भ०। औ० / रा० / “खिप्पामेव भो देवाणुप्पिया ! त्यक्त्वा विहायेत्यर्थे,पञ्चा०१६ विव०। “चइऊण गारवासं, चरित्ति विजयाए रायहाणीए संघाडगेसुपत्तिएसुय चउक्केसुय।" जी०१ प्रति०। णो तस्स पालणाहेउं।" पं०व०१ द्वार। आचा०॥ स्थापना-+ “सीले चउक्क दव्वे,पाउरणाभयणभोयणादीसु / भावेउ चइत्त-न० (चैत्य) चित्याया इदम् अण। “अइत्यादौ च" ||4|| ओहिसीलं , अभिक्ख मासेवाणा चेव॥" सूत्र० 1 श्रु०७ अ०। “चउक्को 151 / / इति ऐतः 'अइ' इत्यादेशः / एत्वापवादः / प्रा०१ पाद / कम्ममा-सओ" इत्यादि / चतसृभिः काकिणीभर्निष्पन्नत्वात् / "त्योऽचैत्ये" ||1213 // इह अचैत्य इति पर्युदासान्न चः। प्रा० चतुष्क, अनु० / चतुर्भिः स्तम्भैः कायति, के–कः / चतुःस्तम्भयुक्ते 2 पाद / ग्रामादिप्रसिद्ध महावृक्ष,देवावासे वृक्षे,जनानां सभास्थतरौ, मण्डपे,वाच०। आपतने,चिताचिह्ने,जनसभायां,यज्ञस्थाने,जनानां विश्रामस्थाने, चउक्कनइय-न० (चतुष्कनयिक) वयचतुष्काभिप्रायतश्चिन्त्यमाने देवस्थाने च / वाच०। सूत्रे.स०। *चैत्र-पुं० चित्रानक्षत्रेण युक्ता पौर्णमासी क्षेत्री,साऽस्मिन्मासे अण। चउक्कर-त्रि० (चतुष्कर) चत्वारः करा यस्येति चतुष्करः / चतुर्भुजे "वैरादौ वा"|| 8111152 / / इति एतो वा इरादेशः। प्रा०१पाद।। देवे,उत्त० अ०। स्वनामख्याते शुक्लप्रतिपदादिदर्शान्तरूपे मासे,वाच०। चउकसाओवगय–त्रि०(चतुष्कषायोपगत) क्रोधाधुदयवशगते, पा०। चइत्ता-अव्य० (च्युत्वा) त्यक्त्वा / च्यवनं कृत्येत्यर्थे, स्था० 8 ठा०। / चउकसायावगय-त्रि० (चतुष्कषायापगत) अपगतक्रोधादिक