________________ घोल १०४६-अमिधानराजेन्द्रः भाग-३ घोसाली - - "तत्तु सस्नेहमजलं,मथितं घोलमुच्यते। घोसण-न० (घोषण) घुष-भावे ल्युट् / घ्वनौ,नि० चू० 1 उ० / भावे सशरं निर्जलं घोलं,वातपित्तहरं स्मृतम् // 1 // ल्युट् / उचशब्देन ज्ञापने व्यापारभेदे,वाचला आ० म०रा०। "धोसणे मस्तुना रहितं गाल्यं,दधि शुभ्रतरे पटे। कोऊहलदिन्नकन्नए एगग्गचित्तउवउग्गमाणसाणमिति 'कीदृग्रामघोषणं जीरसैन्धवसंमिश्र,घोलं घनतरं स्मृतम् // 2 // भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कर्णी यैस्ते घोषणकुतूहलदत्त जीरसैन्धवसंयुक्तं,घोलं वातप्रणाशनम्। कर्णाः,तथा एकाग्रं घोषणश्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः,एकाअतीसारे च मन्देऽग्नौ,हितं रुच्यं बलप्रदम्॥३॥ ग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह-उपयुक्तमानसाः। ततः "हिङ्गुजीरयुतं घोल,सैन्धवेन च संयुतम्। पूर्वपदेन विशेषणसमासः / तेषां पटहेण घोषणां कारितवान्। रा०। भवेदतीव वातघ्र-मर्शोऽतीसारहृत् परम् // 1 // आ०म०। रुचिदं पुष्टिदं बल्यं,वस्तिशूलविनाशनम्। घोसवती-स्त्री० (घोषवती) प्रद्योतनृपपुत्र्याः वासवदत्ताया दास्याम्, आo मूत्रकृच्छ्रे तु सगुडं,पाण्डुरोगे सचित्रकम् // 2 // वाच०। क०आ० चू०। घोलंत-त्रि० (घोलत्) दोलायमाने,औ०। आ० म०प्र०ारा०। घोलण-न० (घोलन) अङ्गुष्ठकाङ्गुलिगृहीतचाल्यमानयूकाया इव घोसविसुद्धिकर-पुं० (घोषविशुद्धिकर) श्रुतसम्पनेदे,व्य०। घोषविशुद्धिमाहमर्दने,आ० क०। आ० म०। विशे०। महा०। घोसा उदत्तमादी,तेहिं विसुद्धं तु घोसपरिसुद्धं / घोलवडकन० (घोलवटक) घोलयुक्तेवटके,प्रव० 4 द्वार। ध०।। एस सुत्तोवसंवय,सरीरउवसंपयं अतो वुच्छं। घोलिय-पुं० (घोलित) दधिघट इव पट इव वा घोलनां प्रापितेषु राजदण्डितपुरुषेषु,औ०। सूत्र०। घोषा उदात्तादयस्तैविशुद्धं घोषविशुद्धं,तत्करणशीलो घोषविशुद्धिघोलियं-(देशी) शिलातले,हठकृते च / दे० ना०२ वर्ग। करः / एषा चतुर्था श्रुतोपसंपत्। व्य०१० उ०। घोस-पुं० (घोष) 'घुष् आधारे घञ्। वाच० / “शषो सः ' / / 8 / 1 / घोषविसुद्धिकारय-पुं० (घोषविशुद्धिकारक) श्रुतसम्पत्संपन्नभेदे, दशा० / 260 / / इति षस्य सः। प्रा०१पाद। आभीरपल्ल्याम,तस्यां गोभि घोषविशुद्धिकारकः,घोषा उदात्तादयः तेषां शुद्धि?षशुद्धिः, विशेषण दात्तथामत्वम् / वाच० / गोकुले बृ०१ उ० / “घोसो गोउलं वि य शुद्धिर्विशुद्धिः,तां करोतीति घोषविशुद्धिकारकः / यतः स्वयं एट्ठ" घोष इति गोकुल मिति चैकार्थम्।बृ०४ उ०। गोष्ठे,स्था०२ ठा० __ घोषशुद्धिमान् अन्यानपि तथैव स्वरशुद्धिकारकः / दशा० 4 अ01 ४उ० / कर्तरि अच-गोपाले,वाच०। शब्दे, ज्ञा०१ श्रु०६अ। घोषविसुद्धिकरया-स्वी० (घोषविशुद्धिकरता) श्रुतसम्पनेदे,उदात्तासर्वदिव्यत्रुटि-तशब्दसन्निनादविशेषे,जी० 3 प्रति० / नुदात्तादिस्वरविशुद्धिविधायितायाम,उत्त०१अ०। स्था०। घण्टाऽनुप्रवृत्तरणितमिव यः शब्दः तस्मिन,तं०1 अनुनादे,भ०६ श०१ | घोससम-न० (घोषसम) उदात्तानुदात्तस्वरितकम्पितद्रुतविलम्बितउ०। उदातादिस्वरविशेषे, नं01 औ०। अनु० / भ० / “खयां यमाः विश्लिष्टापेक्षस्वरनियते,आ० चू०१ अ०। वाचनाचार्याभिहितोदात्ताखयः४क पौ, विसर्गः शर एव च / एते श्वासानुप्रदानाः,अघोषाश्व नुदात्तस्वरितलक्षणैर्घोषैः सदृशत्वेनैव गृहीते,विशे०।यथा गुरुणाऽभिहविवृण्वते / / 1 / कण्ठमन्ये तु घोषाः स्युः, 'इति शिक्षोते / ना घोषाः तत्र तथा यत्र शिष्येणापि समुच्चार्यन्ते तद्घोषसमम्। आ० म० वर्णो चारणबाह्यप्रयत्नभेदे,ध्वनौ मेघशब्दे,कांस्ये, न० / प्र० 1 ग०। अनु०। मशके,घोषलतायाम,स्त्री० / वाच०। कुमाराणामिन्द्रे,भ०३ श० 8 घोसहीण-(घोषहीन) उदात्तादिघोषरहिते,आव० 4 अ०।०। उ० / स० स्था० / चतुर्थदेवलोकस्थविमानभेदे,स०। (अस्य घोसाडिया-स्वी० (घोषातकी) घोषातकी पृषो० / कोषातकीलतायां, लोकपालादयो लोकपालादिशब्देषु वक्ष्यन्ते) "हैयङ्गवीनमादाय, श्वेतघोषालतायाम,वाच० / रा०। प्रय० / जं०। जी०। आ० म०। घोषवृद्धानुपस्थितान्। 'वाच०। प्रज्ञा०। फले,न०। प्रज्ञा०१पद। घोसजुय-न० (घोषयुत) यथावस्थितैरुदात्तादिभिर्घोषैर्यक्तु,बृ० 130 | घोसाली-(देशी) शरदुद्भवे वल्लिभेदे,दे० ना०२वर्ग। इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकासर्वज्ञकल्पश्रीमद्भट्टारक जैन श्वेताम्बराचार्य श्री श्री 1008 श्रीविजयराजेनद्रसूरिविरचिते अभिधानराजेन्द्र घकारादिशब्दसङ्कलनं समाप्तम्॥