SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ घूधरी १०४५-अभिधानराजेन्द्रः भाग-३ घोल घूघरी-स्त्री० 'घुग्घरी' शब्दार्थे,ल० प्र०। औ०। रा०। जं०। सू० प्र०। विशे०। चं० प्र०। ज्ञा० आत्मनिरपेक्षे,भ० घूणाग--न० (घूणाक) स्वनामख्याते सन्निवेशे,यत्रागतम्य श्रीवीरजिनस्य 1 श० 1 उ० / हिंस्त्रे,भ०३ श०२ उ०। भयदे,उत्त० 16 अ० / शुभलक्षणानि पुष्पेण सामुद्रिकेण दृष्टानि। आ० चू०१ अ०। भयानके,सूत्र० 1 श्रु०५ अ०१ उ० / दारुणक्रियाकारिणि, प्रश्न०१ घूय-पुं० (घूक) कौशिके,ज्ञा०१ श्रु०८ अ०। उलूके प्रति०। आश्र० द्वार / उत्त०। विशे० / नं०। वाच० / "घोरनिउरंबकंघूयारि-पुं०(घूकारि) काके,तं०। दरचलंतवीभत्थभावाणं" घोरो रौद्रः प्राणनाशहेतुत्वात् निकुरम्बंधनम्, घूरा-स्वी० (धूरा) जवायाम,खलकायां च। सूत्र०२ श्रु०२ अ०। अगाधमित्यर्थः। यत्कमिति जलं,तस्य दरो भयं यस्मात् भावात,साकेघेतव्व-त्रि० (ग्रहीतव्य) "क्त्वा-तुम्-तव्येषु घेत्" ||8|1 / 4 / तपुराधिपदेवपतिराजस्येव,स निकुरम्बकन्दरः,कमिति अव्ययशब्द 210 / / इति ग्रहेपेदादेशः। ग्राह्ये,प्रा०४ पाद। उदकवाचकः,चलन् पुरुषं पुरुष प्रतिभ्रमत्वीभत्सो भयङ्करः इह,परत्र घेत्तुं अव्य० (ग्रहीतुम्) “क्त्वा-तुम्-तव्येषु घेत्" / / 6 / 4 / 210 / / इति महाभयोत्पादकत्वात् एवंविधो भाव आन्तरमायावक्रस्वभावो यासांता ग्रहेर्पदादेशः। ग्राह्ये, प्रा०४ पाद। धोरनिकुरम्बकन्दरचलद्वीभत्सभावाः,तासां स्त्रीणाम् / तं० / “घोरघेत्तुआण-अव्य० (गृहीत्वा) "क्त्वा-तुम्-तव्येषु घेत्" || 8 | 4 | रूवदित्तधरं ति" घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तम्। 210 // इति ग्रहेधंदादेशः / ग्रहणं कृत्वेत्यर्थे,प्रा०४ पादा आषेऽन्यत्रापि भ०१६ श०६ उ०। 'घेच्छं' ग्रहीष्यामि। नि० चू०१उ०। घोरकट्ठ-त्रि० (घोरकष्ट) अतिकष्टे,प्रश्न०१ आश्र० द्वार। घेत्तूण-अव्य० (गृहीत्वा) “क्त्वा-तुम्-तव्येषु घेतु" ||8|41210 / / | धोरगुण--पुं० (घोरगुण) घोरो निघृणः परीषहेन्द्रियकषायाख्याणां रिपूणां इतिघेदादेशः / ग्रहणं कृत्वेत्यर्थे,प्रा०४ पाद। विनाशे कर्त्तव्ये,अन्ये त्यात्मनिरपेक्षं घोरमाहुः, घोरगुणो' घोरा घेप्प-धा० (ग्रह) हस्तव्यापारभेदे,स्वीकारे,ज्ञाने च / क्रयादि० / उभ० अन्यैर्दुरनुचरागुणाः मूलगुणादयो यस्यसतथा। अन्यैर्दुरनुचरगुणे,औ०। सक० सेट् / वाच० "ग्रहेर्घप्पः" ||8||256 // ग्रहे: कर्म-भावे ज०। सू० प्र०। रा० / विपा० / भ०। चं० प्र०।। 'घेप्प' इत्यादेशो भवति,क्यलुक् च। 'घेप्पइ,गेण्हिज्जइ / प्रा०४ पाद।। घोरतव-न० (घोरतपस्) आजीविकतपसि,घोरमात्मनिरपेक्षतपः। स्था० नि० चू०। 4 ठा०। घोट्ट-धा० (पा) पाने,भ्वादि० पर० सक० अनिट् / वाच० / “पिबेः | घोरतवस्सि (ण)-पुं० (घोरतपस्विन्) घोरैस्तपोभिस्तपस्वी घोरपिज्जडुल्लपट्टघोट्टाः" || 8 | 4 / 10 / / इति पिबते|ट्टादेशः / तपस्वी। दारुणतपःकर्तरि,ज्ञा०१ श्रु०१ अ०। औ०। भ०। ति०। सू० 'घोट्टइ,पिअइ' / प्रा०४ पाद। प्र०। रा०।०। घोड-(देशी) अश्वे,दे०ना०२ वर्ग। घोरधम्म-पुं० (घोरधर्म) घोरो भयानको धर्मः। सर्वाश्रयनिरोधाडुर-नुचरे घोडग-पुं० (घोटक) अजात्ये,ध०२ अधि० / चतुष्पदस्थलचरपञ्चे- धर्मे आचा०१ श्रु०६ अ० 4 उ०। न्द्रियतैयंगूयोनिकैकखुरभेदे,प्रज्ञा० 1 पद। तुरङ्गमे च / ग०३ अधि०। / घोरपरक्कम-पुं० (घोरपराक्रम) घोरः पराक्रमः धर्मानुष्ठानविधिर्यस्य सः / प्रथमे उत्सर्गदोषे,“आसोव्व विसनपायं, आउंटावित्तु,ठाइ उस्सगे।" उत्त०१४ अ० / रौद्रमनोबले,क्रोधादिचतुष्कषायाणां जये रौद्रसाप्रव०५ द्वार। आकुचितस्यैकपादस्य घोटकस्येव स्थानं घोटकदोषः। मर्थ्य,उत्त०१२ अ०। प्रव०४ द्वार / आव०। प्रज्ञा०। घोरवंभचेरवासि (ण)-पुं० स्त्री० (घोरब्रह्मचर्यवासिन्) घोरं च तद्ब्रह्मचर्य घोडगकंडूइय-न० (घोटककण्डूयित) द्वयोः संयतयो?टककण्डूयित- / चाल्पसत्त्वैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुंशील-मस्येति मिव घोटककण्डूयितम्,यद वारंवार परस्परं प्रच्छन्नं तत्तयोः परस्परक- घोरब्रह्मचर्यवासी। उत्कृष्टब्रह्मचारिणि,ज्ञा०१श्रु०१ अ० ज०। चं० ण्डूयितमिव घोकटकण्डूयितम्। परस्परं प्रच्छन्ने,व्य०४ उ०। प्र०। सू० प्र०। रा०। औ० / नि०। घोडयग्गीव-पुं० (घोटकग्रीव) अश्वग्रीवापरनामके त्रिपृष्टपाख्यप्रथम- धोरविस-पु० (घोरविष) परम्परया पुरुषसहस्रस्यापिहननसमर्थविषे, भ० वासुदेवप्रतिशत्रो० आ० म० प्र०। आ० चू०। 15 श०११ उ०। उत्त०। ज्ञा०। घोडयपुच्छ-न० (घोटकपुच्छ) अञ्चबालधौ,"घोडयपुच्छ व तस्स | घोरवय-न० पुं० (घोरव्रत) घोराण्यन्यैर्दुरनुचराणि व्रतानि महाव्रतेषु तानि मंसुइ।" उपा०२ अ०। सन्त्यस्य तथा। ज्ञा०१ श्रु०१अ०नि०। दुर्धरमहाव्रतधारिणि, उत्त० घोडयमुह-पुं० (घोटकमुख) घोटकस्येव मुखमस्य। किन्नरभेदे,वाच०। 1 अ०। मिथ्याश्रुतविशेषे,अनु०। घोरागार-पुं० (घोराकार) हिंस्राकृतौ,भ०३ श०२ उ०। "घोरागारं घोडयमुही-स्त्री० (घोटकमुखी) घोटकाकारमुखमनुष्यस्त्रियाम,बृ०६ __तवचरण करइ" आ० म० द्वि०। उ०। जीता नि० चू०।। घोरी-(देशी) शलभविशेष,दे० ना०२ वर्ग। घोडिय-पुं०(घोटिक) मित्रे,बृ०५ उ०१ घोरो-(देशी) नाशिते,गृध्रे पक्षिणि च। दे० ना०२ वर्ग। घोर-त्रि० (घोर) घुर-अच् / रौद्रे,बृ०३ उ०।आ० म०ा आव०। व्य०। | घोल-पुं० न० (घोल) घुड-कर्मणि घा,डस्य लः। वाच०। वस्त्रगातं०। पञ्चा० उत्त०ा दारुणे,स० ग01 आचा०॥ निघृणे,नि०१ वर्ग। | लिते दधिन,ध०२ अधि० / प्रव० / वाच० तक्रे,मथितदनि,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy