SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ घाणिंदियमुंड १०४४-अभिधानराजेन्द्रः भाग-३ घुसिरसार घाणिंदयमुंड-पुं० (घ्राणेन्दियमुण्ड) घ्राणेन्द्रियविषयासंसक्तमुण्डभेदे, धुंटियं-त्रि० (घुण्टयत्) पिबति,तं०। स्था० 10 ठा०। घुग्घ-पुं०(घूत्क) “हुहुरुघुग्घादयः शब्दचेष्टाऽनुकरणयोः"|८|| घाय--पुं० (घात) घात्यन्ते व्यापाद्यन्त नानाविधैः प्रकारैर्यस्मिन् प्रा–णिनः 423 / / इति चेष्टाऽनुकरणे घुग्घादेशः। 'घुग्घ' इत्याकारके चेष्टाऽनुकृते स घातः / संसारे,सूत्र० 1 श्रु०७ अ० / सर्वदा परिणामपरिणतो- शब्दे, "ताउंजि विरह गवक्खेहि मक्कडु घुग्घउ देइ" प्रा० 4 पाद। ऽनुपशान्तो हन्यते प्राणी स्वकृतकर्मविपाकेन यस्मिन् स घातः। नरके, घुग्घुच्छणयं-(देशी) खेदे,दे० ना०२ वर्ग। सूत्र०१ श्रु०५ अ०१ उ०। विनाशे,सूत्र०१ श्रु०१ अ०२ उ०। प्रहारे, घुग्घुरी-(देशी) मण्डूके,दे० ना०२ वर्ग। ज्ञा०१ श्रु०१८ अ०। मारणे,सूत्र० 1 श्रु०११ अ०। प्रलये, विशे० घुग्घुवंत-त्रि० (घुग्घुवत्) घूत्कारशब्दं कुर्वाण,ज्ञा०१ श्रु०८ अ०। दिण्डादिभिस्ताडने,आ० म०प्र० / हनने च / प्रश्न० 2 आश्र० द्वार। | घुग्घुस्सुसयं-(देशी) साशङ्कभणिते,दे० ना०२ वर्ग स्था०। चं० प्र०। निर्लुण्ठने,बृ० 1 उ०। धुग्घेर-स्त्री० / तलितकादौ,ल० प्र० / ध० / घायग-पुं० (घातक) मारके,ज्ञा०१ श्रु०२ अ०। हिंसके,प्रश्न०१ आश्र० घुट्टघुणिअं-(देशी) गिरेगडे,पृथुशिलायां च। दे० ना०२ वर्ग। द्वार। अन्येन घातयितरि,जी०३ प्रति० / प्राणिवधोपजीविनि, पञ्चा० घुट्ठ-स्त्री० (घुष्ट) घुष् क्त-इमभावः / उच्चशब्देन प्रकटिताभिप्राये 6 विव० / “अनुमन्ता विशसिता,संहर्ता क्रयविक्रयी। संस्कर्ता शब्दिते,वाक्यादौ न / वाच० / कथिते,तं० / घोषिते,व्य०३ उ० / चोपभोक्ता च,घातकश्चाष्ट घातकाः" / / इति मनुः। सूत्र० 1 श्रु०१० आ० म०। २उ०। घुडुक्क-धा० (गर्ज) रवे,वाच० / "तक्ष्यादीनां छोल्लादयः" || 8|| घायगता-स्त्री० (घातकता) मारकतायाम्,भ०१२श०७ उ०। 365 / / इत्यपभ्रंशे गर्जेधुडुक्कादेशः। “गगणि घुडुक्कइ मेह" गगने मेघो घायण-न० (घातन) मारणे,प्रश्न०३ आश्र० द्वार। गर्जति / प्रा० दु० 4 पाद। घायणा-स्त्री० (घातना) षष्ठ्यां गौणहिंसायाम्,प्रश्न०१आश्र० द्वार। घुण--पुं० (धुण) कोलख्ये जन्तुविशेषे,तत्कृते छिद्रे च / आव० 4 अ०। घायणो-(देशी) गायने,दे० ना०२ वर्ग। आचा०। (घुणदृष्टान्तेन भिक्षाकशब्दप्ररूपणा 'भिक्खाग' शब्दे वक्ष्यते) घायमाण-त्री० (घातयत) परैव्यापादयति,सूत्र०२ श्रु०१ अ०। आचा० / घुणंत-पुं० (घूर्णमान) भयविह्वलत्याद्भाम्यति,प्रश्न०३ आश्र0 द्वार। घारी-(देशी) शकुनिकाख्ये पक्षिणि,दे० ना० 2 वर्ग। घुत्तिअं-(देशी) गवेषिते,दे० ना०२ वर्ग। घारो-(देशी)प्राकारे,दे० ना०२ वर्ग। घुम्म-धा० (घूर्ण) भ्रमणे,अक० उभ० सेट् / वाच० / “घूर्णेघुलघोलघारंतो-(देशी) घृतपूरे,दे० ना०२वर्ग। घुम्मपहल्लाः"||८|४|११७॥इतिघूर्णेघुम्मादेशः। 'धुम्मइ घूर्णति, घास-पुं० (ग्रास) कवले,उत्त०२ अ०। आहारे च। सूत्र०२ श्रु० 104 घूर्णते। प्रा० 4 पाद। उ०। आचा०। घासेसणा-स्त्री० (ग्रासैषणा) ग्रासो भोजनं,तद्विषया एषणा शुद्धाशुद्ध घुम्मंत-त्रि० (घूर्णत) भ्राम्यति,औ०। पर्यालोचनम्,भोजनविषयायां शुद्धाशुद्धपर्यालोचनायाम,प्रव०६३ घुणवुणिआ-(देशी) कर्णोपकर्णिकायाम्,दे० ना० 2 वर्ग घुयग-पुं०(घुट्टक) लेपितपात्रमसृणताकारके पाषाणे, पिं०। द्वार / ध०। ओध०। पिं०। (अस्य निक्षेपादिकम् ‘एसणा' शब्दे अस्मिन्नेव भागे 52 पृष्ठे द्रष्टव्यम्। दोषा अपि 67 पृष्ठे द्रष्टव्याः) घुरुघुरी-(देशी) मण्डूके, दे० ना०२ वर्ग। घिअं-(देशी) भर्सिते, दे० ना० 2 वर्ग। घुल--धा० (चूर्ण) भ्रमणे,अक० उभ० सेट् / वाच० / “घूर्णघुलघोलधिंसु-पुं० (ग्रीष्म) ग्रसते रसान् ‘ग्रस' मनिन्। वाच० / “ग्रसेधिसः" / घुम्मपहलाः" ||8|4|117 // इति घुलादेशः। 'घुलइ घुम्मइ।२। 204 / इति घिसादेशः / प्रा०४ पाद। ज्येष्ठाषाढमासद्वयात्मके घोलइ' घूर्णति,घूर्णत। प्रा० 4 पाद। ऋतुभेदे,वाच० / धर्मकाले,व्य० 4 उ० / उष्णकाले,उत्त० 2 अ०। घुल्ला-स्त्री० (घुल्ला) द्वीन्द्रियभेदे,प्रशा०१पद। जी०। उष्णाभितापे च। सूत्र०१ श्रु०४ अ०२ उ०। घुसल-धा० (मन्य) विलोडने,क्रयादि० पर० द्विक० सेट् / याच०। घिट्टो-(देशी)-कुब्जे,दे० ना०२ वर्ग। “मन्थेघुसलविरोलौ"||८|४।१२१।। इति घुसलादेशः। घुसलइ' घिणा-स्त्री० (घृणा) "इत्कृपादौ" 8111128 / इति आदेः ऋत मथ्नाति / प्रा० 4 पाद। इत्त्वम् / प्रा०१ पाद। दयायाम,आव०४ अ०। संथा०। घुसिण-न० (घुसृण) घुषि (सि) वा ऋणक्-पृषो० नलोपः। घुषेः पस्य धित्तुं-अव्य० (गृहीतुं) ग्रहणं कर्तुमित्यर्थे,ज्यो० 4 पाहु०। सश्च / वाच० / “इत्कृपादौ"||८११२८॥ इति ऋत इत्वम्। प्रा० चित्तूण-अव्य० (गृहीत्वा) ग्रहणं कृत्वेत्यर्थे, प्रश्न०१ आश्र0 द्वार। १पाद। कुडकुमे,त्रि० / “घूसृणैर्यत्र जलाशयोदरे" इति। वाच०। घिसर-(देशी) न० / मत्स्यबन्धनभेदे, विपा०१ श्रु०१अ०। घुसिणिअ-(देशी) गवेषिले,दे० ना०२ वर्ग घुघुरो-(देशी) उत्करे,दे० ना० 2 वर्ग। घुसिरसार-(देशी) अवस्नाने,मसूरादीनां पिष्ट, दे० ना० 2 वर्ग।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy