SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ घरग १०४३-अभिधानराजेन्द्रः भाग-३ घाणिंदियणिग्गह रपि वनस्पतिविशेषः,तन्मयानि गृहकाणि मालिगृहकाणि,कदली- | घसी-स्वी० (घसी) भूमिराजौ,जी०३ प्रति० स्थलादधस्तादवरणे च। गृहकाणि,लतागृहकाणि च प्रतीतानि। (अत्थणघरगा इति) अवस्था- आचा०२ श्रु०१ अ० 5 उ०। नगृहकाणियेषु यदा तदा वाऽऽगत्य बहवः सुखासिकया अवतिष्ठन्ते, घाअण-स्त्री० (गायन) गै' शिल्पिनिल्युट्गोणादयः।।८।२।१७४ / / पेक्षणकगृहकाणियत्रागत्य प्रेक्षणकानि विदधति,निरीक्षन्ते च,मज्जन- इति निपातनात् घाअणाऽऽदेशः। प्रा०२ पाद / गानोपजीविनि, त्रि०। कगृहकाणि-यत्रागत्य स्वेच्छया मज्जनकं कुर्वन्ति,प्रसाधनगृहकाणि-- वाच०। यत्रागत्य स्वं परं च मण्डयन्ति,गर्भगृहकाणि-गर्भगृहाकाराणि (मोहण-- घाइआ-स्त्री० (घातिका) अन्येन घातयित्र्याम्,जं०२ वक्ष०। घरगा इति) मोहनं मैथुनसेवा, “रमियमोहरयाई" इति नाममालाव- घातिता-स्त्री० / विनाशितायाम,ज्ञा० 8 अ०। विपा०। चनात् / तत्-प्रधानानि गृहकाणि मोहनगृहकाणि,वासभवनानीति | घाइकम्म-न० (घातिकर्मन) ज्ञानावरणदर्शनावरणमोहनीयान्तराभावः / शालागृहकाणिपट्टशालाप्रधानानि गृहकाणि,जालकयुक्तानि याख्यकर्मचतुष्टये,हा०३० अष्ट। गृहकाणि,कुसुमगृहकाणिकुसुमप्रकरोपचितानि गृहकाणि,चित्रगृह- घाएंत-पुं० (घातयत्) विनाशकारके,पं०व०४ द्वार। काणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणिगीतनृत्याभ्यासयो घाय-पुं० (घात) वधे,ज्ञा०१ श्रु०८ अ०। ग्यानि गृहकाणि,आदर्शगृहकाणि आदर्शमयानीव गृहकाणि। एतानि च घाड-पुं० (घाट) संघाटे,सौहृदे,बृ० 1 उ०। मस्तकावयवविशेषे,ज्ञा०१ कथं भूतानीत्यत आह-"सव्वरयणामया" इत्यादिविशेषणकदम्बकं श्रु०८ अ०। प्राग्वत् / जी०३ प्रति०। घाडिय-पुं० (घाटिक) घाटः सौहृदं विधत्तेऽस्येति घाटी,स एव घाटिकः। घरघरंत-पुं० (घरघरत्) कम्पमाने,पिं०। नि० चू०। सहजातकादौ वयस्ये,बृ०१ उ० मित्रे,बृ०१ उ०। ज्ञा०। घरघरग-पुं० (घरघरक) कण्ठाभरणविशेषे,जं०१वक्ष०। घाण-न० (घान) तिलपीडनयन्त्रे,पिं०। तिलपीडनयन्त्रादौ सकृत्प्र-क्षेप्ये घरघंटो-(देशी) घटके,दे० ना०२ वर्ग। वस्तुनि,प्रव० 4 द्वार। *घ्राण-न० 'घ्रा' करणे ल्युट् / वाच० / नासिकायाम,जं०१ वक्ष०। घरट्ट-पुं० (अरघट्ट) कूपप्रोते घटमालिकया जलाकर्षकयन्त्रविशेषे,नि० / चू०१ उ०। आचा० / रा०। प्रश्न / विशे० "दो घाणा" प्रज्ञा० 15 पदास्था०। धरणी-स्त्री० (गृहणी) कलत्रे,दर्श० / घाणमणणिवुइकर-त्रि० (घ्राणमनोनिवृतिकर) नासासचिवचेतः सुखोत्पादके,ज०१वक्ष०ारा०। घरपंति-स्त्री० (गृहपङ्क्ति ) 'साही इति ख्यातेऽर्थे,नि० चू० 3 उ०। पिं०। घाणसहगय--त्रि० (घाणसहगत) घ्रायत इति घ्राणो गन्धगुणः,तेन घरयंदो-(देशी) आदर्श,दे० ना०२ वर्ग। सहगतास्तत्सहचरितास्तद्वन्तो घ्राणसहगताः / घ्राणेन्द्रियसहचरितेषु घरस-पुं० (गृहवास) प्राकृतत्वाद्दाशब्दलोपः / गृहाश्रमे,बृ०३ उ०। पुद्गलेषु भ०१८ श०७ उ०। घरसउणि-पुं० (गृहशकुनि) गृहावस्थिते शकुनौ,व्य०२ उ०। घाणामय-त्रि० (धाणमय) घ्राणग्रहणरूपेऽर्थे, "घाणामओ सोक्खा-ओ घरसमुदाण-न० (गृहसमुदान) गृहेषु समुदानं भिक्षाटनं गृहसमुदानम्। अव्ववरोवित्ता भवइ “घ्राणमयात्सौख्यात् गन्धोपादानरूपात् अभैक्ष्ये, नि०३ वर्ग। भ०। व्यपरोपयिता अभ्रंशकता घ्राणमयेन गन्धोपापालम्भाभावरूपेण दुःखेघरसमुदाणिय-पुं० (गृहसमुदानिक) गृहसमुदायं प्रति गृहं भिक्षा येषां नासंयोजयिता भवति / स्था०५ ठा०। ग्राह्याऽस्ति ते गृहसमुदानिकाः। अभिग्रहविशेषवत्सु आजीवकश्रमणेषु, घाणारिस-न० (घ्राणाश) नासिकायां जायमानेऽर्शोरोगे,ओघ०। औ०। घाणि-स्त्री० (घ्राणि) तृप्तौ,ज्ञा० 1 श्रु० 1 अ० / स्था० / तृप्तिजनकघरसामिणी-स्त्री० (गृहस्वामिनी) जायायाम,आ० म० द्वि०। शक्ती, विशे०। घरिल्ली-(देशी) पल्ल्याम्,दे० ना०२ वर्ग। घाणिंदिय-न० (घ्राणेन्द्रिय) नासिकेन्द्रिये,ज्ञा०१ श्रु०१७ अ०। उत्त०। घरिस-पुं०(घर्ष) चन्दनस्येवघर्षणे,ज्ञा०१ श्रु०१६ अ०। आ० म०। आ० चू०। प्रज्ञा०ाग०। प्रश्न०। (अस्य सोदाहर–णव्याख्या धरोइला-स्त्री० (गृहकोकिला) गृहगोधायाम्,प्रश्न०१ आश्र० द्वार / 'इंदिय' शब्दे द्वितीयभागे 548 पृष्ठेद्रष्टव्या) प्रज्ञा० / जी०। घाणिंदियणिग्गह-न० (घ्राणेन्द्रियनिग्रह) स्वविषयाभिमुखमनुधावतो घरोल-(देशी) गृहभोजनभेदे,दे० ना०२ वर्ग। घ्राणेन्द्रियस्य नियमने,उत्त०। घरोलिया-स्त्री० (गृहकोकिला) 'घरोइला शब्दार्थे,प्रश्न० 1 द्वार। घाणिंदियनिग्गहे णं भंते ! जीवे किं जणयइ? घाणिंदियघरोली-(देशी) गृहगोधिकायाम,दे० ना० 2 वर्ग। निग्गहेणं मणुण्णामणुण्णेसु गंधेसुरागदोसनिग्गहं जणयइ,तप्पघल्लो-(देशी) अनुरक्ते,दे० ना०२ वर्ग। बइयं कम्मं न बंधइ.पुटवबद्धं च णिज्जरेइ। घसा-स्त्री० (घसा) सुषिरभमिषु,दश० 6 अ० / बृहतीषु भूमिराजिषु, हे भदन्त ! हे स्वामिन् ! घ्राणेन्द्रियनिग्रहेण जीवः किं जनयति ? / आचा०२ श्रु०१० अ०। गुरुर्वदति-हे शिष्य ! घ्राणेन्द्रियनिग्रहेण मनोज्ञाऽमनोज्ञेषु गन्धेषु रागद्वेघसिय-न० (घर्षित) करीषादिना घर्षिते,दशा 5 अ०। सूत्र०। षनिग्रहं जनयति। ततो रागद्वेषजयात्रागद्वेषोत्पन्नं कर्म न बध्नाति,पर्वोघसिर-त्रि० (घसितृ) बहुभक्षिणि,बृ०१उ०। पार्जितं कर्म च निर्जरयति। उत्त०२६ अ०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy