SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ घतोय १०४२-अमिधानराजेन्द्रः भाग-३ घरग - - घतोय-पुं०(घृतोद) 'घतोद शब्दार्थे,सू० प्र०२० पाहु०। "घयपूसमित्तस्स इमा लद्धी-दव्वतो-घतं उप्पाएतव्वं,खेत्तओ-जहा घत्थ-न० (ग्रस्त) अभिभूते,आव० 4 अ०। उज्जेणीए,काले तु-जेट्ठासाढमासेसु,भावओ-धिजातिणी पुट्विणी, तीसे घम्म पुं० (धर्म) घरति अङ्गात् घृ-सेके,क्षरणे,कर्तरि मक् / नि० गुणः / भत्तुणा दिवसे दिवसे छर्हि मासेहिं पंसविहित्ति पिंडिओवारंघट्टओ, घृतस्स वाच० / केषांचिदाचार्याणां मते चतुर्थस्य द्वितीयो न / प्रा० 4 पाद / विताए उववजिहिति त्ति,सा य कल्ले वा परे वा विहिति त्ति कातूणं तेण स अङ्गनिष्पन्दे स्वेदे,श्रमजवारिणि,घरत्यड्गमनेनेति करणे मक्। आतये, जातितं,अणं णत्थि तह विपेंडित,सा हहतुट्ठमणसा देजा,परिमाणओग्रीष्मकाले,तयोरङ्गस्वेदसाधनत्वात्तथात्वम्। आतपयुक्ते दिवसे,वाच० / जंतियं गच्छस्स उवउज्जति सो य निंतो चेव पृच्छति-कस्स केत्तिएण उष्णे,स्था० 4 ठा० 4 उ०। सूत्र०। घएण कज्ज ? आ० चू० 1 अ० / आ० म० / विशे०। धम्मट्ठाण-न० (घर्मस्थान) उष्णप्रधाने स्थाने,सूत्र०१ श्रु०५ अ०१ | घयमेह-पुं० (घृतमेघ) दुःषमदुःषमान्तभाविनि महामेघे,जं०३ वक्ष। उ०। आतपस्थाने,सूत्र०१ श्रु०५ अ० 1 उ०। घयविहिपरिणाम-पुं० (घृतविधिपरिणाम) "घयविहिपरिणामं करेइ" घम्मा-स्त्री० (घर्मा) सप्तसु नरकपृथिवीषु प्रथमायां नरकपृथिव्याम्, उपा०१ अ०। "घम्मा णामेणं रमणप्पभागो तेणं 'जी० 3 प्रति० / स्था०। घयसागर-पुं० (घृतसागर) घृतोदे समुद्रे,द्वी०। घम्मोइ-(देशी) गण्डुसंज्ञे तुणे,दे० ना०२ वर्ग। घयसित्त-पुं० (घृतसिक्त) घृततर्पिते, “निव्वाणं परमं जाइ,घयसित्त व्य घम्मोडी-(देशी) मध्याह्ने,मशके,ग्रामीसंक्षे तृणे च।दे० ना०२ वर्ग। पावए" / निर्वाणं निर्वृतिः,स्वास्थ्यमित्यर्थः / परमं प्रकृष्टं याति धय-पुं० न० (घृत) –सेके क्तः। अर्द्धर्चादि०। वाच० / “ऋतोऽत्"।८ प्राप्नोतीत्यभिसंबन्धः। क इव (घयसित्तेवत्ति) इवस्य भिन्नक्रमत्वात्, 111126 / आदे ऋकारस्यात्वं भवति। घृतं, 'घयं / प्रा०१ पाद। घृतेन सिक्तो घृतसिक्तः,पुनातीति पावकोऽनिर्लोकप्रसिद्ध्या,समयप्रदुग्धभवे,वाच० / “सर्पिविलीनमाज्यं तु,घनीभूतं घृतं भवेत् / इत्युक्ते सिद्ध्या तु पापहेतुत्वात्पापकः,तद्वत् सिञ्चनतया तृणादिभिर्दीप्यते,यथा घनीभूते आज्ये,घृतगुणभेदादि उक्तम्। यथा घृतेनेत्यस्य घृतसिक्तस्य निर्वृतिरनुगोयते,ततः सविशेषणस्यास्य दृष्टा न्तत्वेनामिधानमिति भावनीयम् / यद्वा-निर्वाणमिति जीवन्मुक्तिं याति, “घृतमाज्यं हविः सर्पि,कथ्यन्ते तद्गुणा अथ। "निर्जितमदमदनाना,वाक्कायमनोविकाररहितानाम् / विनिवृत्तपराघृतं रसायन स्वादु,चक्षुष्यं वह्निदीपनम्। शाना-मिहैव मोक्षः सुविहितानाम्" // 1 / / इति वचनात्,कथंभूतः सन् शीतं वीर्ये विषालक्ष्मी पापपित्तानिलापहम् / घृतसिक्तपावक इव तपस्तेजसा ज्वलितत्वेन घृततर्पिताग्निसमान इति। अल्पाभिष्यन्दि कान्त्योज-स्तेजोलावण्यवुद्धिकृत् / / उत्त०३ अ०॥ स्वरस्मृतिकर मेध्य-मायुष्यं बलकृद्गुरू। घर-पुं० (गृह) गृह्यतिधर्माचरणाय ‘ग्रह -ग्रेहार्थे कः / याच०। “गृ-हस्य उदावर्तज्वरोन्मादशूलानाहव्रणान् हरेत् / / घरोऽपतौ ' || 8 | 2 | 144 / / इति घरादेशः / प्रा०२ पाद / स्निग्धं कफकरं रक्षःक्षयवीसर्परक्तनुत् ' / वाच० / दर्श० / स्था० / सामान्यजनानां सामान्ये (भ०५ श०७ उ० / अनु०) अपवरकादिमात्रे, घृतमपि चतुर्भेदं गवादिसंबन्धित्वेनैव / प्रव० 4 द्वार / “उद्दीणं दधि स्था०५ ठा०१ उ० / कटकुड्यदेहलीपट्टादिसमुदायात्मके (अनु०) नत्थि,नवणीयं घयं पि ते णत्थि। 'आव०६ अ०। आ० चू०। "घृतेन वेश्मनि,दर्श० / प्रश्न०। वर्धते मेधा ' / बृ०५ उ०। सूत्र०। घरंतर-न० (गृहान्तर) गृहमेवान्तरं गृहान्तरम्, गृहद्वयात् त्रयाद्वा परतो घयआसव-न० (घृताश्रव) घृतमिव वचनामाश्रवन्तीति घृताश्रवाः / गृहे,नि० चू०३ उ०। लब्धिमतेंदे,आ० म०प्र०। घरकुडी-स्त्री० (गृहकुटी) स्त्रीदेहे,तं०। घयकिट्ट-न० (घृतकिट्ट) घृतमले,तच घृतेन विकृतिः। ध० 2 अधि०। घरकोइला-स्त्री० (गृहकोकिला) गृहगोधायाम,पिं०। सूत्र०। घयकिट्टिया-स्त्री० (घृतकिट्टिका) घृतमले,प्रव० 4 द्वार। घरग-न० (गृहक) वासभवने,अत्र ककारः स्वार्थिकः। जं० 1 वक्ष०। घयगुलपुण्ण-स्त्री० (घृतगुडपूर्ण) घृतगुडसमन्विते,पञ्चा० 5 विव०। तस्स गं वणसंडस्स तत्थ तत्थ देसे देसे तहिं तहिं बहवे घयघट्ट-त्रि० (घृतघट्ट) घृतसंबन्धिनि किट्टे,यो हि महियाद्रवमित्युच्यते। आलिघरा मालियाघरा कयलिघरगा लयाघरगा अत्थणघरगा बृ०१ उ०। पं०व०। पेच्छणघरगा मजणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा घयण-पुं०(घतन) भाण्डे, “घयणवच्छलेणियच्छन्नो। 'पं०व०४ द्वार। सालयघरगा जालयघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा प्रव०। आ० क०। आ० म०। आयंसघरगा सव्वरयणामया अच्छा सण्हा लण्णा घट्टा मट्ठा घयपक्कोसहि-स्त्री० (घृतपक्वोषधि) पक्वोषधोपरि तरिकारूपे सर्पिषि, णीरया निम्मला णिप्पंका निकंकडच्छाया सप्पभासस्सिरीया प्रव०४द्वार। ध०। सउज्जोया पासादीया दरिसणिज्ञा अभिरूवा पडिरूवा।। घयपुण्ण–पुं० (घृतपूर्ण) अपूपे,(घेवर) “सद्यः प्राणकराहृद्याः,घृत-पूर्णाः "तस्स" ण इत्यादि / तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे कफापहाः ' / सूत्र०१ श्रु०८ अ०। तस्यैव देशस्य तत्र तत्र एकदेशे,बहूनि आलिगृहकाणिआलिर्वनघयपूसमित्त-पुं० (घृतपुष्पमित्र) आर्यरक्षितसूरेः शिष्ये,आ० चू० ] स्पतिविशेषः, तन्मयानि गृहकाणि आलिगृहकाणि,मालि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy