SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ घणरज्जु १०४१-अभिधानराजेन्द्रः भाग-३ घतोद यामविष्कष्भबाहल्यानां प्रत्येक सप्तरज्जुमानत्वात् सप्तकेन गुण्यन्ते, नरकपृथिवीनामाधारभूतेषु कठिनतोयेषु समुद्रेषु,पिं० / प्रज्ञा० / स० जाता एकोनपञ्चाशत्,साऽपि पुनः सप्तकेन गुण्यते,जातानि त्रीणि शतानि "सव्वे वियणं घणोदहिविंसजोयणसहस्साइं" धनोदधयः सप्तमपृथि-- त्रिचत्वारिंशानीति / एतच व्यवहारमाश्रित्योतं,निश्चयतस्तु- वीप्रतिष्ठानभूताः सामानिकाः इन्द्रसमानर्धयः साहस्रयः विंशतिस-- एकोनचत्वारिंशदधिकत्रिशतसंख्यानामेव धनरजूनां संभवात्। तथाहि- हस्राणि। स०२० सम०। स्था०। “सत्तसुघणवाएसु सत्त घणोदहीण षट्पञ्चाशत्संख्यास्वपि पङ्क्तिषु "तिरियं चउरो दोसुं" इत्यादिगाथा इट्टिया" स्था०७ठा०। प्रज्ञा०। कथितानि चतुरादीनि प्रतरखण्डकानिएकैकपङ्क्तिगतानि पृथक् पृथक् घणोदहिवलय-न० (घनोदधिवलय) घनोदधिरेव वलयमिव वलयं कटकं वय॑न्ते,सदृशद्विराशिघातो वर्ग इति वचनाच चतुष्कादयोदका धनोदधिवलयम्। वलयाकारे घनोदधौ,स्था०३ ठा० 4 उ०। वलयाकारे श्वतुष्कादिभिरेव गुण्यन्ते इत्यर्थः / जाताः षोडशादयोदङ्काः, तेषां च पृथिवीपर्यन्तवेष्टके समुद्रे,प्रज्ञा०२ पद। सर्वमीलने च दश सहस्राः,षण्णवत्यधिके चद्वेशते खण्डकानां भवन्ति / घण्णो -(देशी) उरसि,रक्ते च। दे० ना०२ वर्ग। अस्य च राशेर्धनरज्जुसमानयनाय चतुःषष्ट्या भागो हियते,ततो जायते घतमंड-पुं० (घृतमण्ड) घृतसारे,यो घृतसङ्घातस्योपरिभागे स्थितं घृतं एकोनचत्वारिंशदधिका द्विशतसंख्या एव घन-रज्जय इति उक्तं च स मण्ड इत्यभिधीयते,सार इत्यर्थः / तथा चाह जीवाभिगममूलटी"उवरित्थहत्थछप्प-नपयरपचक्खदिद्वखंडाणं / काकार:- 'घूतमण्डो घृतसारः' इति। जी०३ प्रति०। वगं कुणह पिहुप्पिहु,संजोगे तिजय गणियपयं / / घतवर-न० (घृतवर) क्षीरोदस्य समुद्रस्य परितो द्वीपभेदे,जी०। सहसेगारस दुसया,वत्तीसऽहिया अहम्मि खंडाणं। खीरोदं गं समुदं घतवरे णामं दीवे वट्टे वलयागारसंठाणसमदीहपिडुव्वेहा-णरज्जु व उरं समाणेणं / / संठिते० जाव परिक्खिवित्ता णं चिट्ठति समचक्कवाले नो चत्तारि सहस्साई,चउसट्ठिजुआइ उड्डलोगम्मि। विसमचक्कवाले संखेजविक्खंभपरिधिपदेसा० जाव अट्ठो ? गोयमा! घतवरे णामं दीवे तत्थ तत्थ वहवे खुड्डा खुड्डिया वा पनरह सहस्स तिरियं,चउरूणं जायमुभएसिं / / वीउ० जाव घतोदगपङहत्थाउ उप्पीयपव्वयगा० जाव खडखडगा चउसट्ठीऐं वित्तं,इगुयाला दोसया हविजेवं / सव्वकंचणमया अड्डा० जाय पडिरूवा कणगकणगप्पभा इत्थ लोए धणरज्जुणं,। ' प्रव० 143 द्वार। दो देवा महिड्डिया चंदा संखेज्जा। घणवट्ट-न० (घनवृत्त) सर्वतः समे मोदकवद्धनवृत्ते,भ०२५ श०३ उ०। क्षीरोदं णमिति पूर्ववत्,समुद्र,घृतवरो नाम द्वीपो,वृत्तो वलयाकारसंउत्त० / (तत्त्वं च 'संजोग शब्दे परमाणूनां संयोगप्ररूपणावसरे स्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति। अत्रापि चक्रवालप्ररूपयिष्यते) विष्कम्भपरिक्षेपपद्मवरवेदिकावनखण्डद्वारान्तरप्रदेशजीवोपपातवक्तता घणवलय-न० (घनवलय) नरकपृथिवीनां पार्श्ववर्तिनि वृत्ताकार पूर्ववत् / संप्रति नामनिमित्तमभिधित्सुराह-“से केणतुणमित्यादि" | तोयविशेषे,पिं०। अथ केनार्थेन भगवन् ! एवमुच्यते-घृतवरो द्वीपो घृतवरद्वीप इति ? घणवाउ-पुं० (धनवायु) रत्नप्रभाद्यधोवर्तिनिघनरूपे वायुवि-शेषे,उत्त० भगवानाह-गौतम ! घृतवरद्वीपे “तत्थ तत्थ देसे तहिं तहिं" इत्यादि। 36 अ०॥ अरुणवरद्वीपवत् सर्व तावद्वक्तव्यं यावत् “वाणमंतरा देवा देवीओ य घणवाय-पुं० (घनवात) रत्नप्रभानां नरकपृथिवीनामाधारतया व्यव आसयंति सयंति,यावद्विहरंति" इति,नवरंवाप्यादयो घृतोदकपरिपूर्णा स्थितेऽधो वर्तिनि अत्यन्तधने पिण्डीभूते वातविशेषे,पिं० / जी०। इति वक्तव्यं, तथा पर्वताः पर्वतेष्वासनानि, गृहकाणि गृहकेष्वासनानि, आचा० स्था। मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना कनकमया इति घणवाही-(देशी) इन्द्रे,दे० ना०२ वर्ग। वक्तव्यं,कनककनकप्रभौ चात्र द्वौ देवौ यथाक्रम पूर्वार्धापरार्धाधिपती घणविजुया--स्त्री० (घनविद्युता) दिक्कुमारीभेदे,स्था० 6 ठा०। महर्द्धिको,यावत्पल्योपस्थितिको परिवसतः,ततो घृतोदवाप्यादियोघणवुट्ठि-स्त्री० (घनवृष्टि) पञ्चम्यां स्वीकलायाम,कल्प०७ क्षण। गात,घृतवर्णदेवस्वाभिकत्वाच घृतवरो द्वीप इति। तथा चाह- “से एयघणसंखान न० (घनसंख्यान) अष्टमे सङ्घयानभेदे,घनः सङ्ख्यानं यथा- टेणमित्यादि।" चन्द्रादिसंख्यासूत्रं प्राग्वत्। जी०३ प्रति०। सू० प्र०। द्रयोर्घनोऽष्टौ समत्रिराशिहतिरिति वचनात्। स्था० 10 ठा०। चं० प्र०। अनु०। स्था०। घणसंताण-पुं० (घनसंतान) कोलिके, पं०व०२ द्वार। नि० चू०।०। घत्त-धा० (क्षिप) प्रेरणे,उभ० सक० सेट् / वाच० / “क्षिपेर्गलत्थाडघणसार-पुं० (घनसार) घनस्य मुस्तकस्य सारः / कर्पूरभेदे, 'शरदि- क्खसोलपेल्लोल्लछुहहुलपरीघत्ताः // 8111153 // इति न्दुकुन्दघनसारनीहारहारेत्यादि घनो निविडः सारोऽस्या दक्षिणावर्त- क्षिपेर्घत्तादेशः / 'घत्तइ' क्षिपति। प्रा० 4 पाद। गवेष-धा० / अन्वेषणे, पारदे,वृक्षभेदे, जले, श्रेष्ठवारिदे,वाच० / संथा०। चुरा० आत्म० सेट् / व च०। “गवेषदुंदुल्लढंढोल्लगमेसघत्ताः // घणिय-न० (घनित) गर्जिते,सू०प्र०२०पाहु०। 11 / 186 / / इति गवेषेर्घत्तादेशः। 'घतइ,गयेसइ गवेषयते। प्रा०४ घणोदहि-पुं० (धनोदधि) घनः स्त्यानो हिमशिलावत् उदधिर्जल- पाद। 'तह घतइति तथा खेटयते।तं०॥ निचयः,स चासौ स चेति घनोदधिः / स्था० 3 ठा० 4 उ०। | घत्ति धकारप्पविभत्ति-स्त्री० (घ इतिघकारप्रविभक्ति) घकाराकृत्यप्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अधो घनः | भिनयात्मके नाट्यविशेषे,रा०। स्त्यानीभूतोदक उदधिर्घनोदधिः / जी० 3 प्रति० / औ०। | घतोद-पुं० (घृतोद) घओद शब्दार्थे,सू० प्र०२० पाहु०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy