________________ घडितमय १०४०-अभिधानराजेन्द्रः भाग-३ घणरजु तस्सासइ कुडिगादी,घेत्तुं नाला विउज्जंति॥ घणनिचय-त्रि० (घननिचय) अत्यर्थनिविडे,प्रश्न०४ आश्र0 द्वार / प्रथमतो यथाकृतस्य घटीमात्रकस्य ग्रहणं कर्त्तव्यं,तस्यासति अल्प- ___ "घणनिचयवट्टपालिखधे 'घननिचितोऽत्यर्थ निविडो दृढश्च वृत्तश्च वर्तुलः परिकर्मयोग्यं गृहीतव्यं,तस्यासति कुण्डिकादि गृहीत्वा मालानि वियो- पालिवत् डागादिपालीवत् स्कन्धोंशदेशो यस्य स तथा। उपा०७ अ० / ज्यन्ते / बृ०१ उ०। घणनिचिय-त्रि० (घणनिचित) घनो लोहमुद्रस्तद्वन्निचित निविडम् / घडिय-अव्य० (घटयित्वा) संचाल्येत्यर्थे,दश०५ अ०१ उ०। अतीव निविडे,औ० / अतिशयनिविडे, “घणनिचियवलियवट्टखंधे" *धडित- त्रियुक्ते,औ०। घनमतिशयेन निचितौ निविडतरत्तयमापन्नौ वलिताविव वलितौ वृत्ती घडियव्व-त्रि० (घटितव्य) अप्राप्तानां संयमयोगानां प्राप्तये कार्यायां स्कन्धौ यस्य स तथा। जी० 3 प्रति०। रा०। "घणनिचियसुवद्धलघटनायाम्,भ०६ श०३३ उ०। क्खणुनयकूडागारनिहपिंडियसिरा" घनडतिशयेन निचितं घननिचितं, घडिया-स्त्री० (घटिका) मृण्मयकुल्लुडिकायाम्,सूत्र० 1 श्रु० 4 अ०२ सुष्ठ अतिशयेन वद्धानि अवस्थितानि लक्षणानि यत्र तत् सुवद्धलक्षणम्, उ०। षष्ट्युदकपलमानायाम् (सूत्र०१ श्रु०१ अ०१ उ०) नलिकायाम्, उन्नतं मध्यभागे उच्चं यत् कूटं तस्याकारो मूर्तिस्तन्निसमुन्नतकूटाकारसतत्परिमिते काले च। आव०४ अ०। दृशमिति भावः / पिण्डितं स्वकर्मणा संयोजितं शिरो येषां ते धननिचिघडुक्क अ-पुं० (घटोत्कच) भीमसेनस्य हिडिम्बायां जनिते तसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिराः।जी०३ प्रति० गाढनिपुत्रे,“भीमशेणस्स पश्चादो हिंडीअदि हिडिंबाए घडुक्कअशोके ण योजने, “घणनिचियनिरंतरनिच्छिद्दाइं" घननिचितानि कपाटादिउवशमदि।" प्रा०४ पाद। द्वारपिधानानां द्वारण खादिषु गाढनियोजनेन तानि च तानि निरन्तर कपाटादीनामन्तराभावेन निश्छिंद्राणि च नीरन्ध्राणि धननिचितनिधण-पुं० (धन) हन मूर्ती अप-घनादेशश्च / वाच०। मेघे,औ०। प्रश्न०। रन्तरनिश्छिद्राणि / भ०७ श०८ उ०। रा०। आ० म० / स्था०। आव० / घ०। प्रावृट्कालभाविनि मेघे,जी०३ प्रति०। प्रज्ञा०। लोहमुद्गरे,तं० / प्रश्न० / व्याप्ते,त्रि० / प्रज्ञा०१ पद। घणतव--न० (घनतप) चतुःषष्टिपदात्मके तपसि,उत्त० 3 अ०। घणदंत-पुं० (घनदन्त) स्वनामख्यातेऽन्तीपे,तद्वासिनि मनुष्ये च / आचा० / दृढे,त्रि० / आव० 5 अ० / निचिते,त्रि० / जी०३ प्रति०। प्रज्ञा०१पद। स्था०1 उत्त०। (तवर्णको 'अंतरदीव' शब्दे प्रथमभागे पिण्डे,न०। सूत्र०१ श्रु०१ अ० उ० / अविरले,त्रि०। कल्प०२क्षण। 17 पृष्ठ उक्तः) बहलतरे,न० / रा० / निश्छिद्रे,न०। रा० / बृ० / ज्ञा० / निविडे, पुं०। घणपयर-पुं० (घनप्रतर) धनः प्रतर एव,घनं च प्रतरं च घनप्रतरम्। रा० / ज०। औ० / त० / कल्प० / वृ० / विशे० / ज्ञा० / निविडप्र प्राकृतत्वाद्विन्दुलोपः / सर्वत्र च प्रतरपूर्वक एव घना प्ररूप्यते,इहापि देशोपत्तये,चं० प्र० 20 पाहु० / सू० प्र० / अतिशये,रा० / प्रश्न० / तथैवोपदर्शयिष्यते,ततः प्रतरघन इति निर्देशः प्राप्तः,अल्पाक्षरत्वाद तालप्रभृतिके,ज०५ वक्ष० ! कांस्यतालादिके,जं० 2 वक्ष० जी०। घनशब्दस्य पूर्वनिपातः। ततश्चैकैकं परिमण्डलादिप्रतरं धनं च भवतीति भ० स्था०। कांसिकादौ,रा० / आ० म०। जी०। तन्तुभिः समे,नि० गम्यते। उत्त०१ अ०। चू०२ उ० / सान्द्रे,बृ० 3 उ० / समवृरूपे च वाद्ये,न० / सू० प्र० 12 घणमिच्छत्त-न० (धनमिथ्यात्व) निविडमिथ्यात्वे, “घणमिच्छत्तो पाहु० / आचा० / आ० चू०। हिमशिलावत् स्त्याने,पुं०। स्था० 3 ठा० कालो,एत्थ अकालो य होइ नायव्यो / कालो उ अपुणबंधग-पभिई 4 उ०। संख्याने,पुं०। विशे०। आव०। कर्म०। घनः सङ्ख्यानम्,यथा धीरेहि णिहिट्ठो।" ध०१ अधि०। "द्वयोर्घनोऽष्टौ समत्रिराशिहतिः इति वचनात्। स्था०१० ठा० / मुस्ते, घणमुइंग-पुं० (घनमुदङ्ग) धनो घनाकारो ध्वनिसाधाद् यो मृदङ्गः / समूहे,दाढये ,विस्तारे,शरीरे,कफे,अभ्रके,पूर्णे,सम्पुटे,त्रि०। मध्यम सू०प्र०१८ पाहु० घनो मेघः तदाकारो यो मृदङ्गः ध्वनिगाम्भीर्यसानृत्ये,न०। लौहे,नात्वचे,न० / “समत्रिभागश्च घनः प्रदिष्टः" इत्युक्ते धात्। स्था० 8 ठा० / मेघसमानगम्भीरध्वनिमईले स्था०८ ठा०। समाङ्कत्रयवधे,वाच०। “घणकड़ियडछाएत्ति 'इह शरीरस्य मध्यभागः जी०। कल्प०। भ०। श्री०॥ कटिः,ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते,कटिस्तट घणमुयंग-पुं० (घनमृदङ्ग) 'धणमुइंग शब्दार्थे,स्था० 8 ठा०। मिव कटितट,धनाऽन्योन्यशाखाप्रशाखानुप्रवेशिता निविडा कटितटे घणरज्जु-स्त्री०(घनरज्जु) घनीकृतासु रज्जुषु,प्रव०२ द्वार। मध्यभागे छाया यस्य सघनकटितटच्छायः,मध्यभागनिविडतरच्छाय तिन्नि सया तेयाला, रज्जूणं होंति सव्वलोगम्मि। इत्यर्थः / कचित्पाठः- “घनकडियकडच्छए 'इति। तत्रायमर्थः-कटः चउरंसं होइ जयं,सत्तण्हघणेणिमा संखा / / 625 / / संजातोऽस्येति कटितः,कटान्तरेणाऽऽवृत्त इत्यर्थः। कटितश्चासौ कटश्च सर्वस्मिन्नपि चतुर्दशरज्ज्वात्मके लोके घनीकृते त्रिचत्वाकटितकटः,घना निविडा कटितकटस्येव अधोभूमौ छाया यस्य स रिंशदुत्तराणि त्रीणि शतानि रज्जनां भवन्ति / अथ घनीकरणे घनकटितकटच्छायः। जी०३ प्रति०। कीदृक्संस्थानो लोकः संपद्यते / तत्राह-(चउरंसं होइ जयं ति) घणकवाड-न० (घनकपाट) निश्छिद्रकपाटे,प्रश्न०२ आश्र० द्वार। चतुरसं सर्वतः समचतुरस्त्रं जगत लोको भवति, संवर्तित घणकोट्टिम-न० (घनकुट्टिम) घनकुन अयोधनताडनेन निवृत्ते, प्रश्न० सदिति शेषः / इयं च त्रिचत्वारिंशदुत्तशतहयलक्षणा रज्जुसंख्या, 3 आश्र०द्वार। सप्तानां घनेन 'समत्रिराशिहतिर्घनः' इति वचनात् अन्योन्यं घणघणाइय-न० (घनघनायित) रथवत् चीत्कुर्वति,जं० 5 वक्ष० / अनु०। | त्रिस्ताडनेन जायते / एतदुक्तं भवति-संवर्तितलोक स्याऽऽ--