________________ घंटा १०३८-अभिधानराजेन्द्रः भाग-३ घडाभोज सस्वराः,मेघस्येवाति दीर्घः स्वरो यासा ता मेघस्वराः। सिंह स्येव प्रभूतो प्रा०२ पाद। “ऋतोऽत्"||८११1१२६ // इत्यादेब्रकारस्याऽत्त्वम्। देशव्यापी स्वरो यासां ताः सिंहस्वराः। एवं दुन्दुभिस्वरा नन्दिस्वराः, प्रा० १पाद। घर्ष प्रापिते,घृष्टमिव घृष्ट खरशाणया पाषाणप्रतिमावत्। द्वादशविधतूर्यसंघातो नन्दिः / नन्दिवत्घोषो हादोयासांता नन्दिघोषाः, जी०३ प्रति० / आ० म० भ०। औ० / स०। स्था० / रा०। जं०। मञ्जु प्रियः स्वरो यासा ता मञ्जुस्वराः,एवं मञ्जधोषाः,कि बहुना ? सुधादिखरपिण्डेन,(आचा०२ श्रु०२ अ० 1 उ०) मसृणपाषाणादिना सुस्वराः सुस्वरघोषाः। "उरालेणं" इत्यादि प्राग्वत्। रा०। औ०। जी वा (बृ० 3 उ०। चं० प्र०। कल्प०। सू०प्र०) घट्टकेन घर्षिते,बृ० 1 उ० / घंटाकण्ण-पुं० (घण्टाकर्ण) श्रीपर्वतस्थायां स्वनामख्यातायां येषां जड़े श्लक्ष्णीकरणार्थ फेनादिना घृष्टे भवतस्ते अवयवावयविनोश्रीमहावीरप्रतिमायाम,ती० 45 कल्प। रभेदोपचारात्घृष्टाः। अनु० / य० जडासु दत्तफेनकेषु,औ०। अश्वेषु, घंटाजाल-न० (घण्टाजाल) किकिण्यपेक्षया किञ्चिन्महतीनां घण्टानां विषमभूमिभञ्जनात् / कल्प०४ क्षण। दामसमूहे.रा०। जी०। घड्-धा० (घट्) चेष्टायाम् भ्वा० आत्म० सक० सेट् घटादि० ततो णिच् / घंटाजुयल-न० (घण्टायुगल) घण्टाद्वन्द्वे,रा०। वाच० / “घटे परिवाडः ' |8|| 50 // इति घटेर्ण्यन्तस्य घंटावलि-न० (घण्टावलि) घण्टाप तौ,रा०। औ०। परिवाडादेशाभावपक्षे 'घडेइ घटयति। प्रा० 4 पाद। 'घडए घटते। घंटावलिचलिय-न० (घण्टावलिचलित) घण्टापङ्क्तेश्चलने,भ० 110 नि० चू०१उ०। 11 उ०। घड-पुं० (घट) घट्-अच् / “टो डः" |||1|165 / / इति स्वराघंटिय-पुं० (घण्टिक) घण्टया चरन्ति तां वादयन्तीति घण्टिकाः / त्परस्यासंयुक्तस्थानादेः टस्य डः। प्रा०१पाद। घटतेऽसौ घटनाद्वा 'राउलिया' इतिप्रसिद्ध घण्टावादनजीविके,कल्प०५ त्तण / भ०। घटः / विशे० / सूत्र०। जलाद्याहरणार्थ क्रियामाचेष्टमाने,विशे० / स्था० / घंटियगण-पुं० (घण्टिकगण) घण्टावादकसमुदाये,जं० वक्ष०। आ० म० / आ० चू० / बुध्नोदरकपालात्मके पदार्थे ,अनु० / “घडा घंटिया-स्त्री० (घण्टिका) आभरणविशेषे,ज्ञा०१ श्रु०६ अ० औ०।। चउव्विहा पण्णता / तं जहा-छिद्दकुडे,बोडकुड्डे,खडकुइ.सगले त्ति। प्रश्न० / घुघुरिकायाम्,जं० 2 वक्षः। छिटो जो मूलछिद्दो, बोडो जस्स उट्टा णत्थि, खंडो एगसे उडपुंड घंटियाजाल-नं० (घण्टिकाजाल) क्षुद्रघण्टिकासमूहे,आ० म०प्र० / रा०। णच्छि,सगलो अव्वंगो चेव / छिट्टे जं बूढं तं गलति,वोडे तावतियं ण घंसण नं० (घर्षण) 'घृस भावे ल्युट्। वाच०। हस्ताभ्यां चन्दनस्येव ठाति,खंडे तएण पासेण छडिजइ जदि इच्छा थोवेण विरुभइ,खंडे एस पेषणे,आ०म०प्र०। आ० क०। विशे० "घसणमितिघसणदार गहियं / विसेसो-खंडा वोडाणं संपुन्नो सव्वं धरेति / एवं चेव सीसा चत्तारि तत्थ परंपरे मणियारा माणिए घंसंति लगुडेण वेधं काउं.आदि-सहातो समोतारेयव्वा,सव्वत्थ विराहणाचर्चा भाणियव्या" / आ० चू० 1 अ०। मोत्तिया, कट्ठादित्ति चंदणकट्ठाओ घरिसादिसु घृष्यंति" / नि० चू०१ घडकाडितडच्छाय-पुं० (घटकटितटच्छाय) इह शरीरस्य मध्यभागे उ० / बृ०॥ कटिः,ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते,कटिस्तटघंसियग-त्रि० (घर्षितक) चन्दनवदृषदि पेषिते,औ०। मिव कटितटम,घटेन अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निविड़ा कडितटे घग्घरं-(देशी) जघनस्यवस्त्रभेदे,दे० ना०२ वर्ग। मध्यभागे छाया येषां ते तथा / मध्यभागे निविमोत्तरच्छाये,रा० घट्टण-न० (घट्टन) मिथः सजातीयादिना,हस्तस्पर्शनेन वा चालने, दश० / घडकार-पुं० (घटकार) घटकारणक्रियाकर्तरि,विशे० आ० म०। 4 अ०। ज्ञा०। घट्टनेति वा विचारणेति वा पृच्छेति वा विस्फाल-नेति वा घडग-पुं० (घटक) लघुघटे,जं०२ वक्ष० / अनु० / घटरूपोडुपे,आ० चू० एकार्थिकानि पदानि। बृ० 4 उ०। 4 अ०। घट्टणग-पु० (घट्टनक) पात्राणां घर्षलिप्तमात्रमसृणताकारके पाषाणे, बृ० घडण-न० (घटन) अप्राप्तसंयमयोगप्राप्तये यत्ने,प्रश्न०१ संब० द्वार। 3 उ० अनु०। घट्टणया--स्त्री० (घट्टनता) घट्टनशब्दस्य भावे प्रवृत्तिनिमित्ते,प्रज्ञा०१६ घडणा-स्त्री० (घटना) मीलने,आ०म०द्वि०। संबन्धप्राप्तौ,सूत्र०१ श्रु० पद। संघट्टने आ०। स्था०। 1 अ०१ उ० / परस्परादिसंघर्षणायाम्, विशे०। घट्टणा-स्त्री० (घट्टना) आहनने,ओध०। कदर्थनायाम्,आचा० 1 श्रु०८ | घडणावा-स्त्री० (घटनौ) उडुपे,नि० चू० 12 उ०। अ०१ उ०। घट्टनातो जायमाने उपसर्गभेदे,सूत्र०१श्रु०३ अ० 1 उ०। / घडदास-पुं० (घटदास) जलवाहके दासे,आचा०१ श्रु०२ अ० उ० / आ० म०। जलवाहिन्याम्,स्त्री०। सूत्र०१ श्रु०१५ अ०। घट्टिय-त्रि० (घट्टित) प्रेरिते,प्रश्न०३ आश्र० द्वार / परस्परसङ्घर्षयुक्ते, | घडमाण-पुं०(घटमान) पूज्यमाने,नि० चू०१ उ०॥ जं०१ वक्ष० / रा०। उतक्षिप्य विक्षिप्य वा वर्तिते,आव०४ अ०। घडमुह-पुं० (घटमुख) कलसवदने,स०। "घट्टियाए फंदियाए खोभियाए" वीणायाम् ऊधिोगच्छता चन्दन- घडय--पुं० (घटक) 'घडग शब्दार्थे ,जं०२वक्ष०। सारकोणेन गाढतरं वीणादण्डेन सह तन्त्र्याः स्पृष्टाया इत्यर्थः / जं०१ घडा-स्त्री० (घटा) महत्तरादिगोष्ठीपुरुषसमवाये,वृ० बृ० उ०।व्य / / वक्ष०1रा०। घडाभोज-न० (घटाभोज्य) महत्तरानुमहत्तरादिबहिरावासे भोज्ये, व्य० घट्ठ-त्रि० (घृष्ट) प्राकृते तु घृष्टशब्दस्य प्रयोगो न भवति,आर्षे तु भवत्येव। | 10 उ०।