SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ १०३७-अभिधानराजेन्द्रः भाग-३ घंटा सम्म्म्म्म्म्म्म्म्म्म्म्म न्दितः तत्कालनिष्पादितो विश्रान्त उपशान्तकचवरः सल्लकीकर्णि कारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शनोपपेत आस्वादनीयो घकार विस्वादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रल्हादनीयः / एवमुक्ते गौतम आह (भवे एयारूवे सिया) भवेत् घृतोदकस्य समुद्रस्योघ-ध-घकारस्योचारणस्थानं जिह्वामूलम्, "जिह्वामूले तुकुः प्रोक्त" इति दकमेतद्रूपम्। भगवानाह-नायमर्थः समर्थः,घृतोदकस्य समुद्रस्य उदशिक्षोक्तेः / 'अकुहविसर्जनीयानां कण्ठः इत्युक्तिस्तु जिह्वामूल कमितो यथोक्तस्वरूपात् इष्टतरं यावन्मन आप्ततर मेव आस्वादेन रूपकण्ठपरा। अस्योचारणे आभ्यन्तरः प्रयत्नः स्पर्शः,जिह्वामूलस्प प्रज्ञप्तम् / कान्तसुकान्तौ यथाक्रम पूर्वार्धापरार्द्धाधिपती,अत्रघृतोदे समुद्रे शनेन तदुधारणात्। अत एवास्य स्पर्शषर्णत्वम्। बाह्यप्रयत्नास्तु घोष महर्द्धिको यावत् पल्योपमस्थिको परिवसतस्ततोघृतमिवोदकं यस्यासो नादसम्बारमहाप्राणाः। वाचा घटायाम,घर्घरशब्दे च। वाच०। मारणे, घृतोदः। तथा चाह- "सेएअट्टणं 'इत्यादिसुगमम्। चन्द्रादिसंख्यासूस्मरणे,धाते,घण्टायाम,किङ्किकीरवे,शक्ती,भैरवे देवे,पुण्ये,प्रवाहे, मपि सुगमम्। जी०३ प्रति० स्था०। अनु०।दुःषमदुःषमान्त विनि पाखण्डे च। पुं० घोरे धुरो रवे च / न०। ए० को। घृतमेघापरनामके महामेधे, “पुक्खलसंवद्धा विय,खारोदघतोदअमयघइम्-अव्य० / “घइमादयोऽनर्थकाः"||४|४२४ / इति अपभ्रंशे मेहोय। 'ति०धृतमिव उदकं यासांताः।घृतसमानोदकासु वापीषु, 'घई इत्यनर्थको निपातः प्रयुज्यते / “धई विवरीरी वुद्धडी,होइ जी०३ प्रति० / रा०। विणासहाँ कालि।" प्रा०४ पाद। घंघल-पुं० (झकट) “शीघ्रादीनां वहिल्लादयः ' / / 8 / / 422 // घओद-पुं० (घृतोद) सद्यो विस्यन्दितगोघृतस्वादुतत्कालविकसित इत्यपभ्रंशे झकटस्य घंघलादेशः। कलहे,प्रा० 4 पाद। कर्णिकारपुष्पवर्णाभतोये घृतवरद्वीपस्य समन्ततो वर्तमाने समुद्रे, सू० / घंघसाला-स्त्री०(घकशाला) बहुकार्पटिकसेवितायां शालायाम,व्य०७ प्र० 20 पाहु० / जी०। उ०। "जा अतिरित्ता वसही बहुकप्पडिगसेवियासाघंघसाला 'आव० घअवरं णं दीवं घओदे णामं समुद्दे बट्टे वलयागारसंठाणसं 4 अ०नि० चू०। स०। आचा० / वाततापनादिरहितायांवसतौ,आचा० ठिते० जाव चिट्ठति समचक्क० तहेव दारा पदेसा जीवा य अहो ? 1 श्रु०८ अ० 2 उ०। गोयमा ! घओदस्सणं समुद्दस्स उदए जहा से जव-गफुल्लस घंघो-(देशी) गृहे,दे० ना०२ वर्ग। लडविमुकुलकणियारसरसवसुविसुद्धकोरंटदामपिडितरसणि घंघोरो-(देशी) भ्रमणशीले,दे० ना०२ वर्ग। द्धगुणतेयदीवियनिरुवहतविसिट्ठसुंदरतरस्स सुजायदधिमथि घंट-न० (घण्ट) दृष्टिवादस्य सूत्रभेदे,स०। ततदिवसगहितणवण्णीयदुद्धाणाचितसुकढितउद्दावसज्जवी घंटा-स्त्री० (घण्टा) “टो डः / / 8 / 1 / 165 / / इत्यत्र स्वरादित्यधिसंदितस्स अहियं पीवरसुरभिगंधमणहरमधुरपरिणामदरिस कारादत्र न मादेशः / प्रा० १पाद। घटि शब्दकरणे चु० अच्। काकिणिज्जपच्छणिम्बलसुहोवभोगगस्स सरयकालम्मि होज गोघय ण्यपेक्षया किश्चिन्महति,रा० / कांस्यनिम्मिते वाद्यभेदे,वाच०। वरस्स मंडे भवे एतारूवे सिया ? नो इणढे समढे, गोयमा ! घण्टावर्णकःघतोदस्स णं समुद्दे एत्तो इहतरे० जाव अस्साएण पण्णत्ते,कंते तेसिणं घंटाणं इमेयारूवे वण्णावासे पण्णत्ते / तं जहाजंबूणसुकंता य इत्थ दो देवा महिड्डीया० जाव परिव-संति; सेसं यामयाओ घंटाओ वतिरामईओ लालातोणाणामणिमया घंटातहेव० जाव तारागणकोडिकोडीओ। पासा तवणिज्जामईतो संकलातो रययामयातो रज्जूतो ताओ णं घृतवरं द्वीप,घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः घंटाओ हंसस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ समन्तात् संपरिक्षिप्य तिष्ठति / शेषं यथा घृतवरस्य द्वीपस्य कोंचस्सराओ णंदिस्सराओ णंदिघोसातो सीहस्सराओ सीहयावजीवोपपातसूत्रम् / इदानीं नामनिमित्तमभिधित्सुराह-"से केण- घोसातो मंजुस्सरातो मंजुघोसातो सुस्सरातो सुस्सरनिग्घोखां ' इत्यादि। अथ केनार्थेन भदन्त ! एवमुच्यते-घृतोदः समुद्रः घृतोदः सातो उरालेणं मणुण्णेणं मणहरेणं कण्णमणणिवुइकरेणं समुद्र इति ? भगवानमाह-गौतम ! घृतोदसमुद्रस्य उदकं स यथानाम सद्धेणं ते पदेसे समंता आपूरेमाणीतो० जाव चिट्ठति / सकललोकप्रसिद्धः शारदिकः शरत्कालभावी गोघृतवरस्य मण्डः घृत- तासां च घण्टानाभयमेतद्रूपो वर्णावासो वर्णकनिवेशः प्रज्ञप्तः / संघातस्य एतदुपरिभागे स्थितं घृतं स मण्ड इत्यभिधीयते,सार इत्यर्थः। तद् यथाजाम्बूनदमय्यो घण्टा वज्रमय्यो लाला नानामणिमया घण्टापाःि , तथा चाह मूलटीकाकारः घृतमण्डोघृतसार इति सुकथितो यथोक्तानि- तपनीयमय्यः शृङ्खलायासुताअवलम्बितास्तिष्ठन्ति,रजतमय्योरजवः। “ताओ परितापतापितः टदृरे स्थानान्तरे वाऽऽज्याद्यसंक्रमितः सद्यो विस्य- णाओ 'इत्यादि।ताश्चघण्टाः (हंसस्सरा) हंसस्येवमधुरः स्वरोयासांताहं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy