________________ गोह १०३६-अभिधानराजेन्द्रः भाग-३ ग्निं गोह-पुं० (गोह) ग्रामेयके,विशे०।"ततो गोहः प्रयात्ययम् / आ० क०। प्रज्ञा० / आ० म०। जं० / स्था० / ग्रामप्रधानार्थे,दे० ना०२ वर्ग। गॉजी-(देशी) मञ्जर्याम्.दे० ना० वर्ग। गोहण-न० (गोधन) गवां धनं समूहः / गोसमूहे,गौरव धनमस्य / गो-। गोंठी-(देशी) मञ्जर्याम्,दे० ना० वर्ग। रूपधनवति,त्रिका वाच०। “गोहणं किमेत्थ लद्धति।" पं०व०१ द्वारा गोंड-(देशी) कानने,दे० ना०वर्ग। गोहा-स्त्री० (गोधा) सरीसृपभेदे,भ०८ श०३ उ०। सूत्र०। गोंडी-(देशी) मञ्जर्याम्,दे० ना० वर्ग। गोहिया-स्त्री० (गोधिका) भुजपरिसर्पिणीभेदे,जी० 2 प्रति०।। गोंदीण-(देशी) मयूरपित्ते,दे० ना० वर्ग। गोधाचर्माऽवनवे वाद्यविशेषे,अनु०। भाण्डाना कक्षाहस्तगताऽऽतोद्य- गोहो-(देशी) भटे,पुरुष,दे० ना० वर्ग। विशेषे,आचा०२ श्रु०२चू०। निं-संस्कृतशब्दः। वाक्यालङ्कारे, 'पुरुष एवेदं निं वेदः 1 आ० म० द्वि०। गोहूम-पुं०(गोधूम) धान्यभेदे,ज्ञा०१श्रु०१६अ०। नारङ्गे है। आचा० / विशे०। इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकासर्वज्ञकल्पश्रीमद्भट्टारक जैन श्वेताम्बराचार्य श्री श्री 1008 श्रीविजयराजेनद्रसूरिविरचितेअभिधानराजेन्द्र गकारादिशब्दसङ्कलनं समाप्तम्॥ ** ..... ......