SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ गोसालग १०३५-अभिधानराजेन्द्रः भाग-३ गोसीसावलि णामिति / (पउप्पए त्ति) शिष्यसन्ताने, (जहा धम्मघोसम्स वण्णओ (सूरिकंताणं ति) मणिविशेषाणाम् (बाहिं खरियत्ताए ति) नगरबहिर्वत्तिति)। यथा धमंघो षस्यै कादशशतकादशोद्धे शकामिहितस्य वेश्यात्वेन, प्रान्तजवेश्यात्वेनेत्यन्ये। (अंतोखरियत्ताएत्ति) नगराम्यन्तवर्णकस्तथाऽस्य वाच्यः। स च "कुलसंपण्णे वलसंपण्णे ' इत्यादिरिति। रवेश्यात्वेन,विशिष्ट वेश्यात्वेनेत्यन्ये (पडिरूविएणं सुकेणं ति) (रह-चरियं ति)। रथचर्याम् (नोल्लावेहिइ त्ति) नोदयिष्यति प्रेरियष्यति, प्रतिरूपके नोचितेन शुक्लेन दानेन / (भंडक-रंडगसमाणे ति) सहितमित्यादय एकार्थाः [सत्थवज्झे ति) शस्त्रवध्यः सन् (दाहवर्क- आभरणभाजनतुल्या आदेया इत्यर्थः / (तेलकेला इव सुसंगोविय त्ति) तीए त्ति) दाहोत्पत्त्या कालं कृत्वेति योगः,दाहव्युत्क्रान्तिको वा भूत्वेति तैलकेला तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः, सा च सुष्छु सङ्गोप्या शेषः / इह च यथोक्तक्रमेणैवासंज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्ते सङ्गोपनीया भवत्यन्यथा लुठति,ततश्च तैलहानिः स्यादिति। (चेलपेला इत्यसौ तथैवोत्पादितः / आह च-"अस्सन्नी खलु पढमां,दोचां च इवसुसंपरिग्गहिय त्ति) चेलपेटावत्वस्वमञ्जूषेवसुष्ठसंपरिखता निरुपद्रवे सरीसिवा तइऍपक्खी। सीहा जति चउत्थी ,उरगा पुण पंचमी पुढवीं। स्थाने निवेशिता (दाहिणिल्लेसु असुरकु मारेसु देवेसु देवत्ताए 1 // छुद्धिं च इत्थियाओ,मच्छा मउयाय सत्तमी पुढावि। इति [खहचर उववजिहिति) विराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेविहाणाई ति ] इह विधानानि भेदाः / (चम्मपक्खीण ति)वल्गुली वोत्पत्तिः स्यादिति / यचेह-"दाहिणिल्लेसु त्ति" प्रोच्यते, तत्तस्य प्रभृतीनां [ लोमपक्खीणं ति] हंसादीनाम् (स-मुग्गपक्खीणं ति) क्रूरकर्मत्येन दक्षिणक्षेत्रेष्वेवोत्पाद इति कृत्वा / (अविराहियसा-मण्णे समुद्रकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वर्त्तिनाम् (विययपक्खीणं ति) त्ति) आराधितचरण इत्यर्थः / आराधना चेह चरणप्रतिपत्तिसमविस्तारितपक्षवतां समयक्षेत्रबहिर्वत्तिनामेवेति "अणेगसयसहस्सखुत्तो ' यादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना। आह च-“आ राहणा यएत्थं, चरणपडिवत्तिसमयओ पभिई। आमरणंतमजस्स,संजइत्यादितुयदुक्तम्, तन्सान्तरमवसेयम्, निरन्तरस्यापञ्चेन्द्रियत्यलाभ मपरिपालणं विहिणा" || 1 // एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा स्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् / यदाह-“पचेदियतिरिय विराधना युक्ता अग्निकुमारवय॑भवनपतिज्योतिष्कत्वहेतुभवसहिता नरा, सत्तट्ठभवा भवरगहणे" इति [जहा पण्णवणापए त्ति] प्रज्ञापनायाः दश, अविराधनाभवास्तुयथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्भ्युत्पत्तिप्रथमपदे। तत्रचैवमिदम्-“सरडाण सल्लाणं" इत्यादि (एगखुराणं ति) हेतवः सप्त,अष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभया उक्ताः / अश्वादीनाम् (दुखुराणं ति) ग-वादीनाम् (गंडीपयाणं ति) हस्त्यादीनां श्रूयते चाष्टैव भवाश्चारित्रं भवति,तथाऽपि न विरोधः,अविराधनाभवा[सणहपयाण ति ] सनखपदानां सिंहादिनखराणां कच्छभानाम् / इह नामेव ग्रहणादिति / अन्ये त्वाहु:-"अट्ठभवा उ चरिते' इत्यत्र सूत्रे यावत्करणादिदं दृश्यम्- "गाहाणं मगराणंति" / "पोत्तियाणं" इत्यत्र आदानभवानां वृत्तिकृता व्याख्यातत्वाचारित्रप्रतिपत्तिविशेषिता एव भवा [जहा पण्णवणाए त्ति ] अनेन यत्सूचितं तदिदम्-"मच्छियाणं ग्राह्या नाविराधनाविशेषणं कार्यम्,अन्यथा यद्भगवता श्रीमन्महागमसियाणमित्यादि" "उववियाणं" इह यावत्करणादिदं दृश्यम् वीरणहालिकाय प्रव्रज्यावीजमिति दाषिता तन्निरर्थक स्यात्,सम्य“रोहिणियाणं कुंथूणं पिपीलियाणमित्यादि" | "पुलाकिमियाणं" क्त्वमावेणैव बीजमात्रस्य सिद्धत्वात्। यत्तु चारित्रदानं तस्य तदष्टमचाइत्यत्र यावत्करणादिदं दृश्यम्-“कुच्छिकिमियाणं गंडूपलगाण रित्र सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति। यच्च दशसु विरागोलोमाणमित्यादि" [रूक्खाणं ति] वृक्षाणामेकास्थिकबहजीवकभेदेन धनाभयेषु तस्य चारित्रमुपवर्णितं तद्रव्यतोऽपि स्यादिति न दोष इति। द्विविधाना, तोकास्थिका निम्बाम्रादयः,बहुबीजाः अस्थिकतिन्दुकादयः। अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्राषष्टम्भादेव अधिकृतसूत्रमन्यथा (गुच्छाणं ति) वृन्ता-कीप्रभृतीना, यावत्करणादिदं दृश्यम्-"गुम्माणं व्याख्येयं भवति,आवश्यकचूर्णिकारेणाऽऽप्याराधनापक्षस्य समर्थित-- लयाणं यल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं त्वादिति। "एवं जहा उववातिए०" इत्यादिभावितमेवाम्मडपरिव्राजति"। तत्र गुल्मानां नवमालिकाप्रभृतीनां लतानां पद्मलतादीनां वल्लीनां ककथानक इति / भ०१५ श०१ उ० 1 उपा० / कल्प०। आ० चू०। पुष्पफल प्रभृतीनां पर्वकाणाम् इक्षुप्रभृतीनां तृणानां दर्भकुशादीनां स्था०। ('वीर शब्दे भगवतो गोशालकेन सह विचारो वक्ष्यते) वलयाना तालतमालादानाहारतानाम् अध्याराहकतन्दुलायकादानाम् | गोसाला-स्त्री० (गोशाला) गवां शालायाम,यत्र गवादयस्तिष्ठन्ति। नि० औषधीनां शालिगोधूमप्रभृतीनां जलरुहाणां कुमुदादीनां (कुहुणाणं ति] चू०८ उ० / आ० म० / “विभाषा सेनाच्छायाशालानिशानाम्" // 2 // कुहुणानाम् आय-कायप्रभृतिभूमिस्फोटानाम् [उस्सन्न वत्ति] बाहुल्येन 4 / 25 1 (पाणि०) इति वा नपुंसकत्वम्। वाच०। पुनः / (पाईण-वायाणं ति) पूर्ववातानाम् / यावत्करणादिदं दृश्यम्- | गोसीस-न० (गोशीर्ष) स्वनामख्याते चन्दनविशेषे,ज्ञा० / “गोसीस"पडीणवायाणं दाहिणवायाणमित्यादि" (सुद्धवायाणं ति) मन्दस्ति- सरसरत्तचंदनदहरदिन्नपंचगुलितलं" गोशीर्षस्य चन्दनविशेषस्य सरमितवायूनाम् / इङ्गालाणामिह यावत्करणादिदं दृश्यम्-"जालार्ण सस्य च रक्तचन्दनविशेषस्येव ददरण चपेटारूपेण दत्तान्यस्ताः पञ्चाङमुम्मुराणं अचीणमित्यादि” तत्र च ज्वालानामनलसंबद्धस्वरूपाणां लयस्तला हस्तका यस्मिन् कुड्यादिषु तत्तथा। ज्ञा०१ श्रु०१ अ०। मुर्मुराणां फुम्फुकादौ मसृणाग्निरूपाणाम्। अर्विषामनलाप्रतिबद्धज्वाला- प्रश्न०। रा०। जी०। आ० म० / स०। कल्प० / प्रज्ञा० / सू० प्र०। नामिति / (ओसाणं ति) रात्रिजलानाम् / इह यावत्करणात-"हिमाण “गोसीसचंदणं च गंधाणं" संथा। आ० म०। गोशीर्षचन्दनमयीदेवमहियाण ति" (खाओदयाणं ति) खातायां भूमौ यान्युदकानि तानि तापरिगृहीता कृष्णस्य भेर्यासीत् / विशे० / हरिचन्दने, तं०। खातोदकानि, तेषाम् / (पुढवीणं ति) मृत्तिकानाम् / (सक्कराणं ति) | गोसीसावलि-स्त्री० (गोशीर्षावलि) गोशीर्षपुद्गलानां दीर्घरूपायां श्रेणी, घग्घरट्टानाम् / यावत्करणादिदं दृश्यम्-[ “बालुयाणं उवसाणं त्ति)" | जं०७ वक्ष०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy