________________ गोसालग १०३२-अभिधानराजेन्द्रः भाग-३ गोसालग अप्पेगइए णिच्छोडेहेति,अप्पेगइए णिब्भच्छेहिति,अप्पेगइए बंधेहिति,अप्पेगइए णिरुंभेहिति,अप्पेगइयाणं छविच्छेदं करेहिंति,अप्पेगइए पम्मारेहिंति,अप्पेगइयाणं उद्दवेहिति,अप्पेगइयाणं वत्थपडिग्गहकंवलपायपुच्छणं आच्छिंदिहिति,विच्छिंदिहिति,मिंदिहिति,अप्पेगइयाणं भत्तपाणं वोच्छिंदिहिति, अप्पेगइए णिण्णारे करेहिति,अप्पेगइए णिव्यिसए करेहिति / तए णं सतदुवारे णयरे बहवे राईसर० जाव वदिहिंति-एवं खलु देवाणुप्पिया ! विमलवाहणे राया समणेहिं णिग्गंथेहि मिच्छं विप्पडिवण्णे अप्पेगइए आउसति० जाव णिव्विसए कारेति, तं णो खलु देवाणुप्पिया ! एय अम्हं सेयं,णो खलु एयं विमल-- वाहणस्स रण्णो सेयं,णो खलु एयं रज्जस्स वा रहस्स वा वलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं,जेणं विमलवाहणे राया समणेहिं णिग्गंथेहि मिच्छं विप्पडिपण्ण,तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयमढे विण्णवेत्तिए त्ति कट्ट अण्णमण्णस्स अंतियं एयम8 पडिसुणे ति / पडिसुणेतित्ता जेणेव विमलवाहणे राया,तेणेव उवागच्छद। उवागच्छइत्ता करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धाति / वद्धावेंतित्ता एवं वदिस्सहिंति एवं खलु देवाणुप्पिया ! समणेहिं णिग्गंथेहि मिच्छं विप्पडिवण्णा अप्पेगइए आउसइ० जाव अप्पेगइए निव्विसए कारेति,तं णो खलु एयं जं णं देवाणुप्पियाणं सेय,णो खलु एयं अम्हं सेयं,णो खलु एवं रजस्स.वा० जाव जणवयस्स वा सेयं,जं णं देवाणुप्पिया! समणेहिं णिग्गंथेहिं मिच्छं विप्पडिवण्णा,तं विरमंतु णं देवाणुप्पिया ! एयमट्ठस्स अकरणयाए। तए णं से विमलवाहणे राया तेहिं बहूहिं राईसर० जाव सत्थवाहप्पभिईहिं एयमद्वं विण्णत्ते समाणे णो धम्मोत्तिणो तवो त्ति मिच्छाविणएणं एयमढें पडि सुणे हिं,तस्स णं सयदुवारस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसिमाए,एत्थ णं सूभूमिभागे उजाणे भविस्सइ; सव्वोत्तुयवण्णओ। (भारगसो यत्ति) भारपरिमाणतः भारश्च भारकः पुरुषोद्वहनीयो, विंशतिपलशतप्रमाणो वेति। (कुंभग्गसो यत्ति) कुम्भो जघन्य आढकानां षष्ट्या,मध्यमस्त्वशीत्या, उत्कृष्टः पुनः शतेनेति (पउमवासे य रयणवासे य वासे वासिहिति त्ति) वर्षो वृष्टिवर्षिष्यति भविष्यति। किंविध इत्याह-पद्मवर्षः पद्मवर्षरूप एवं रत्नवर्ष इति [ सेए त्ति ] श्वेतः / कर्थभूतः [ संखतलविमलसन्निगासे त्ति ] संखस्य यद्दलं खण्ड तलं वा रूपं विमलं तत्सन्निकासः सदृशो यः स तथा,प्राकृतत्वाचैवं समासः / (आउसिहिइ त्ति) आक्रोशान् दास्यति (निच्छोडे हिइ ति) पुरुषान्तरसम्बन्धितहस्ताद्यवयवाकारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति [ निभत्थेहिइ त्ति ] आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति [पम्मारेहिइ त्ति ] प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्यति [उद्दवेहि त्ति] अपदावयिष्यति,मारयिष्यति। (उवद्दवेहिइत्ति) उपद्रवान् करिष्यति [आच्छिदिहि त्ति ] ईषच्छेत्स्यति [विच्छिं-दिहिइ ति] विशेषेण विविधतया वा छेत्स्यति। [भिंदिहिइत्ति] स्फो-टयिष्यति पात्रापेक्ष्यमेतत् अपहरिष्यत्यत्युद्दालयिष्यति। [निन्नारे करेहिति त्ति ] निर्नगरान् नगरनिष्कान्तान् करिष्यति (रजस्स व त्ति) राज्यस्य वा,राज्यं च राजादिपदार्थसमुदायः / आह च-"स्वाभ्यमात्याश्वराष्ट्र,कोशो दुर्गबलं सुहृत्। सप्ताङ्गमुच्यते राज्यं बुद्धिसर्वसमाश्रयम् ॥१॥राष्ट्रादयस्तुतद्विशेषाः,किन्तु राष्ट्र जनपदैकदेशः। [विरमंतु णं देवाणुप्पिया ! एयरस अट्ठस्स अकरणयाए त्ति] विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते,अकरणतया करणनिषेधरूपतया / भ०। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले णामं अणगारे जाइसंपण्णे जहा धम्माघोसस्स वण्णओ० जाव संखित्तविउलतेयलेस्से तिण्णाणोवगए सूभूमिभागस्स उजाणस्स अदूरसामंते छठें छटेणं अणिक्खित्तेणं० जाव आयावेमाणे विहरिस्सइ / तएणं से विमलवाहणे राया अण्णया कयायि रहचरित्रं काउं णिजाहिति / तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुं छट्टेणं० जाव आयावेमाणे पासिहिति / पासहितित्ता आसुरुत्ते० जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं णोलावेहिति। तएणं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोचं रहसिरेणं णोलाविए समाणे सणियं सणियं उद्वेहिति। उढेहितित्ता दोचं पि उड़े वाहाओ पगिज्झिय पगिज्झिय०जाव आयावेमाणे विहरिस्सइ। तएणं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पिरहसिरेणं णोल्लावेहिति। तएणं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोच्चं पि रहसिरेणं णोल्लाविए समाणे सणियं सणियं उद्धेहिति / उद्धेहितित्ता ओहिं पउंजेहिति। ओहिं पउंजेहितित्ता विमलवाहणस्सरण्णो तीयद्धा आभोएहिति / ती० ती० विमलवाहणं रायं एवं वदिहिति-णो खलु तुमं विमलवाहणे राया,णो खलु तुम देवतेणे राया,णो खलु तुमं महापउमे राया,णो खलु तुमं देवसेणे राया,णो खलु तुमं विमलवाहणे राया,णो खलु तुमं देवसेणे राया,णो खलु तुमं महापउमे राया,तुमं णं इओ तच्चे भवग्गहणे गोसाले णामं मंखलिपुत्ते होत्था समणधायए० जाव छउमत्थे चेव कालगए, तं जति ते तदा सव्वाणुभूइणा अणगारेणं पभूणा वि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, जइ ते तदा सुणक्खत्तेणं अणगारेणं पभूणा वि होउणं सम्म सहियं खमियं० जाव अहियासियं, जइते तदा समणेणं भगवया महावीरेणं पभूणा वि० जाव अहियासियं,तं णो खलु अहं तहा सम्म सहिस्सं० जाव अहियासिस्सं ; अहं ते णवरं स