________________ गोसालग १०३३-अभिधानराजेन्द्रः भाग-३ गोसालग हयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूमाहचं भासरासिं सत्थवज्झे० जाव किच्चा पंचमाए धूमप्पभाए पुढवीए करेजामि / तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं / उक्कोसकाल० जाव उव्वट्टित्ता उरएसु उववजिहिति। तत्थ वि एवं वुत्ते समाणे आसुरुत्ते० जाव मिसिमिसेमाणे सुमंगलं अणगारं णं सत्थवज्झे दोच्चं पिपंचमाए० जाव उट्वट्टित्ता दोच्चं पि उरएसु तचं पि रहसिरेणं णोल्लविहिति / तए णं से सुमंगले अणगारे उववजिहिति,०जाव किचा चउत्थीए पंकप्पभाए पुढवीए विमलवाहणेणं रण्णा तचं पि रहसिरेणं णोलाविए समाणे उक्कोसकालट्ठिइयंसि० जाव उव्वट्टित्ता सीहेसु उववजिहिति। आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पचोरुभइ। तत्थ वि णं सत्थवज्झे तहेव कालं किच्चा दोच्चं पि चउत्थीए पचोरुभइत्ता तेयासमुग्घाएणं समोहणहिति / समोहणहितित्ता पंकप्पभाए०जाव उव्वट्टित्तादोचं पिसीहेसु उववजिहिति०जाव सत्तट्ठपयाई पचोसक्किहिति / पचोसक्किहितित्ता० विमलवाहणं किचा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकालजाव उध्वट्टित्ता रायं सहयं सरहं ससारहियं तवेणं तेएणं० जाव भासरासिं पक्खीसु उववजिहिति / तत्थ वि णं सत्थवज्झे० जाव किच्चा करेहिति। सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं० दोचं पि वालुयप्पभाए० जाव उव्वट्टित्ता दोचं पि पक्खीसु जाव भासरासिं करेत्ता कहिं गच्छिहिति,कहिं उववञ्जिहिति? उववजिहिति० जाव किच्चा दोचाए सक्करप्पभाए० जाव उव्वट्टित्ता गोयमा ! सुमंगले णं अणगारे णं विमलवाहणं रायं सहयं० जाव सरीसवेसु उववजिहिति। तत्थ विणं सत्थवज्झे० जाव किच्चा भासरासिं करेत्ता बहूहिं छट्ठहमदसमदुवालस० जाव विचित्तेहिं दोचं पिदोचाए सक्कर०(६)जाव उव्वट्टित्तादोचं पि सरीसवेसु तवोकम्मेहिं अप्पाणं भावेमाणे बहूहिं वासाइं सामण्णपरियागं उववजिहिति० जाव किचा इमीसे रयणप्पमाए पुढवीए पाउणिहिति / बहूहिं वासाई सामण्णपरियागं पाउणिहितित्ता उक्कोसकालठिइयंसि णरयंसिरइयत्ताए उववजिहिति०,जाव मासियाए संलेहणाए सर्द्धि भत्ताइं अणसणाई० जाव छेदेत्ता उव्वट्टित्तासण्णीसु उववञ्जिहिति। तत्थ विणं सत्थवज्झे०जाव किचा अस-पणीसु उववजिहिति। तत्थ विणं सत्थवज्झे०जाव आलोइयपडिकते समाहिपत्ते उद्धं चंदिमसूरिए० जाव गेवेज्जगविमाणे ससयं वीईवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उव किया दोचं पि इमीसे रयणप्पभाए पुढवीर पलिओवमस्स वजिहिंति। तत्थणं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरो असंखेज्जइभागट्ठि-इयंसि णरयंसि गेरइयत्ताए उववजिहिति / वमाइं ठिई पण्णत्ता। तत्थणं सुमंगलस्स वि देवस्स अजहण्ण से णं तओ० जाव उव्वट्टित्ता जाई इमाईखहचरविहणाई भवंति। तं जहा-चम्म-पक्खीणं लोमपक्खीणं समुग्गपक्खीणं मणुक्कोसेणं तेत्तीसं सागरावमाई ठिई पण्णत्ता / से णं मंते ! वियतपक्खीणं,तेसु अणेगसयसहस्सक्खुत्तो उद्दाइत्ता उद्दाइत्ता सुमंगले देवे ताओ देवलोगाओ० जाव महाविदेहे वासे तत्थेव भुञ्जो भुजो पचायाति / सव्वत्थ वि णं सत्थवज्झे सिज्झिहिति०, जाव अंतं काहिति। विमलवाहणे णं भंते ! राया दाहवकं तीए कालमासे कालं किया जाई इमाई सुमंगलेणं अणगारेणं सहयं० जाव भासरासीकए समाणे कहिं भुयपरिसप्पविहाणाई भवंति / तं जहा-गोहाणं णउलाणं जहा गच्छिहिति, कहिं उववजिहिति? गोयमा ! विमलवाहणे राया पण्णवणापदे० जाव जाहगाणं चउप्पइ-याणं तेसु अणेगसयससुमंगलेणं अणगारेणं सहयं० जाव भासरासीकए समाणे अहे हस्सक्खुत्तो सेसं जहाखहचराणं० जाव किच्चा जाई इमाई सत्तमाए पुढवीए उक्कोसं कालट्ठितियंसि णरयंसि णेरइयत्ताए उपपरिसप्पविहाणाई भवंति। तं जहा-एग-खुराणं दुखुराणं उववजि-हिति; से णं तओ अणं तरं उट्वट्टित्ता मच्छे सु गंडीपदाणं सणहपदाणं तेसु अणे गसयसहस्स० जाव उववजिहिति / तत्थ वि णं सत्थवज्झे दाहवक्कंतीए कालमासे किचा,जाई इमाइं जलचरविहाणाइं भवंति। तं जहा-मच्छाणं कालं किच्चा दोचं पि अहे सत्तमाए उक्कोसकालट्ठितियंसि कच्छभाणं० जाव सुंसुमाराणं तेसु अणेगसहसहस्स० जाव णरगंसिणेरइयत्ताए उववजिहिति। सेणं तओ अणंतरं उव्वद्वित्ता किया जाइं इमाई चउरिदियविहाणाई भवति / तं जहादोचं पि मच्छेसु उव्वजिहिति,तत्थ विणं सत्थवज्झे० जाव अंधियाणं पोत्तियाणं जहा पण्णवणापदे० जाव गोमयकीडाणं, किचा १,छट्ठीए तमाए पुढवीए उक्कोसकालद्विइयंसि णरयंसि तेसु अणेगसय० जाव किया जाइं इमाइं तेइंदियविहाणाई णेरइयत्ताए उवव-जिहिति / से णं तओहिंतो० जाव उध्वट्टित्ता भवंति। तंहा ओवचियाणं० जाव हत्थिसोंडाणं तेसु अणेग० इत्थियासु उवव-जिहिति। तत्थ विणं सत्थवज्झे दाह० जाव जाव किया जाइं इमाई वेइंदियविहाणाई भवंति / तं जहादोचं पि छट्ठीए तमाए पुढवीए उक्कोसकाल० जाव उव्वट्टित्ता | पुला-किमियाणं० जाव समुद्दलिक्खाणं तेसु अणेगसय० दोचं पि इत्थियासु उववजिहिति उववजिहिति / तत्थ विणं | जाव किचा जाइं इमाई वणस्सइविहाणाई भवंति। तं जहा