________________ गोसालग १०३१-अभिधानराजेन्द्रः भाग-३ गोसालग कुर्वन्ति,तदालोको जानाति नायं जिनो बभूव,न चैत जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरीकरणार्थं (अवगुणति ति) अपावृण्वन्ति [सालकोट्ठए नाम चेइए होत्था वण्णओ त्ति ]तद्वर्णको वाच्यः / स च "विराईए" इत्यादि० "जाव पुढविसिलापट्टउ ति" पृथिवीशिलापट्टकवर्णकं यावत् / स च "तस्स णं असोगवरपायवस्स हेट्ठा ईसिं खंधो समल्लीणे" इत्यादि [मालुयाकच्छए त्ति] मालुका नाम एकास्थिका वृक्षविशेषाः,तेषां यत्कक्षं गहनं तत्तथा। [ विउले ति] शरीरव्यापकत्वात्। [रोगायके त्ति] रोगः पीडाकारी,स चासावातङ्कश्च व्याधिरिति रोगातङ्कः। [उज्जले त्ति] उज्जवलः पीडाऽपोहलक्षणविपक्षलेशेनाप्यकलङ्कितः / यावत्करणादिदं दृश्यम्-"तिउले" त्रीन् मनोवाकायलक्षणानर्थास्तुलयति जयतीति त्रितुलः "पगाढे" प्रकर्षवान् "कसे" कर्कशद्रव्यमिवानिष्ट इत्यर्थः / "कडुए" तथैव "चंडे" रौद्रः “तिवे" सामान्यस्य झगिति मरण हेतुः “दुक्खे ति दुःखो दुःखहेतुत्वात् “दुग्गे ति" दुर्गमिव अनभिभवनीयत्वात् / किमुक्तं भवति ?-(दुरहियासे त्ति) दुरविसहः सोदुभशक्य इति / (दाहवक्कतीए त्ति) दाहो व्युत्क्रान्त उत्पन्नो यस्य स स्वार्थिक प्रत्यये दाहव्युत्क्रान्तिकः / (अवियाई ति) अपि चेति अभ्युचये, 'आ इति वाक्यालङ्कारे। (लोहियवचाइए त्ति) लोहितवर्चास्यपि रुधिरात्मकपुरीषाण्यपि करोति, किमन्येन पीडावर्णनेनेति भावः / तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति / (चाउवण्णं ति) चातुर्वर्ण्य ब्राह्मणादिलोकः / (झाणंतरियाए त्ति) एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका,तस्याम् / (ममोमाणसिएणं ति) मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिक दुःखं तन्मनोमानसिक,तेन “दुवे कचोया 'इत्यादिः श्रूयमाणमेवार्थम् केचिन्मन्यन्ते,अन्ये त्वाहुःकयो-तकः पक्षिविशेषस्तद्वद् द्वे फले वर्णसाधात्,ते कपोते कूष्माण्डे,हस्वे कपोते कपोतके,ते च ते शरीरे च वनस्पतिजीवदेहत्वात्कपोतकशरीरे / अथवा-कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतकशरीरे कूष्मा-डफले एव ते उपस्कृते संस्कृते (तेहिं नो अट्ठो ति) बहुपापत्वात्। (परियासिए त्ति) परिवासितं ह्यस्तनमित्यर्थः / “मज्जारकडए" इत्यादेरपि केचिच्छूयमाणमेवार्थ मन्यन्ते। अन्ये त्वाहुःमार्जारो वायुविशेषस्तदुपशमनाय कृतं संस्कृतं मार्जारकृतम् / अपरे त्याहुःमार्जारो विरालिकाऽभिधानो वनस्पतिविशेषः, तेन कृतं भावितं यत्त तथा / किं तदित्याह-कुक्कुटमासक वीजपूरककटाहम् / (आहराहि त्ति) निरवद्यत्यादिति / (पत्तगं मोएइ त्ति) पात्रकं पिठरिकाविशेष मुञ्चति,सिक्के उपरिकृतं सत्तस्मादवतारयतीत्यर्थः / (जहा विजयस्स ति) यथेहैव शते विजयस्य वसुधाराधुकमेवमेतस्या अपि वाच्यमित्यर्थः। “विलमिवेत्यादि।" विले इव रन्ध्र इव पन्नगभूतेन सर्पकल्पेनाऽऽत्मना करणभूतेन तं तं सिंहानगारोपनीतमाहारं शरीरकोष्ठके प्रक्षिपतीति / (हढे त्ति) हृष्टो नियाधिः (आरोगो त्ति) निष्पीडः / (तुट्टे हटे जाए त्ति) तुष्टस्तोषवान.हृष्टो विस्मितः,किमस्मादेवमित्याह-"समणे" इत्यादि (हढे / त्ति) नीरोगो जात इति। (भ०) से णं भंते ! गोसाले देवे ताओ देवलोगाओ आउक्खएणं० जाव कहिं उववजिहिति? गोयमा ! इहेव जंबुद्दीवे दीवे मारहे वासे विंझगिरिपायमूले पुंडे सु जणवएसु सतदुवारे णयरे सुमहस्स रण्णो भद्दाए भारियाए कुच्छिंसि पुत्तत्ताए पचा-- याहिति / से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं० जाव विइक्वंताणं०जाव सुरूवे दारए पञ्चायाहिति। जं रयणिं च णं से दारए पयाहिति,तं रयणिं च णं सयदुवारे णयरे सभिंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति। तएणं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीइक ते० जाव संपत्ते वारसाहदिवसे अयमेयारूवं गोणं गुणनिष्पण्णं णामधेनं काहिति। जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सतदुवारे णयरे सभिंतरवाहिरए० जाव रयणवासे य वासे वुढे,तं होऊणं अम्हं इमस्स दारगस्स णामघेज महापउमे महा० महा०। तए णं तस्स दारगस्स अम्मापियरो णामधेजं करेहिंति-महापउमे,महा०महा०।तएणं महापउमंदारगं अम्मापियरो सा तिरेगट्ठवासजायगंजाणित्ता सोभ-- णंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि महया महया रायामिसेगेणं अमिसिंचेहिति। से णं तत्थ राया भविस्सइ,महया हिमवंतवण्णओ० जाव विहरिस्सइ। तए णं तस्स महापउमस्स रण्णो अण्णया कयाई दो देवा महिड्डिया० जाव महेसक्खा सेणाकम्म काहिंति / तं जहा-पुण्णभद्दे य,मणिभद्दे य / तए णं सतदुवारे णयरे वहवे राईसरतलवर० जाव सत्थवाहप्प-मिताओ अण्णमण्णं सद्दावेहिति। सद्दावेहितित्ता एवं वदेहिंति--जम्हाणं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दो देवा महि-ड्डिया० जाव सेणाकम्मं करेंति / तं जहा-पुण्णभद्दे य,माणिभद्दे य,तं होऊणं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दोचे पि णामधेजे देवसेणेति देवसेणेति। तए णं तस्स महापउमस्स रण्णो दोचे विणामधेजे णामधेळे भविस्सइ देवसेणेति / तए णं तस्स देवसेणस्स रण्णो अण्णया कयाई से ते संखतलविमलसण्णिगासे चउड़ते हत्थिरयणे समुप्पजिस्सइ। तएणं से देवसेणे राया सेयं संखतलविमलसण्णिगासं चउइंतहत्थिरयणं दुरूढे समाणे सतदुवारं णयरं मज्झं मज्झेणं अभिक्खणं अभिक्खणं अभिजाहिंति , य णिज्जाहिंतिय। तए णं सतदुवारे णयरे वहवे राईसर० जाव पमिती / ओ अण्णमण्णे सद्दावेहितिजम्हा णं देवाणुप्पिया! अम्हदेवसेणस्सरणोसेतेसंखतलसण्णिगासेचउइंते हत्थिरयणे समुप्पण्णे, तं होऊणं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो तचे विणामधेजे विमलवाहणेति, विमलवाहणे ति / तए णं से विमलवाहणे राया अण्णया कयाइ समणेहिं णिग्गंथेहि मिच्छं विप्पडिवजेहिंति, अप्पेगइए आउसिहिति, अप्पेगइएउवहसिहिति,