________________ गोसालग १०२८-अभिधानराजेन्द्रः भाग-३ गोसालग सहस्सवाहिणी सीयं दुरूहेह / दुरूहइत्ता सावत्थीए णयरी ए। सहीतानामामकूणकपानकादीनामपि सा सुश्रद्धया भवत्विति बुद्ध्येति / सिंघाडग० जाव पहेसु महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा | (पाणगाई ति) जलविशेषा व्रतियोग्याः (अपाणयाई ति) पानकसदृशानि एवं वदह-एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे शीतलत्वेन दाहोपशम-हेतवः / (गोपुट्ठए त्ति) गोपृष्ठाद्युत्पतितम् / जिणप्पलावी० जाव जिणसई पगासमाणे विहरित्ता / इमी से (हत्थमदियए त्ति) हस्तेन मर्दितं,मीलतमित्यर्थः / यथैतदेव ओसप्पिणीएचउवीसाए तित्थगराणं चरिमे तित्थगरे सिद्धे० जाव आतन्यनिकोदकम् / (थालपाणए त्ति) स्थालं वटुं तत्पानकमिव सव्वदुक्खप्पहीणे,इड्डीसक्कारसमुदएणं ममं सरीरगस्स णीहरणं दाहोपशमहेतुत्वात्स्थालपानकम् / उपलक्षणत्वादस्य भाजनान्तरकरेह / तए णं ते आजीविया थेरा गोसालस्स मंखलि-पुत्तस्स ग्रहोऽपि दृश्यः / एवमन्यान्यपि,नवरं त्यक्छल्लीशम्बलीकलापादिफलिका। एयमद्वं विणएणं पडिसुणे ति / तए णं तस्स गोसालस्स (सुद्धापाणए त्ति) देवहस्तस्पर्श इति (दाथालयं ति) उदका स्थालकम् / मंखलिपुत्तस्स सत्तरतसि परिणममाणंसि पडिलद्धसम्मत्तस्स (दावारगं ति) उदकवारकम् (दाकुंभग त्ति) इह कुम्भो महान्। (दाकलसं अयमेयारूवे अब्भत्थिए० जाव समुप्पज्जित्था-णो खलु अहं ति) कलशस्तु लघुतरः (जहापओगपए त्ति) षोडशपदे,तत्र जिणे जिणप्पलावी० जाव जिणसई पगासमाणे विहरइ / अहं चेदमेवमधीयते- "भव्यं वा फणसं वा दालिमं वा ' इत्यादि। (तरुणगं गोसाले मंखलिपुत्ते समणघायए समणमारए समणपडिणीए ति) अभिनवम् / [आमगं ति ] अपवम् [ आसगंसि ति] मुखे आयरियउवज्झायाणं अयसकारए अवण्णकारए अकित्ति-कारए आपीडयेदीषत्प्रपीमयेत् प्रकर्षत इह यदिति शेषः। [कल त्ति ] कलायो बहूहिं असम्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं धान्यविशेषः / (सिंवलि त्ति) वृक्ष-विशेषः / “पुढविसंथारोवगए ' वा तदुभयं वा वुग्गाहेमाणे वुप्पाएसमाणे विहरित्ता,सएणं तेएणं इत्यत्र वर्तते इति शेषो दृश्यः। (जे णं ते देवे साइजइ त्ति) यस्तौ देवी अणाइहे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे स्वदतेऽनुमन्यते (संसि त्ति) स्वके स्वकीये इत्यर्थः / [ हल्ल त्ति ] दाहवतीए छउमत्थे चेव कालं करेस्सं। समणे भगवं महावीरे गोवालिकातृणसमानाकारः कीटकविशेषः "जाव सव्वणू 'इह जिणे जिणप्पलावी० जाव जिणसद पगासमाणे विहरइ,एवं यावत्करणादिदं दृश्यम्-“जिणे अरहा केवलीति - 'वागरणं ति प्रश्नः [वागरित्तए त्ति] मष्टुम् [विलिए त्ति ] व्यलीकितः सञ्जातव्यलीकः / [ संपेहेइ। संपेहेइत्ता आजीवियथेरे सद्दावेइ। सद्दावेइत्ता उच्चावयं वेडे ति ] ग्रीडा अस्यास्तीति बीडः,लज्जाप्रकर्षवा-नित्यर्थः / सवहस्साविपकरेइ। पकरेइत्ता एवं वयासी-गो खलु अहं जिणे भूमार्थे अस्त्यर्थ प्रत्ययोपादानात् विजने भूविभागे यावदयं-पुलो जिणप्पलावी. जाव पगासमाणे विहरइ,अहं णं गोसाले गोशालकान्तिकेनागच्छतीत्यर्थः / [ संगारं ति ] सङ्केतम् अयंपुलो मंखलिपुत्ते समणवायए० जाव छउमत्थे चेव कालं करेस्सं / भवत्समीपे आगमिष्यति,ततो भवानामकूणकं परित्यजतु,संवृतश्व समणे भगवं महावीरे जिणे जिणप्पलावी० जाव जिणसई भवत्येवं रूपमिति। [तं नो खलु एस अंबकूणए त्ति ] तदिदं किलामापगासमाणे विहरइ / तं तुम्भेणं देवाणुप्पिया / ममं कालगयं स्थिकं न भवति यद वतिनामकल्पं यद्भवताऽऽम्रास्थिकतया विकजाणित्ता वामपाए सुंवेणं बंधह / बंधित्ता तिक्खुत्तो मुहे ल्पितं किं त्विदं यद्भवता दृष्ट तदानत्वक् / एतदेवाह--[अंबचोयएणं एस उनुभहति। उदुभहइत्ता सावत्थीएणयरीए सिंघाडग० जाव पहेसु त्ति ] इयं च निर्वाणगमनकाले आश्रयणीयैव,त्वक् पानक्रत्वावस्येति। आकडविकड्डिं करेमाणे महया महया सद्देणं उग्घोसेमाणा तथा हल्ला संस्थानं यत्पृष्टमासोत्तद्दर्शयन्नाह [वंसीमूलसंद्विय ति] इदं उग्घोसेमाणा एवं वदहणोखलु देवाणुप्पिया! गोसाले मंखलिपुत्ते च वंशीमूलसंस्थितत्वं तृणगोवालिकाया लोकप्रतीतमेवेति। एतावत्युक्ते जिणे जिप्पलावी० जाव विहरइ ! एस णं गोसाले चेव मंखलि मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं वा पहिरिवीरगा] पुत्ते समणघायए० जाव छउमत्थे चेव कालगए। समणे भगवं एतदेव द्विरावर्त्तयति; एतचोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न महावीरे जिणे जिणप्पलावी० जाव विहरइ। अणिड्डी असक्का व्यलीककारणं जातं,यो हि सिद्धिं गच्छति,स चरम गेयादि करोतीत्यारसमुदएणं मम सरीरगस्स नीहरणं करेजह / एवं वदित्ता दियचनैविमोहितमतित्वादिति / (हंसलक्खणं ति) हंसस्वरूपम्, कालगए। शुक्लमित्यर्थः; हंसचिह्न वेति / [ इड्डीसक्कारसमुदएणं ति ] ऋद्ध्या ये (वजस्स त्ति) अवद्यस्य,वजस्य वा, मद्यपानादिपापस्येत्यर्थः / सत्काराः पूजाविशेषास्तेषां यः समुदायः संतथा,तेन। अथवा-ऋद्धि(चरमे त्ति) न पुनरिदं भविष्यतीतिकृत्वा चरमम् / तत्र पानकादीनि सत्कारसमुदायरित्यर्थः / समुदायश्च जनानां सङ्घः। (समणघायए त्ति) चत्वारि स्वगतानि चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात्। श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् धातदो घातको वा,अत एव एतानि च किल निर्वाणकाले जिनस्यावश्यं भावीनीति नास्त्येतेषु दोष श्रमणमारक इति। (दाहवक्रतीए त्ति) दाहोत्पत्या [ सुवेणं ति] वल्कइत्यस्य,तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्य चार्थस्य, रज्जवा [ उटुभह त्ति ] अवष्ठीय्यते निष्ठीव्यते,क्वचित् "उच्छुभत्ति ' प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति / पुष्कलसंवर्तकादीनि तु दृश्यते,तत्र चापसदं किञ्चित् क्षिपतेत्यर्थः / [आकडविकड्डि ति] आकत्रीणि बाह्यानि प्रकृतानुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय | पविकर्षिकाम्। (भ०) चरमाण्युक्तानि,जनेन हि तेषां सातिशयत्वाचरमता श्रद्धीयते,ततस्तैः तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं