________________ गोसालग १०२७-अभिधानराजेन्द्रः भाग-३ गोसालग | भद्दे य / तए णं से देवा सीयलिएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति। जे णं ते देवा साइजइ,से णं आसीविसत्ताए कम्म पकरेइ / जे ण ते देवे णो साइजइ,तस्स णं संसि सरीरगंसि अगणिकायं संभवति,से णं सएणं तेएणं सरीरगं झामेइ। झामेइत्ता तओ पच्छा सिझंति,जाव अंतं करेंति,सेतं सुद्धापाणए। तत्थ णं सावत्थीए णयरीए अयंपुले णामं आजीवियउवासए परिवसइ,अड्ढ जहा हालाहला,आजीवियसमएणं अप्पाणं भावेमाणे विहरइ / तए णं तस्स अयंपुलस्स आजीवियउवासगस्स अण्णया कयाइ पुय्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणे अयमेयारूवे अज्झथिएन्जाव समुप्पजित्था-किं संठिया हल्ला पण्णत्ता ? तएणं तस्स य अयंपुलस्स आजीवियउवासगस्स दोचं पि अयमे यारू वे अज्झत्थिए० जाव समुप्पज्जित्था / एवं खलु मम धम्मारिए धम्मोवएसए गोसाले मंखलिपुत्ते उप्पण्णणाणदंसणधरे०जाव सव्वण्णू सव्वदरिसी इहेव सावत्थीए णयरीए हालाहलाए कुंभकारीएकुंभकारावणंसि आजीवियसंघसंपरिखुडे आजी-वियसमएणं अप्पाणं भावेमाणे विहरइ / तं सेयं खलु मे कल्लं० जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता० जाव पज्जु वासित्ता इमं एयाणुरूवं वागरणं वागरित्तए ति कट्ट एवं संपेहेइ / संपेहित्ता कल्लं०जाव जलंतं आहाय कय० जाव अप्पमहग्यामरणालकियसरीरेसाओ गिहाओ पडिणिक्खमइ / पडिणिक्खमइत्ता पादविहारचारेणं सावत्थिं नयरिं मज्झं मज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, तेणेव उवागच्छइ / उवागच्छइत्ता पासइ / पासइत्ता गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणं सि अंवकूणगहत्थगयं० जाव अंजलिकम्मं करेमाणे सीयलियाए मट्टिया०जाव गायाइं परिसिंचमाणं पासइ / पासइत्ता लजिए विलित्तए विजुसणियं विडसणियं पच्चोसक्कई / तए णं ते आजीवियथेरा अयंपुलं आजीवियउवासगं लज्जियं० जाव पच्चोसक्कमाणं पासइ। पासइत्ता एवं वयासी-एहि ताव अयपुंला ! इतो। तए णं से अयंपुले आजीवियउवासए आजी-वियथेरेहिं एवं वुत्ते समाणे जेणेव आजीवियथेरा,तेणेव उवाग-च्छइ। उवागच्छइत्ता आजीवियथेरे वंदइ,णमंसइ / वंदित्ता णमंसित्ता णचासणे०जाव पजुवासति / अयंपुलाइ ! आजीवि-यथेरा अयंपुलं आजीवियउवासगं एवं वयासी-से णूणं भे अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि० जाव किं संठिया हल्ला पण्णत्ता। तए णं तव अयंपुला ! दोच्चं पि अयमे या तं चेव सवं भाणियव्यं० जाव सावत्थिं णयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावा जेणेव इह,तेणेव हव्वमागए। से गूणं भे अयंपुला ! अढे समढे,हंता अस्थि / जं पि य अयंपुला ! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूणगहत्थगएक जाव अंजलिं करेमाणे विहरइ / तत्थ वि णं भगवं इमाइं अट्ठ चरिमाइंपण्णवेइ। तं जहा-चरिमे पाणे०जाव अंतं करेस्सइ। जे वि य अयंपुला ! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते सीयलयाएणं मट्टिया० जाव विहरंति,तत्थ वि णं भगवं इमाइं चत्तारि पाणगाई,चत्तारि अपाणगाइं पण्ण्वेइ ; से किंतं पाणए ? / पाणए० जावतओ पच्छा सिझंति० जाव अंतं करेंति / तं गच्छह णं तुम अयंपुला ! एवं चेव तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरेहि। तए णं से अयंपले आजीवियउवासए आजीवियसएहिं थेरेहिं एवं वुत्ते समाणे हद्वतुट्ठ० उट्ठाए उट्टेइ। उढेइत्ता जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थगमणाए / तए णं ते आजीवियथेरा गोसालस्स मंख-पुत्तस्स अंबकूणगए डाववणट्ठयाए एगंतमंते संगारं कुवंति / तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ / पडिच्छइत्ता अंबकूणगं एगंतमंते एमेइ। तए णं से अयं पुले आजीवियउवासए जेणे व गोसाले मंखलिपुत्ते,तेणेव उवागच्छइ। उवागच्छइत्ता गोसालं मंखलिपुत्तं तिक्खुत्तो० जाव पञ्जुवासइ / अयंपुलाइ ! गोसाले मंखलिपुत्ते आजीवियउवासगं एवं वयासीसे गूणं अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि० जाव जेणेव ममं अंतियं,तेणेव हव्यमागए। से णूणं अयंपुला ! अढे समढे,हता अस्थि / तं णो खलु एस अंबकूणए अंवचोयएणं एस / किं संठिया हल्ला पण्णत्ता ? / तं जहा-वंसीमूलसंठिया हल्ला पण्णत्ता, वीणं वापहिरिवीरगा,वी०वी०।तएणं से अयंपुले आजीविय-उवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हट्ठतुट्ठ०जाव हियएगोसालं मंखलिपुत्तं वंदइ,णमंसइ / वंदइत्ता णमंसइत्ता पसिणाई पुच्छइ। पुच्छइत्ता अट्ठाइं परिया-दियइ। परियादियइत्ता उठाए उठेइ / उट्ठइत्ता गोसालं मंखलि-पुत्तं वंदइ,णमंसइ / वंदइत्ता नमसइत्ता०जाव पडिगए / तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ / आमोएइत्ता आजीवियथेरेसद्दावेइ। सद्दावेइत्ता एवं वयासीतुन्भेणं देवाणुप्पिया! ममं कालगयं जाणित्ता सुरभिणा गंधोदएणं एहाहेह। सुरभिणा गंधोदएणं एहाहेहइत्ता पम्हलसुकुमालए गंधकासाइए गायाई लूहेह। गायाइं लूहेहइत्ता सरसेणं गोसीसेणं गायाइं अणुलिंपह। अणुलिंयहइत्ता महरिहं हंसलक्खणं पडसाडगंनियंसेह / नियंसेहइत्ता सव्वालंकारविभूसियं करेह / करेत्ता पुरिस