________________ गोसालग १०२६-अभिधानराजेन्द्रः भाग-३ गोसालग ति) निम्नं शुष्कसरःप्रभृति (पव्वयं व त्ति) प्रतीतम् (विसमं ति) गर्तपाषाणादिव्याकुलम्, (एगेणं महं ति) एकेन महता (तणसूएण यत्ति) तृणसूके न तृणाग्रेण (अणावरिए त्ति) अनावृतोऽसावावरस्याल्पत्वात् (उपलंभसि त्ति) उपलम्भयसि,दर्शयसीत्यर्थः / (तमा एवं गोसाल ति) इह कुर्विति शेषः / (सचेव ते सा च्छाय त्ति) सैव ते छायाऽन्यथा दर्शयितुमिष्टा, छाया प्रकृतिः [ उच्चावयाहिं ति ] असमञ्जसाभिः [आउसणाहिं ति] मृतोऽसि त्वमित्यादिभिर्वचनैराक्रोशति शपति {उद्धसणाहिं ति] दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनाथैर्वचनैः [उद्धंसेइ ति] कुलाद्यभिमानादधःपातयतीव [ निब्भत्थणाहिं ति ] न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः [निब्भत्थेइ ति] नितरां दुष्टमभिधत्ते [ निच्छोडणाहिं ति] त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः [निच्छोडेइ ति] प्राप्तमर्थ त्याजतीति [ नहसि कयाइ ति] नष्टः स्वाचारनाशादसि भवसि त्वम्। [कयाइ ति] कदाचिदिति वितकर्थिः / अहम् एवं मन्ये यदुत नष्टस्त्वमसीति [ विणद्वेसित्ति ] मृतोऽसि [भट्ठोसि ति] भ्रष्टोऽसि सम्पदा व्यपेतोऽसि त्वं,धर्मत्रयस्य यौगपद्येन योगान्नष्टविनष्टभ्रष्टोऽसीति [ नाहित्ते त्ति ] नैव ते [पाईणजाणवए त्ति ] प्राचीनजानपदः,प्राच्य इत्यर्थः / [ पव्वाविए त्ति ] शिष्यत्वेनाभ्युपगतः “अब्भुवगमो पव्वज त्ति 'वचनात्। [मुंडाविए त्ति ] मुण्डितस्य तस्य शिष्यत्वेनानुमननात्। [ सेहाविए त्ति] व्रतित्वेन सेवितः तिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात्। [ सिक्खाविए ति ] शिक्षितः तेजोलेश्याधुपदेशदानतः [बहुस्सुईकए त्ति ] नियतिवादादिप्रतिपत्तिहेतुभूतत्वात्। कोसलजाणवए त्ति] अयोध्यादेशोत्पन्नः। [वाउक्कलियाइव त्ति वातोत्कलिका,स्थित्वा स्थित्वा यो वातो वाति सा वातो-- त्कलिका [ वायमंडलियाइ व ति] मण्डलिकामिर्यो वाति। “सेलसि व ' इत्यादौ तृतीयार्थे सप्तमी / [ आवरिजमाणे त्ति ] खल्यमाना [निवारिजमाणि त्ति] निवर्त्यमाना [ नोक्कमइ ति ] न क्रमते न प्रभवति। [नो पक्कमइ ति ] प्रकर्षेण न क्रमते [ अचिअंचित्ति ] अञ्चिते सकृद्रते, अचितेन सकृद्गतेन वा देशेनाञ्चिः पुनर्गमनमश्चिताश्चि / अथवा-अञ्च्या गमने न सह आचिरागमनमञ्च्याशिः,गमागम इत्यर्थः / तां करोति / [अन्नाइटे त्ति] अन्वाविष्टोऽभिव्याप्तः [सुहत्थि ति ] सुहस्तीव सुहस्ती [अहप्पहाणे जणे त्ति] यथाप्रधानो जनो,यो यः प्रधान इत्यर्थः / [ अगणिज्झामिए त्ति ] अग्निना ध्मातो दग्धो,ध्यामितो वा ईषद्दग्धः (अगणिज्यूसिए त्ति) अग्निना सेवितः, क्षपितो वा [ अगणिपरिणामिए ति ] अग्निना परिणमितः पूर्वस्वभावत्याजनेनाऽऽत्मभावं नीतः। ततश्च हततेजोधूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः,क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः ध्यामतेजा इत्यर्थः / लुप्ततेजाः, क्वचिदर्धीभूततेजाः, 'लुप् छेदने, "छिदिर् द्वैधीभावे ' इति वचनात् / किमुक्तं भवति ? विनष्टतेजाः निःसत्ताकीभूततेजा एकार्थाश्चैते शब्दाः / (छंदेणं ति) स्वाभिप्रायेण यथेष्टमित्यर्थः / (निप्पडपसिणवागरणं ति) निर्गतानि स्पृष्टानि प्रश्रव्याकरणानि यस्य स तथा तम्। [रुंदाई पलोएमाणे ति] दीर्घा दृष्टि दिक्षु प्रक्षिपन्नित्यर्थः / मानधनानां हतमानानां लक्षणमिदम्। दीहुण्हाइंनीससमाणि त्ति] निःस्वासानीति गम्यते। [दाढियाई लोमाई ति] उत्तरौष्ठस्येव रोमाणि / [ अवटु ति ] कृकाटिकायाम [ पुयलिं पप्फोडेमाणे त्ति ] पुततटीं पुतप्रदेशं प्रस्फोटयन्। [विणिटुणमाणे ति] विनिधुन्वन् / [ हा हा अहो हओऽहमरसी ति कटु त्ति ] हा हा अहो हतोऽहतस्मीति कृत्वा,इति भणित्वेत्यर्थः / [ अंबकू-णगहत्थगए त्ति ] आम्रफलह स्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन्निति भावः / गानादयस्तु मद्यपानकुंता विकाराः समवसेयाः मिट्टियापाणएणं ति] मृत्तिकामिश्रजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह-[ आयं चणिउदएणं ति / इह टीका व्याख्याआतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिभं जलं तेन [ अलाहि पज्जत्ते ति ] अलमत्यर्थ पर्याप्तः शक्तो, घातायेति योगः (घाताए त्ति) हननाय तदाश्रितवसापेक्षया [ वहाए त्ति ] बधायै,तच्च तदाश्रितस्थावरापेक्षया [ उच्छादणट्ठयाए त्ति ] उच्छाद-नतायै सचेतनाचतनतद्गत वस्तुच्छादनायेति,एतच्च प्रकारान्तरेणाऽपि भवतीत्यग्निपरिणामोपदर्शनायाह-[भासीकरणयाए त्ति ] (भ०) / तस्स विणं वजस्स पच्छादणट्टयाए इमाई अट्ठ चरमाई पण्णवेइ। तं जहाचरिमे पाणे,चरिमे गेए,चरिमे णट्टे,चरिमे अंजलिकम्मे,चरिमे महासिलाकंटए संगामे / अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थंकराणं चरिमे तित्थंकर सिज्झिस्सइ,जाव अंतं करेस्सं / जंपिय अजो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ,तस्स विणं वज्जस्स पच्छादणट्ठाए इमाई चत्तारि पाणगाइं चत्तारि अपाणगाइं पण्णवेइ / से कितं पाणए? पाणए चउव्विहे पण्णत्ते / तं जहा-गोपुट्ठए हत्थमद्दियए आतवतत्तए सिलापब्भठ्ठत्तए,से तं पाणए। से कितं अपाणए ? अपाणए चउव्विह पण्णते। तं जहा-थालपाणए तयापाणए सिंविलिपाणए सुद्धापाणए। से किं तं थालपालए? थालपाणए जे णं दाथालगं वा दावारगं वा दाकुं भगं वा दाकलसं वा सीयलग वा उल्लागहत्थेहिं परामुसइ,नय पाणियं पिवइ,से तं थालपाणए। से किं तं तयापाणए ? जे णं अंवं वा अंवाडगं वा जहा पओगपदे० जाव वोरुं वा तिंदुयं वा तरुणगं वा आमगं वा असिगंसि आविसलेइवा,पवालेति वा,ण य पाणियं पिवइ,से तं तयापाणए? से किं तं संवलिपाणए ? संवलिपाणए जे णं कलसंगलियं वा मुग्गसंगलियं वा माससंगलियं वा सिंवलिसंगलियं वा तरुणियं आमियं आसिगंसि आविसलेइ वा पवालेइ वा,ण य पाणियं पिवइ,से तं संवलिपाणए / से किं तं सुद्धापाणए ? सुद्धापाणए जे णं छम्मासे सुद्धखाइमं खाइ,दोमासे पुढविसंथारोवगए दोमासे कट्ठसंथारोवगए दोमासे दब्भसंथारोवगए, तस्स णं बहुपडिपुण्णाणंछण्हंमासाण अंतिमराइएइमे दो देवामहिड्डिया० जाव महेसक्खा अंतियं पाउब्भवंति। तं जहा-पुणभद्दे य, माणि