SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ गोसालग १०२५-अभिधानराजेन्द्रः भाग-३ गोसालग गोसाले मंखलिपुत्ते सएणं तेएणं अण्णाइटे समाणे समणं भगवं महावीरं एवं वयासी-तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अण्णाइटे समाणे अंतो छण्हं मासाणं पित्तञ्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करिस्सइ। तएणं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-णो खलु अहं गोसाला! तव तवेणं तेरणं अण्णाइटे समाणे अंतो छह मासाणं० जावं कालं करिस्सामि / अहं णं अण्णाइं सोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तुम्हं णं गोसाला ! अप्पणा चेव सएणं तवेणं तेएणं अण्णाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे० जाव छउमत्थे चेव कालं करिस्ससि / तए णं सावत्थीए णयरीए सिंघाडग० जाव पहेसु बहुजणो अण्णमपणस्स एवमाइक्खइ० जाव एवं परूवेइ-एवं खलु देवाणुप्पिया! सावत्थीए णयरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति। एगे एवं वयासीतुमं पुव्विं कालं करिस्ससि / एगे एवं वदंति-तुमं पुट्विं कालं करिस्ससि / तत्थ णं के सम्मावादी, के मिच्छावादी? | तत्थ णं जे से अहप्पहाणे जणे,से वदंतिसमणे भगवं महावीरे सम्मावादी; गोसाले मंखलिपुत्ते मिच्छावादी,अजो त्ति ! समणे भगवं महावीरे समणे णिग्गंथे आमंतेत्ता एवं वयासी-अज्जो ! से जहाणामए तणरासीति वा कट्टरासीति वा पत्तरासीति वा तयारासीति वा तुसरासीति वा मुसरासीति वा गोमयरासीति वा अवकररासीति वा अगणिज्झामिए अगणिज्झूसिए अगणिपरिणामिए हयतेए गयतेए णट्टतेए भट्ठतेए लुत्ततेए विणट्ठतेए० जाव एवामेव गोसाले मंखलिपुत्ते ममं वहाए सरीरगंसि तेयं णिसिरित्ता हयतेए गयतेए० जाव विणट्ठतेए,तं छंदेणं अजो! तुब्भं गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह,धम्मि० धम्मि० धम्मिएपडिसारणाएपडिसारेह, ध० ध० धम्मिएणं पडोयारेणं पडोयारेह,ध० ध० अढेहि य हेऊहि यपसिणेहिय वागरणेहिय य कारणेहि य णिप्पट्ठपसि-णवागरणं करेह / तए णं से समणा णिग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदइ,णमंसइ / वंदित्ता णमंसित्ता जेणेव गोसाले मंखलिपुत्ते,तेणेव उवागच्छद। उवागच्छइत्ता गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए / पडिचोएंति,ध० ध० धम्मियाए पडिसारणाए पडिसारें ति,ध० ध० धम्मिएणं पडोयारेणं पडोयारंति, ध० ध० अहेहि य हेऊहि य कारणेहि य० जाव वागरणं करेंति / तए णं से गोसाले मंखलिपुत्ते समणे हिं णिग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणे० जाव णिप्पट्ठपसिणवागरणे कीरमाणे आसुरुत्ते० जाव मिसिमिसेमाणे णो संचाएइ / समणाणं णिग्गंथाणं सरीरगस्स किंचि आवाहं वा वावाहं वा उप्पएत्तए छविच्छेदं वा करेत्तए। तएणं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं णिग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाएपउिसारणाएपडिसारिज्जमाणं धम्मिएणं पडोयारेणं पड़ोयारिज्जमाणं अद्वेहि य हेऊहि य० जाव कीरमाणं आसुरुत्तंजाव मिसिमिसेमाणे समणाणं णिग्गंथाणं सरीर-गस्स किंचि आवाहं वा वावाहं वा छविच्छेदं वा अकरेमाणे पासइ। पासइत्ता गोसालस्स मंखलिपुत्तस्स अंतियाओ आताए अवक्कमति / अवक्कमंतित्ता जेणेव समणे भगवं महावीरे,तेणेव उवागच्छंति / उवागच्छंतित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं कट्ट वंदंति,णमंसंति / वंदित्ता णमंसित्ता समणं भगवं महावीरं उवसंपञ्जित्ता णं विहरति / अत्थेगइया आजीवियथेरा गोसालंचेव मंखलिपुत्तं उवसंपजित्ताणं विहरंति। तएणं से गोसाले मंखलिपुत्ते जस्सट्ठाए हव्वमागए,तमट्ठमसाहेमाणे रुंदाइं पलोएमाणे दीहुण्हाई नीससमाणे दाढियाइंलोमाई लुंचमाणे अवटुं कं डूयमाणे पुयलिं पप्फोडे माणे हत्थे विणि णमाणे दोहिं वि पाएहिं भूमि कोट्टेमाणे हा हा अहो हतोऽहमस्सीति कट्ट समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ / पडिणिक्खमइत्ता जेणेव सावत्थी णयरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, तेणेव उवागच्छइ / उवागच्छइत्ता हालाहलाहिं कुंभकारीहिं कुं भकारावणं सि अंबकू णगहत्थगए मञ्जपाणगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं णचमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीतलएणं मट्टियापाणएणं आयंचणि-उदएणं गाताई परिसिंचमाणे विहरइ। अञ्जो त्ति ! समणे भगवं महावीरे समणे णिग्गंथे आमंतेत्ता एवं वयासीजावइएणं अञ्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेयं णिसट्टे से णं अलाहि पजत्ते सोलसण्हं जणवयाणं। तं जहा-अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोच्छाणं पाढाणं लाढाणं वजीणं मालीणं कासीणं कोसलगाणं अवाहाण संभुत्त-राणं घाताएवहाए उच्छादणट्ठयाए भासीकरणयाए जंपिय अज्ज ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकाराव-शंसि अंबकूणगहत्थगए मजपाणं पियमाणे अभि० जाव अंज-लिकम्मं करेमाणे विहरइ। (गत्त व ति) गर्त स्वभम्, (दरि ति) शृगालादिकृ तभूविवरविशेषम् , (दुग्गं ति) दुःखगम्यं, वनगहनादिति / (निन्नं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy