SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ गोसालग १०२४-अभिधानराजेन्द्रः भाग-३ गोसालग क्ष्यः पञ्च नामतोऽभिहिताः,द्वौ पुनरन्त्यौ पितृनामसहिताविति / [ अलं थिर ति] अत्यर्थं स्थिर,विवक्षितकालं यादवक्ष्यं स्थायित्वात्। [ धुवं ति] ध्रुवं तद्गुणानां ध्रुवत्वादत एव [ धारणिज्जं ति ] धारयितुं योग्यम्। एतदेव भावयितुमाह-[ सीमित्यादि] एवंभूतं च तत्कुत इत्याह-[थिरसंघयणं ति] अविघटमानसंहननमित्यर्थः / [ति कडुत्ति. ] इतिकृत्वा इति एतोस्तदनुप्रविशामीति। (भ०) साधु णं आउसो ! कासवा ! ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासी,गोसाले मंखलिपुत्ते ममं धम्मंतेवासी। तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-- गोसाला ! से जहाणामए तेणए सिया गामेल्लएहिं परिभवमाणे परिभवमाणे कत्थइ गत्तं वा दरिं वा दुम्गं वा णिण्णं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उण्णालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ता णं चिडेजा।से णं अणावरिए आवरियमिति अप्पाणं मण्णइ,अप-- च्छण्णे य पच्छण्णमिति अप्पाणं मण्णइ,अणलुक्के लुक्कमिति अप्पाणं मण्णइ,अपलायए पलायमिति अप्पाणं मण्णइ,अपलायए पलायमिति अप्पाणं मण्णइ.एवामेव तुम्हं पि गोसाला! अणण्णे संते अण्णमिति उपलंभसि,तंमा एवं गोसाला!,गारिहसि गोसाला !,सचेव ते सा च्छाया,णो अण्णा / तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ / आउसइत्ता उच्चावयाहिं उद्धंसणाहिं उद्धंसेइ। उद्धंसेइत्ता उचावयाहिं णिन्मत्थणाहिं णिन्मत्थेइ। णिडभत्थेइत्ता उच्चाव-- याहिं णिच्छोडणाहिं णिच्छोडेइ / णिच्छोडेइत्ता एवं वयासीणट्टेसि कदाइ,विणटेसि कदाइ,भट्टेसि कदाइ,णट्ठविणट्ठमट्टेसि कदाइ,अज्ज ण भवसि,णाहि ते ममाहिंतो सुहमत्थि / तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पाईणभाणयए सव्वाणुभूई गामं अणगारे पगइभद्दए० जाव विणीए,धम्मायरियाणुरागेणं एयमढे असद्दहमाणे उट्ठाए उठेइ। उद्वेइत्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ। उवागच्छइत्ता गोसालं मंखलिपुत्तं एवं वयासी-जे वि ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं णिसामेइ,से वि ताव तं वंदइ,णमंसइ०,जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ / किंमग ! पुण तुम गोसाला ! भगवया चेव पव्वाविए,भगवया चेव मुंडाविए,भगवया चेव सेहाविए,भगवया चेव सिक्खाविए,भगवया चेव बहुस्सुईकए, भगवओ चेव मिच्छं विप्पडिवण्णे,तं मा एवं गोसाला! णारिहसि | गोसाला!,सचेव ते सा च्छाया,णो अण्णा / तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूई णामं अणगारे एवं वुत्ते समाणे आसुरूत्ते सव्वाणुभूतिं अणगारं तवेणं तेएणं एगाहचं कूडाहचं भामिरासिं करेइ / तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूतिं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेत्ता दोचं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ०,जाव सुहं णत्थि / तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णाम अणगारे पगइभद्दए० जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूई तहेव० जावसचेव ते सा च्छाया,णो अण्णा / तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते सुणक्खत्तं अणगारं तवेणं तेएणं परितावेइ। तएणं से सुणक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे,तेणेव उवागच्छइ। उवागच्छइत्ता समणं भगवं महावीर तिक्खुत्तो वंदइ,णमंसइ / णमंसइत्ता सयमेव पंच महव्वयाई आरुहेइ / आरुहेइत्ता समणा य समणीओ य खामेइ। खामेइत्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगए। तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तं अणगारं तवेणं तेएणं परितावेत्ता तचं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ,सव्वं तं चेव० जाव सुहं णत्थि / तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-जे वि ताव गोसाला! तहारू वस्स समणस्स वा माहणस्स वा तं चेव० जाव पजुवासति,किमंग ! पुण गोसाला !,तुम्हं मए चेव पव्वाविए० जाव मए चेव बहुस्सुईकए,ममं चेव मिच्छं विप्पडि-वण्णे,तं मा एवं गोसाला !,०जाव णो अण्णा / तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ते यासमुग्घाएणं समोहणइ / समोहणइत्ता सत्तट्ठपयाई पचोसक्कइ / पच्चोसक्कइत्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं णिस्सरइ / से जहाणामए वाउक्कलियाइ वा वायमंडलियाइवा सेलसि वा कुडुयंसि वा थंभंसि वाथू सिवा आवरिजमाणा वा णिवारिज्जमाणा वा,सा णं तत्थ णोक्कमइ, णोपक्कमइ,एवामेव गोसालस्स मंखलिपुत्तस्स तवतेए समणस्स भगवओ महावीरस्स वहाए सरीरगं णिसिट्टे समाणे,से णं तत्थ णोक्कमइ, णोपक्कमइ,अंचियंचियं करेइ / करेइत्ता आयाहिणं पयाहिणं करेइ। करेइत्ता उर्ल्ड वेहासं उप्पइ / ते से णं तओपडिहए पडिणियत्तणमाणे तस्से व गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुप्पवितु / तए णं से
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy