SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ गोसालग १०२३-अभिधानराजेन्द्रः भाग-३ गोसालग सामि / अणुप्पविसामित्ता वावीसं वासाई पढमं पउट्टपरिहारं परिहरामि / तत्थ णं जे से दोच्चे पउट्टपरिहारे,से णं उदंडपुरस्स णयरस्स बहिया चंदोयरणंसि चेइयंसि एणेज्जगस्स सरीरगं विप्पजहामि / विप्पजहामित्वा मल्लरामस्स सरीरगं / अणुप्पविसामि। अणुप्पविसामित्ता एगवीसं वासाई दोचं पउट्टपरिहारं परिहरामि / तत्थ णं जे से तच्चे पउट्टपरिहारे,से णं चंपाए णयरीए बहिया अंगमंदिरम्मि चेइयंसि मल्लरामस्स सरीरं विप्पजहामि / विप्पजहामित्ता मंडियस्स सरीरगं अणुप्पविसामिा अणुप्पविसामित्तावीसंवासाइंतचं पउट्टपरिहारं परिहरामि। तत्थ णंजे से चउत्थे पउट्टपरिहारे,से णं वाणारसीए णयरीए बहिया काममहावणंसि चेइयंसि मंडियस्स सरीरं विप्पजहामि। विप्पजहामित्तारोहस्स सरीरं अणुप्पविस्सामि। रोहगस्स सरीरं अणुपविसामित्ता एगूणवीसं वासाइं चउत्थं पउट्टपरिहारं परिहरामि। तत्थ णं जे से पंचमे पउट्टपरिहारे,से णं आलंभियाए णयरीए बहिया पत्तकालगंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि / विप्पजहामित्ता भारद्वाइस्स सरीरगं अणुप्पविसामि / अणुप्पविसामित्ता अट्ठारस वासाई पंचम पउट्टपरिहारं परिहरामि / तत्थ णं जे से छठे पउट्टपरिहारे,से णं वेसालीए णयरीए बहिया कंडियायणंसि चेइयंसि भारद्दाइस्स सरीरगं विप्पजहामि। विप्पजहामित्ता अञ्जुणस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि / अणुप्पविसामित्ता सत्तरस वासाइंछटुं पउट्टपरिहारं परिहरामि। तत्थ णं जे से सत्तमे पउट्टपरिहारे,से णं इहेव सावत्थीए णयरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि / विप्पजहामित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसई उण्हसहं खुहासह विविहदंसमसगपरीसहोवसग्गसहं थिरसंधयणं ति कट्ट तं अणुप्पविसामि / अणुप्पविसामित्ता तं सोलन वासाई इमं सत्तमं पउट्टपरिहारं परिहरामि / एवामेव आउसो ! कासवा ! एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीति मक्खाया। तं सुट्टणं आउसो ! कासवा ! ममं एवं वयासी। “से जहा ' इत्यादिना महाकल्पप्रमाणमाह-तत्र-(से जहा व त्ति) महाकल्पप्रमाणवाक्योपन्यासार्थः। (जहिं वा पञ्जुवत्थिय ति) यत्र गत्वा परि सामस्त्येनोपस्थिता उपरता,समाप्तेत्यर्थः / [एस णं अद्ध त्ति ] एष गङ्गाया मार्गः / [ एएणं गंगापमाणेणं ति ] गङ्गायास्तन्मार्गस्य चाभेदात् गङ्गाप्रमाणेनेत्युक्तम् [एवामेव त्ति ] उक्तेनैव क्रमेण [सपुव्वा-वरेणं ति] सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत्सपूर्वापरं तेन, भावप्रत्यखलोपदर्शनात्सपूर्वापरतयेत्यर्थः / “तासिं दुविहे ' इत्यादि। तासा गङ्गादिगतवालुकाकणादीनामित्यर्थः / द्विविधः उद्धारः, उद्धरणीयद्वैविध्यात् / (सुहुमवोंदिकलेवरे चेव त्ति) सूक्ष्मवोन्दीनि सूक्ष्माकाराणि कलेवराण्यसङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा [ वायरर्वोदिकलेवरे चेव त्ति ] वादरवोन्दीनि बादराकाराणि कलेवराणि वालुकाकणरूपाणि यत्र स तथा (ठप्प त्ति) नव्याख्येयः,इतरस्तु व्याख्येय इत्यर्थः। (अवहाय त्ति) अपहाय त्यक्त्वा [ से को? त्ति ] स कोष्ठो गङ्गासमुदायात्मकः (खीणे त्ति) क्षीणः,स चाविशेषसद्भावेऽप्युच्यते,यथा क्षीणधान्यं कोष्ठागारमत उच्यते। (णीरए त्ति) नीरजाः, स च तद्भूमिगतरजसामप्यभाये उच्यत इत्यादि (निल्लेवे त्ति) निर्लेपः भूमिमित्यादिसंश्लिष्टसिकतालेपाभावात्। किमुक्तं भवति ? निष्ठितो निरवयवीकृत इति / (से तं सरे त्ति) अथ तत्तावत्कालखण्ड सरःसंज्ञं भवति,मानससंज्ञं सर इत्यर्थः (सरप्पमाणे त्ति) सरएवोक्तलक्षण प्रमाणं वक्ष्यमाणमहाकल्पादेनिं सरःप्रमाणम् (महामाणसं त्ति) मानसोत्तरं यदुक्तं चतुरशीतिर्महाकल्पशतसहस्राणीति तत्प्ररूपितम्। अथ सप्तानां दिव्यादीनां प्ररूपणायाह [अणंताओ संजूहाओ त्ति] अनन्तजीवसमुदायरूपानिकायान (चयं चइत्त त्ति) च्यवं च्युत्वा च्यवनं कृत्वा चयं वा देहम् 'चइत्त त्ति' त्यक्त्वा [ उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात्तदन्यव्यवच्छेदाय उपरितने इत्युक्तम् (माणसे ति) गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि,सरःप्रमाणायुष्क-युक्ते इत्यर्थः। (संजूहे त्ति) निकायविशेषे (देवे उववज्जइत्ति) प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्तेवाएवं त्रिषु मानसेषु संयूथेषु आद्यसं यूथसहितेषु चत्वारि संयूथानि,त्रयश्च देवभवाः तथा। (मानसोत्तरे त्ति) महामानसे पूर्वोक्तमाकल्पप्रतिमायुष्कवति : यच्च प्रागुक्तं चतुरशीति-महाकल्पशतसहस्राणि क्षपयित्वेति तत् प्रथममहामानसापेक्षयेति द्रष्टव्यम्। अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति / एतेषु चोपरिमादिभेदात्त्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि,जयश्च देवभवाः। आदितस्तु सप्त संयूथानि, षट् च देवभवाः / सप्तमदेवभवस्तु ब्रह्मलोके,स च संयूथं न भवति,सूत्रे संयूथत्वेनानभिहितत्वादिति। (पाईणपडिणायए उदीणदाहिणविच्छन्ने त्ति ] इहायामविष्कम्भयोः स्थापनामात्रत्वं मन्तव्यम्।तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति। जहा ठाणपदे त्ति] ब्रह्मलोकस्वरूपं तथा वाच्यं यथा स्थानपदे प्रज्ञापनाद्वितीयप्रकरणे। तचैवम्-“पडिपुण्णचंदसंढाणसंठिए अचिमालीभासरासिप्पभे" इत्यादि। “असोगवडेंसए" इत्यत्र यावत्करणात्"सत्तिवण्णवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसए" इत्यादि दृश्यम् / सुकुमालगभद्दलए त्ति सुकुमारकश्चासौ भद्रश्च भद्रमूर्तिरिति समासे ककारलकारौ स्वार्थिकाविति। [मिउकुंडलकुंचियकेसए ति] मृदुवः कुण्डलमिव दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा [मट्ठ-गंडतलकण्णपीठए त्ति ] मृष्टगण्डले कर्णपीठके कर्णाभरणविशेषा यस्य स तथा। देवकुमारवत्सप्रभः देवकुमारसमानप्रभावो यः स तथा, कशब्दः स्वार्थिक इति / [ कोमारियाए पव्वजाए त्ति ] कुमारस्येयं कौमारी, सैव कौमारिकी,तस्यां प्रव्रज्यायां विषयभूतायां सङ्ख्यानं बुद्धिं प्रतिलेभ इति योगः। [अविद्धकण्णए चेव त्ति] कुश्रुतिशलाकया अविद्धकर्णो व्युत्पन्नमतिरित्यर्थः / [ एण्णेजस्सेत्यादि ] इहणका
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy