________________ गोसालग १०२२-अभिधानराजेन्द्रः भाग-३ गोसालग वा वालेणं ति ] यथैव व्यालेन भुजगेन [ सारक्खामि त्ति ] संरक्षामि भवंतीति मक्खाया / तासिं दुविहे उद्धारे पण्णत्ते / तं जहादाहभयात्। [संगोवामि त्ति ] संगोपयामि क्षेम स्थानप्रापणेन [पभूति] सुहमवॉदिकलेवरे चेव,वादर-वोदिकलेवरे चेव / तत्थ णं जे प्रभविष्णगुर्गोशालको भस्मराशिं कर्तुमित्येकः प्रश्नः / प्रभुत्वं च द्विधा- से सुहुमोदिकलेवरे से ट्ठप्प,तत्थणंजे से वादर-वोदिकलेवरे विषयमात्रापेक्षया,तत्करणतश्चेति। पुनः पृच्छति-"विसरणं" इत्यादि। तओ णं वाससए गते एगमेगं गंगावालुयं अवहाय जावइएणं अनेन च प्रथमो विकल्पः पृष्टः / “समत्थेणं ' इत्यादिना तु द्वितीय इति कालेणं से कोटे खीणे णीरए णिल्लेवे णिट्ठिए भवइ,से तं [पारियावणियं ति] पारितापनिकी क्रियां पुनः कुर्यादिति।[अणगाराणं सरे,एएणं सरप्पमाणेणं तिण्णि सरसयसाहस्सीओ से महाति] सामान्यसाधूनाम् [खतिखम त्ति ] क्षान्त्या क्रोध-निग्रहेण क्षमन्त कप्पे,चउरासीतिमहाकप्पसयसहस्साइं से एगे महामाणसे, इति क्षान्तिक्षमाः [ थेराणं ति ] आचार्यादीनां वयः श्रुत- अणंताओ संजूहाओ जीवे चयं चइत्ता उवरिल्ले माणसे संजूहे पर्यायस्थविराणाम्।[पडिचोयणाए त्ति] तन्मतप्रतिकूला चोदना कर्त्त- देवे उववजिहिति ! से णं तत्थ दिव्वाइं भोगभोगाइं मुंजमाणे व्यप्रोत्साहना प्रतिचोदना,तथा। (पडिसरणाए त्ति) तन्मतप्रतिकूल- विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइतया विस्मृतार्थस्मारणा प्रतिस्मारणा,तथा। किमुक्त भवति-"धम्मि- क्खएणं अणंतरं चयं चइत्ता पढमे सण्णिगन्भे जीवे पचायाति / एण" इत्यादि / (पडोयारेणं ति) प्रत्युपचारेण प्रत्युपकारेण वा। [ से णं तओहिंतो अणंतरं उव्वट्टित्तामज्झिल्ले माणसे संजूहे देवे पडोयारेउ ति] प्रत्युपचारयितुम्प्रत्युपचारकरोतु एवं प्रत्युपकारयतुं वा [ उववजइ। से णं तत्थ दिव्वाइं भोगभोगाईजाव विहरित्ता ताओ मिच्छ विप्पडिवण्णे त्ति ] मिथ्यात्वं म्लेच्छं वाऽनार्यत्यं विशेषतः प्रतिपन्न देवलोगाओ आउ० 2 जाव चइत्ता दोचे सण्णिगब्भे जीवे इत्यर्थः / [सुद्धणं ति] उपालम्भवचनम् [आउसो त्ति ] हे आयुष्मान् ! | पञ्चायाति, से णं तओहिंतो अणंतरं उव्वट्टित्ता हेहिल्ले माणसे चिरप्रशस्तजीवित ! (कासव त्ति) काश्यपगोत्र ! [सत्तमं पउट्टपरिहारं / संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाइं० जाव चइत्ता तचे परिहरामित्ति ] सप्तमं शरीरान्तःप्रवेशं करोमीत्यर्थः / [जे वि याई ति] सण्णिगन्भे जीवे पचायाति / से णं तओहिंतो० जाव उव्वट्टित्ता येऽपि च / 'आइंति निपातः / “चउरासीइमहाकप्पसय-सहस्साई ' उवरिल्ले माणसुत्तरे संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाई इत्यादि / गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धव्याख्यात-त्वात्। आह भोगं चइत्ता चउत्थे सण्णिगब्भे जीवे पञ्चायाति। से णं तओहिंतो च चूर्णिकारः- “संदिद्धत्ताओतस्सिद्धतस्सनलिखिज्जइत्ति। 'तथापि अणंतरं उव्वट्टित्ता मज्झिल्ले माणसुत्तरे संजूहे देवे उववज्जइ। शब्दानुसारेण किश्चिदुष्यतेचतुरशीतिं महाकल्पशतस-हस्राणि से णं तत्थ दिव्वाई भोग० जाव चइत्ता,पंचमे सण्णिगब्भे जीवे क्षपयित्वेति योगः। तत्र कल्पाः कालविशेषाः,ते च लोकप्रसिद्धा अपि पञ्चायाति।से णं तओहिंतो अणंतरं उव्वट्टित्ता हिडिल्ले माणसुत्तरे भवन्तीति तद्व्यवच्छेदार्थमुक्तम्। महाकल्पा वक्ष्यमाणस्वरूपाः, तेषां संजूहे देवे उववज्जति। से णं तत्थ दिव्वाई भोग० जाव चइत्ता, यानि शतसहस्राणि लक्षाणि तानि तथा [ सत्त दिव्वे त्ति ] सप्त दिव्यान् छटेणं सण्णिगन्भे जीवे पच्चायाति,से णं तओहिंतो अणंतरं देवभवान [ सत्त संजूहे त्ति ] सप्त संयूथानि निकायविशेषान् [ सत्त उव्यट्टित्ता वंभलोगे णामं से कप्पे पण्णत्ते / पाईणपडिणायए सन्निगब्भि त्ति ] सझिगर्भान् मनुष्यगर्भवसतीः / एते च तन्मतेन उदीणदाहिणविच्छिण्णे,जहा ठाणपदे० जाव पंच वडेंसगा मोक्षगामिनां सप्त सान्तरा भवन्ति / वक्ष्यति चैवमेवैतान् स्वयमेवेति / [ पण्णत्ता / तं जहा-असोगवडेंसए० जाव पडिरूवा,से णं तत्थ सत्तपउट्टपरिहारे त्ति] सप्तशरीरान्तरप्रवेशान्। एतेच सप्तमसज्ञिगर्भा- देवे उववज्जइसे णं तत्थ दससागरोवमाइं दिव्वाइं भोग० जाव नन्तरं क्रमेणावसेयाः तथा पञ्चेत्यादाविदं सम्भाव्यते-[पंच कम्मणि चइत्ता,सत्तमे सण्णिगब्भे जीवे पञ्चायाति,से णं तत्थ णवण्हं सयमसहस्साई ति कर्मणि कर्मविषये,कर्मणामित्यर्थः / पञ्च शत- मासाणं बहुपडिपुण्णाणं अट्ठमाणं० जाव वीइक्कं ताणं सहस्राणि लक्षाणि [तिण्णि य कम्मंसे त्ति ] त्रींश्च कर्मभेदान् [खवइत्त सुकुमालगभद्दलए मिउकुंडलकुंचियकेसए मट्ठगंडतलकण्णत्ति ] क्षययित्वा अतिवाह्य। [भ०] / पीठए देवकुमारसमप्पभए दारए पयाते / से णं अहं कासवा ! से जहा वा गंगा महाणदी जओ पवूढा,जहिं वा पञ्जवत्थिया, तएणं अहं आउसो! कासवा! कोमारियाएपव्वज्जाएकोमारिएणं एस णं अद्धा पंच जोअणसयाई आयामेणं,अद्धजोअणं विक्खं- वंभचेरवासेणं अविद्धकण्णए चेव संखाणं पडिलभामि, सं० भेणं,पंचधणुहसयाइं उव्वेहेणं,एएणं गंगापमाणेणं सत्त गंगाओ 2 इमे सप्तमं पउट्टपरिहारं परिहरामि / तं जहा एण्णेज्जस्स एगा महागंगा,सत्त महागंगाओ सा एगा सादीणगंगा, मल्लरामस्स मंडियस्स रोहस्स भारद्दाइस्स अजुणगस्स सत्त सादीणगंगाओ सा एगा मच्चुगंगा, सत्त मच्चुगंगाओ सा एगा गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स; तत्थ णं जे से लोहियगंगा, सत्त लोहियागंगाओ सा एगा अवंतीगंगा,सत्त / पढ मे पउपरिहारे, से णं रायगिहस्स णयरस्स वहिया अवंतीगंगाओ सा एगा परमावती। एवामेव सपुव्वावरेणं एगं मंडिकुच्छिंसि चेइयंसि उदायणस्स कंडियायणस्स सरीरं गंगासयसहस्सं सत्तरसयसहस्सा छच्च गुणपण्णं गंगासया / विप्पजहामि / विप्पजहामित्ता एण्णेज्जगस्स सरीरगं अणुप्पवि--