________________ गोसालग १०२१-अभिधानराजेन्द्रः भाग-३ गोसालग चेइए जेणेव समणे भगवं महावीरे,तेणेव उवागच्छइ / गोयमादि ! समणे णिग्गंथे आमंतेइ। आमतेइत्ता एवं वयासीउवागच्छइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं एवं खलु अज्जो ! छट्ठक्खमणपारणगंसि समणेणं भगवया पयाहिणं करेइ। करेइत्ता वंदइ, णमंसइ,णमंसइत्ता एवं वयासी- महावीरेणं अब्भणुण्णाए समाणे सावत्थीए णयरीए उच्चणीय० एवं खलु अहं भंते ! छट्ठरकमणपारणगंसि तुब्मेहिं अब्भणुण्णाए तं चेव सव्वं० जाव णाय-पुत्तस्स एयमé परिकहेहि। तं मा णं समाणे सावत्थीए णयरीए उच्चणीय० जाव अडमाणे हालाहलाए अञ्जो ! तुन्भं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए कुंभकारीए० जाव वीईवयामि ! तए णं से गोसाले मंखलिपुत्ते पडिचोइओ० जाव मिच्छं विप्पडिवण्णे,जावं च णं आणंदे थेरे ममं हालाहलाए० जाव पासित्ता एवं वयासी-एहि ताव आणंदा! गोयमाईणं समणाणं णिग्ग-थाणं एयमट्ट परिकहेहि,तावं च णं इओ एगं महं उवमियं णिसामेहि / तए णं अहं से गोसालेणं से गोसाले मंखलिपुत्ते हाला-हलाए कुंभकारीए कुंभकारामंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए वणाओ पडिणिक्खमइ ! पडिणिक्खमइत्ता आजीवियसंघकुंभकारावणे जेणेव गोसाले मंखलिपुत्ते,तेणेव उवागच्छामि। संपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं० जाव सावत्थिं तएणं से गोसाले मंखलिपुत्ते मम एवं वयासी-एवं खलु आणंदा! णयरिं मज्झं मज्झेणं णिग्गच्छइ / णिग्गच्छइत्ता जेणेव कोहए इओ चिराइयाए अद्धाए केइ उच्चावया वणिया, एवं तं चेव सव्वं चेइए जेणेव समणे भगवं महावीरे तेणे व उवागच्छइ / णिरवसेसं भाणियव्वं० जाव णियगं णयरं साहिए / तं गच्छह उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा णं तुमं आणंदा ! धम्मायरियस्स धम्मोवएसगस्स० जाय समणं भगवं महावीरं एवं वयासी-सुदणं आउसो ! कासवा!, परिकहेहि / तं पभू णं भंते ! गोसाले मंखलिपुत्ते तवेणं तेएणं मम एवं वयासी; साहुणं आउसो ! कासवा! ममं एवं वयासीएगाहचं कूडाहचं भासिरासिं करेत्तए। विसएणं भंते ! गोसालस्स गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले,२० / जे णं मंखलिपुत्तस्स० जाव करेत्तए / समत्थे णं भंते ! गोसाले गोसाले मंखलिपुत्ते तव धम्मंतेवासी,से णं सुक्के सुक्कामिइए मंखलिपुत्ते तवेणं० जाव करेत्तए ? पभूणं आणंदा ! गोसाले भवित्ता कालमासे कालं किया अण्णयरेसु देवलोएसु देवत्ताए मंखलिपुत्ते तवेणं० जाव करेत्तए,विस-एणं आणंदा ! गोसाले० उववण्णे / अहं णं उदाई णामं कुंडियायणीए अज्जुणस्स जाव करेत्तए,समत्थे णं आणंदा ! गोसाले 0 जाव करेत्तए। णो गोयमपुत्तस्स सरीरंग विप्पजहामि। विप्पजहामित्ता गोसालस्स चेव णं अरहंते भडवंते परियावणियं पुण करेजा,जावइएणं मंखलिपुत्तस्स सरीरंग अणुप्पविसामि। अणुप्पवि-सामित्ता इमं आणंदा ! गोसालस्स मंखलिपुत्तस्स तवतेए एत्तो अणंतगुण- सत्तमं पउट्टपरिहारं परिहरामि। जे वियाइं आउसो ! कासवा! विसिट्ठयाए चेव तवतेए अणगाराणं भगवंतो खंतिखमा पुण अम्हं समयंसि केइ सिज्झिसुवा,सिम्झिति वा, सिज्झिस्संति अणगारा भगवंतो। जावइए णं आणंदा! अणगाराणं भगवंताणं वा, सव्वे ते चउरासीइमहाकप्पसयसहस्साई सत्त दिव्वे सत्त तवतेए एत्तो अणंतगुणविसिह-तराए चेव तवतेए थेराणं | तंजूहे सत्त सण्णिगडभे सत्त पउट्टपरिहारे पंच कम्मणि भगवंताणं खंतिखमा पुण थेरा भगवंतो / जावइए णं आणंदा ! सयसहस्साई सढि च सहस्साई उच्च सए तिण्णि य कमसे थेराणं भगवंताणं तवतेए एत्तो अणंतगुण-विसिट्ठतराए चेव अणुपुवेणं खवइत्ता तओ पच्छा सिज्झंति, दुज्झंति, मुचंति, तवतेए अरहंताणं भगवंताणं खंतिखमा पुण अरहंता भगवंतो। परिणिव्वाइंति, सव्वदुक्खाणमंतं करिंसु वा, करिंति वा, तं पभू णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं तेएणं० जाव करिस्संति वा / / करेत्तए,विसए णं आणंदा ! 0 जाव करेत्तए, समत्थेणं [परियाए त्ति ] पर्यायोऽवस्था [ कित्तिवण्णसद्दसिलोग ति ] इह आणंदा!० जाव करेत्तए,णो चेवणं अरहते भगवंते परियावणियं वृद्धव्याख्या-सर्वदिव्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः,अर्द्धपुण करेजा / तं गच्छइ णं तुमं आणंदा ! गोयमादीणं समणाणं दिग्व्यापी शब्दः,तत्स्थान एव श्लोकः, लाघेति यावत्[सदेवमणुयासु-- णिगंथाणं एयम४ परिकहेहि,माणं अञ्जो! तुब्भं के वि गोसालं रलोए ति ] सह देवैः मनुजैरसुरैश्च यो लोको जीवलोकः स तथा तत्र [ मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोइओ,धम्मि-याए पुवंति त्ति]प्लवन्ते गच्छन्ति, "प्लुं" गताविति वचनात् [गुवंति त्ति ] पडिसारणाए पडिसारेओ,धम्मिएणं पडोयारेणं पडोयारेओ, गुप्यन्ति व्याकुलीभवन्ति, "गुप" व्याकुलत्वे इति वचनात् [थुवंति गोसालेणं मंखलिपुत्तेणं समणेहिं णिग्गंथेहिं मिच्छं विप्पडि- त्ति ] क्वचित्तत्र स्तूयन्ते अभिनन्द्यन्ते,क्वचित् परिभ्रमन्तीति दृश्यते,व्यक्तं वण्णे / तए णं से आणंदे थेरे समणेणं भगवया महावीरेणं एवं चैतदिति / एतदेव दर्शयति इति खल्वित्यादि ' इतिशब्दः वुत्ते समाणे समणं भगवं महावीरं वंदइ,णमंसइ,जेणेव प्रख्यातगुणानुवादार्थः / [तं ति ] तस्मादिति निगमनम् / [ तवेणं गोयमादि ! समणा णिग्गंथा तेणेच उवागच्छइ / उवागच्छइत्ता | तेएणं ति] तपोजन्य तेजस्तप एव,तेन तेजसा तेजोलेश्यया। [जहा