________________ गोसालग १०२६-अभिधानराजेन्द्रः भाग-३ गोसालग जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेंति / पिहेंतित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थिं णयरिं आलिहंति / आलिहंतित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पादे सुंदेणं बंधंति / बंधतित्ता तिक्खुत्तो मुहे उट्ठभहंति / उट्ठभहंतित्ता सावत्थीए णयरीए सिंघाडग जाव० पहेसु आकड्डविकड्विं करेमाणे णीयं सद्देणं उग्घोसे माणा उग्घोसेमाणा एवं वयासी-णो खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी० जाव विहरिए / एस णं गोसाले चेव मंखलिपुत्ते समणघायए० जाव छउमत्थे चेव कालगए,समणे भगवं महावीरे जिणे जिणप्पलावी०जाव विहरइ। सवहपडिमोक्खमणगं करेंति / करेंतित्ता दोच्चं पिपूयासक्कारथिरीकरणट्ठयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुंवेयंति। सुवेयंतित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवारवयणाई अवगुणंति / अवगुणंतित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हणिंति। तं चेव० जाव महया महया इड्डीसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरगस्स णीहरणं करेंति। तए णं समणे भगवं महावीरे अण्णया कयाइं सावत्थीओ णयरीओ कोट्ठयाओ चेइयाओपडिणिक्खमइ। पडिणिक्खमइत्ता बहिया जणवय-विहारं विहरइ। तेणं कालेणं तेणं समएणं मिढियगामे णामं णयरे होत्था / वण्णओतस्स णं मिंढियागामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थणं सालकोट्ठए नामं चेइए होत्था / वण्णओपुढवीसिलापट्टओ,तस्स णं सालकोट्ठगस्स चेइय-स्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छे यावि होत्था / किण्हे किण्होभासे० जाव निकुरुंवभूए पत्तिए फलिए हरियगरेरिज्जमाणे सिरीए अईव अईव उवसोभेमाणे उवसोभेमाणे चिट्ठइ / तत्थ णं मेढियगामे णयरे रेवती णाम गाहावइणी परिवसइ, अड्डा० जाव अपरिभूया। तएणं समणे भगवं महावीरे अण्णया कयाई पुव्वाणुपुट्विं चरमाणे० जाव जेणेव मिंढियगामे णयरे जेणेव सालकोट्ठए चेइए चेव० जाव परिसा पमिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले० जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवक्कं तीए यावि विहरइ / अवियाई लोहियवच्चाई पि करेइ,चाउवण्णं वागरेइ / एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अणाइटे समाणे अंतो छह मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्संति। तेणं कालेणं तेणं समए णं समणस्स भगवओ महावीरस्स अंतेवासी सीहे णामं अणगारे पगइभद्दए० जाव विणीए मालुयाकच्छगस्स अदूरसामंते छठें छठेणं अणिक्खि तेणं अणिक्खित्तेणं उड्डे वाहाओ० जाव विहरइ। तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे० जाव समुप्पजित्था-एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले०जाव छउमत्थे चेव कालं करेस्सइ, वदिस्संति य णं अण्णउत्थियाछउत्थे चेव कालगए / इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अमिभूए समाणे आयावणभूमीओ पचोरूभइ / पचोरुभइत्ता जेणेव मालुयाकच्छए,तेणेव उवागच्छइ। उवागच्छइत्ता मालुयाकच्छयं अंतो अंतो अणुप्पविसइ / अणुप्पविसइत्ता महया महया सद्देणं कुहुकुहुस्स परुण्णे अज्जो त्ति ! समणे भगवं महावीरे समणे णिग्गंथे आमंतेत्ता एवं क्यासी-एवं खलु अज्जो ! समंतेवासी सीहे णामं अणगारे पगइभद्दए तं चेव सव्वं भाणियव्वं० जाव परुण्णे,तं गच्छइणं अज्जो ! तुब्भे सीहं अणगारं सद्दह। तए णं ते समणा णिग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समणा समणं भगवं महावीरं वंदंति,णमंसंति / वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्ठयाओ चेइयाओ पडिणिक्खमंति / पडिणिक्खमंतित्ता जेणेव मालुयाकच्छए जेणेव सीहे अणगारे,तेणेव उवागच्छ / उवागच्छइत्ता सीहं अणगारं एवं वयासी-सीहा ! तव धम्मायरिया सद्दावेइ। तए णं सीहे अणगारे समणेहिं णिग्गंथेहिं सद्धिं मालुयाकच्छयाओ पडिणिक्खमइ / पडिणिक्खमइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ / उवागच्छइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं० जाव पञ्जुवासइ। सीहादि ! समणे भगवं महावीरं सीहं अणगारं एवं वयासी-से णूणं सीहा झाणंतरियाए वट्टमाणस्स अयमेयारूवे. जाव परुण्णे,से णूणं ते सीहा ! अढे समढे हंता अस्थि / तं णो खलु सीहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अणाइट्ठे समाणे अंतो छण्हं मासाणं० जाव कालं करेस्सं / अहं णं अण्णाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि / तं गच्छह णं तुमं सीहा ! मिढियगामं णयरं रेवतीए गाहावइणीए गिहे / तत्थ णं रेवतीए गाहावईए मम अट्ठाए दुवे कवोयसरीरा उवक्खडिया, तेहिं णो अट्ठो अस्थि / से अण्णे पारियासिए मजारकडए कुक्कुडमसए तमाहराहि,तेणं अट्ठो। तएणं सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठ० जाव हियए समणं भगवं महावीरं वंदइ,णमंसइ / वंदइत्ता णमंसइत्ता अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेइ। पडिलेहेइत्ता जहा गोयम सामी जाव जेणेव समणे भगवं महावीरे,तेणेव उवागच्छइ /