SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ गोसालग १०१८-अभिधानराजेन्द्रः भाग-३ गोसालग मातः। (मुणिए त्ति) ज्ञाते तत्त्वे सति,ज्ञात्वा वा तत्त्वम्। अथवा-भवान् | सोचा णिसम्म आसुरुत्ते० जाव मिसिमिसेमाणे आयावणभूमीओ मुनी तपस्विनी (?) (मुणिए त्ति) मुनिकस्तपस्वीति,अथवा-भवान् / पचोरुभइ / पचोरुभइत्ता सावत्थिं णयरि मज्झं मज्झेणं जेणेव मुनिर्यतिः,उत मुणिको ग्रहगृहीतः (उदाहु त्ति) 'उताहो' इति विक- हालाहलाए कुंभकारीए कुंभकारावणे,तेणेव उवागच्छइ / ल्पार्थो निपातः / (जूयासेज्जायरए त्ति) यूकानां स्थानदातेति / (सत्त- उवागच्छ इत्ता हालाहलाए कुंभकारीए कुंभकारावणंसि द्वपयाइं पचोसकाइ ति) प्रयतविशेषार्थः,मुरभ्र इव प्रहारदानार्थमिति। आजीवियसंघसंपरि-वुड़े महया अमरिसं वहमाणे एवं चावि (सा उसिणं तेयलेस्सं ति) स्वां स्वीयामुष्णां तेजोलेश्याम्। (से गय- विहरइ / तेणं कालेणं तेणं समएणं समणस्स भगवओ मेयं भगवं गयगयमेयं भगवं ति) अथ गतगतमेतन्मया हे भगवन् / यथा महावीरस्स अंतेवासी आणंदे णाम थेरे पगइभद्दए० जाव विणीए भगवतः प्रसादादयं न दग्धः सम्भ्रमार्थत्वाच गतशब्दस्य पुनः पुनरुचा- छठें छट्टेणं अणिखित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं रणम् / इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन, दयै- भावेमाणे विहरइ। तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि करसत्वाद्भगवतः / यच सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोन करिष्यति, पढमाए पोरिसीए एवं जहा गोयमसामीतहेव आपुच्छहा तहेव० तद्वीतरागत्वेन,लब्ध्यनुपजीवकत्वादवश्यभाविभावत्वाद्वेत्यवसयमिति / जाव उच्चणीयमज्झिम० जाव अडमाणे हालाहलाए कुंभकारीए (संखित्तविउलतेयलेस्स त्ति) सङ्क्षिप्ता अप्रयोगकाले अविपुला,प्रयो- कुंभकारावणस्स अदूरसामंते वीईवयइ / तए णं से गोसाले गकाले तेजोलेश्या लब्धि विशेषो यस्य स तथा (सणहाएत्ति) सनखया मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावयस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो गलन्ति सा णस्स अदूरसामंते वीईवयमाणं पासइ / पासइत्ता एवं वयासीसनखेत्युच्यते ।(कुम्मासपिंडियाए त्ति) कुल्माषा अर्द्धस्विन्ना मुगादयः, एहि ताव आणंदा ! इओ एग महं उवमियं णिसामेइ। तएणं से माषा इत्यन्ये (वियडासएणं ति) विकटं जलं,तस्याशयः आश्रयो वा आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव स्थानं विकटाशयो विकटाश्रयः / तेन अमुं च प्रस्तावाचुलुकमाहुर्वृद्धाः हालाहलाए कुंभकारीए कुंभकारावणे जेणे व गोसाले (जाहे य मो त्ति) यदा च स्मो भवामो वयम् / (अनिप्फण्णमेव त्ति) मंखलिपुत्ते,तेणेव उवागच्छइ। तए णं से गोसाले मंखलिपुत्ते मकारस्याऽऽगमिकत्वादनिष्पन्न एव (वणस्सइकाइयाओ पउपरिहारं आणंदं थेरं एवं वयासी-एवं खलु आणंदा ! इतो चिरातीताए परिहरति त्ति) परिवृत्य परिवृत्य मृत्वा यस्तस्यैव वनस्पतिशरीरस्य अद्धाए केईउच्चावया वणिया अत्थ-त्थी अत्थलुद्धा अत्थगवेसी परिहारः परिवर्तः,परिवर्तवाद इत्यर्थः। (आयाए अवक्कमणे ति) आत्मना अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए णाणाविहविउपादावेवोपदेशमपक्रमणमपसरणम्। (भ०) लपणियभंडमायाय गहाय एग महं अगामियं अणो हियं तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णया कयाई इमे छिण्णावायं दीहमद्धं अडविं अणुप्पविट्ठा। तएणं तेसिंवणियाणं छ दिसाचरा अंतियं पाउन्भवित्था।तंजहा-साणे तं चेव सव्वं० तीसे अगामियाए अणोहियाए छिण्णावा-याए दीहमद्धाए अडवीए जाव अजिणे जिणसह पगासमाणे विहरइ। संणो खलु गोयमा ! किंचिदेसं अणुप्पत्ता णं समाणं से पुव्वगहिए उदए अणुपुट्वेणं गोसाले मंखलिपुत्ते जिणे जिणप्पलावी० जाव जिण-सदं परिभुज्जमाणे परिभुज्जमाणे खीणे / तए णं से वणिया खीणोदगा पगासमाणे विहरइ : गोसाले णं मंखलिपुत्ते अजिणे जिण- समाणा तण्हाए परिन्भवमाणा अण्ण-मण्णे सद्दावेंति / प्पलावी० जाव पगासमाणे विहरइ / तए णं सा महई महालिया सद्दावेंतित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अहं इमीसे महव्वपरिसा जहा सिवे० जाव पडिगया।तएणं सावत्थीएणयरीए अगामियाए० जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं सिंघाडग० जाव बहुजणो अण्णमण्णस्स० जाव परूवेइजे णं से पुटवगहिए उदए अणुपुदेणं परिभुजमाणे परिभुजमाणे देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी विहरइ,तं खीणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमी से अगामियाए० मिच्छा / समणे भगवं महावीरे एवमाइक्खइ०,जाव परूवेइ। जाव अमवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तए एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली णामं मंखे चि कट्ट अण्णमण्णस्स अंतिए एयमट्ठ पडि सुणे ति / पिता होत्था। तएणं तस्स मंखस्स एवं तं चेव सव्वं भाणियव्यं० पडिसुणे तित्ता तीसे अगामियाए० जाव अडवीए उदगस्स जाव अजिणे जिणप्पलावी जिण्णसई पगासमाणे विहरइ। तं सवओ समंता मग्गणगवेसणं करेंति / उदगस्स सव्वओ णोखलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी० जाव विहरइ; समंता मग्गणगवेसणं करेमाणे एगं महं वणखंडं आसार्देति ! गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी विहरई। समणे | किण्हं किण्होभासं० जाव णिकुरुंवभूयं पासादीयं० जाव भगवं महावीरे जिणे जिणप्पलावी० जाव जिणसई पगासमाणे पडिरूवं ; तस्स णं वणखंडस्स गं बहुमज्झदेसभाए एत्थ विहरइ / तए णं गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमढें | णं महेगं वम्मीयं आसा-ति / तस्स णं वम्मियस्स चत्ता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy