SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ गोसालग १०१६-अभिधानराजेन्द्रः भाग-३ गोसालग रिवपुओ अन्मुग्गयाओ अभिणिसडाओ तिरियं सुसंपग्गहियाओ अद्दे पणगद्धरूवाओ पणगद्धसंठाणसंठियाओ पासादीयाओ० जाव पडिरूवाओ। तएणं से वणिया हट्टतुट्ठा अण्णमण्णं० जाव सद्दावेंति। सद्दावेंतित्ता एवं वयासी-खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए० जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वणखंडे आसादिए,किण्हे किण्होभासे / इमस्स णं वणखंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादीए। इमस्स णं वम्मीयस्स चत्तारि वपुओ अब्भुग्गयाओ० जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीय-स्स पढमं वप्पिं भिंदित्तए,अवियाइउरालं उदगरयणं अस्सा-दिस्सामो। तए णं ते वणिया अण्णमण्णस्स अंतियं एयमटुं पडिसुणेति पडिसुणेतित्ता तस्स वम्मीयस्स पढमं वप्पिं भिंदेंति / तेणं तत्थ अच्छं पत्थं जचं तणुयं फालियवण्णाभं उरालं उदगरयणं आसादेंति। तए णं ते वणिया हट्ठतुट्टा पाणियं पिवंति। पिवंतित्ता वाहणाई पजेति। पजेतित्ता भावणाई भरेंति। भरेंतित्ता दोच्चं पि अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेंहि इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए उराले उदगरयणे अस्सादिए,तं सेयं खलु देवाणुप्पिया! अम्ह इमस्स वम्मीयस्स दोच्च पि वप्पं भिंदित्तए, एत्थ उरालं सुवण्णरयणं अस्सादेस्साओ। तए णं ते वणिया अण्णमण्णस्स अंतियं एयमटुं पडिसुणेति / पडिसुणे-तित्ता तस्स वम्मीयस्स दोच्चं पि वप्पं भिंदंति। तत्थ अच्छं जचं तावणिज्जं महत्थं महाघं महरिहं उरालं सुवण्णरयणं अस्सादेति / तए णं ते वणिया हद्वतुट्ठा भायणाई भरेति / भरेंतित्ता पवहणाइं भरेंति। भरेंतित्ता तचं पि अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया? अम्हे इमस्स धम्मीयस्स पढमाए वप्पाए भिण्णाए उराले उदगरयणे अस्सादिए,दोचाए वप्पाए भिण्णाए उराले सुवण्णरयणे अस्सादिए / तं सेयं खलु देवाणु-प्पिया ! तचं पि वप्पं मिंदित्तए,अवियाई इत्थ उरालं मणिरयणं अस्सादेस्सामा / तए णं ते वणिया अण्णमण्णस्स अंतियं एयमढे पडिसुणेति / पडिसुणेतित्ता तस्स वम्मीयस्स तचं पि वप्पं भिंदंति। तेणं तत्थ विमलं णिम्मलं णित्तलं णिक्कलं महाचं महत्थं महरिहं उरालं मणिरयणं अस्सादिति। तए णं ते वणिया हट्ठतुट्ठा भायणाई भरेंति / भरेंतित्ता पवहणाई भरेति / भरेंतित्ता चउत्थं पि अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए उराले उदगरयणे अस्सादिए। दोचाए वप्पाए भिण्णाए उराले सुवण्णरयणे अस्सादिए / तचाए वप्पाए भिण्णाए उराले मणिरयणे अस्सादिए। तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स चउत्थं पि वप्पं मिंदित्तए,अवियाइं इत्थ उत्तमं महग्धं महत्थं महरिहं उरालं वइररयणं अस्सादेस्सामो। तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए णिस्सेयसिए हियसुहणिस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए उराले उदगरयणे० जाव तच्चाए वप्पाए भिण्णाए उराले मणिरयणे अस्सादिए। तं होउ अलाहि पज्जत्तं णे,एसा चउत्थी वप्पा मा मिजउ,चउत्थी णं वप्पा सउवसग्गा यावि होज्जा / तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामगस्स० जाव हियसुहणिस्सेसका-मगस्स एवमाइक्खमाणस्स० जाव परूवेमाणस्स एयमढे णो सद्दहति० जाव णो रोयंति / एयमढें असद्दहमाणा० जाव अरो-एमाणा तस्स वम्मीयस्स चउत्थं पि वप्पं मिंदंति। तेणं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजणिगरप्पगासं रत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुड्कुडिलजडुलकक्खडविकङफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमें तघोसं अणागलियचंडतिव्वरोसं समुहं तुरियं चवलं धमंतं दिट्ठिविसं सप्पं संघटुंति। तए णं से दिट्टिविससप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरूत्ते० जाव मिसिमिसेमाणे सणियं सणियं उढेइ / उट्टेइत्ता सरसरसरस्स वम्भीयस्स सिहरतलं दुरूहइ / दुरूहइत्ता आदिचं निब्भाइ / निब्भाइत्ता ते वणिए अणिमिसाए दिट्ठीए सव्वओ समंता सममिलोएंति / तए णं ते वणिया दिह्रिविसेणं सप्पेणं अणमिसाए दिट्ठीए सव्वओ समंता समभिलोया समाणा खिप्पामेव सभंडमत्तोवगरणमायाए एगाहचं कूडाहचं भासिरासीकया यावि होत्था / / [ जहा सिवे ति] शिवराजर्षिचरिते [ महया अमरिसं ति ] महान्तममर्षम[ एवं चावित्ति] एवञ्चेति प्रज्ञापकोपदीमानकोपचिह्नम्,अपीति समुचये [ महं उवमियं ति ] मम संबन्धि,महद्वा विशिष्टमौपम्यमुपमादृष्टान्तमित्यर्थः / [ चिरातीताए अद्धाए त्ति] चिरमतीते काले [उच्चावय त्ति ] उचावचा उत्तमानुत्तमाः / [ अत्थत्थि त्ति ] द्रव्यप्रयोजनाः / कुत एवमित्याह [अत्थयुद्ध त्ति ] द्रव्यलालसाः,अत एव [ अत्थ गवेसि त्ति ] अर्थगवेषिणोऽपि / कुत इत्याह [ अत्थकंखिय त्ति ] | प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः / अप्राप्तार्थवि-षयसञ्जाततृष्णाः / यत एवमत एवाह "अत्थगवेसणयाए 'इत्यादि। (पणियभंडे त्ति) पणितं व्यवहारः, तदर्थ भाण्ड,पणितं वा क्रयाणक,तद्रूपं भाण्ड, नतुभाजनमिति पणितभाण्डम्। (सगडीसागडेणति) शकट्यो गन्त्रिकाः,शकटानां गन्त्रीविशेषाणां
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy