________________ गोसालग १०१७-अभिधानराजेन्द्रः भाग-३ गोसालग तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए “गोसाला ! एस णं तिलथं-भए णिप्पजिस्सइ,णो सा उसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्त- णिप्पजिस्सइ," तं चेव पञ्चायाइस्संति, तं णं मिच्छा, इमं च स्स सरीरस्स किंचि आवाहं वा वावाहं वा छविच्छेदं वा अकी- णं पचक्खमेव दीसइ / एस णं तिलथंभए णो णिप्पण्णे रमाणं पासित्ता सा उसिणं तेयलेस्संपडिसाहरइ / पडिसाहरइत्ता अणिप्पण्णमेव,ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उदाइत्ता णो मम एवं वयासी से गयमेयं भगवं!,गयगयमेयं भगवं !,तए णं से एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला गोसाले मंखलिपुत्ते ममं एवं वयासी-किं णं भंते ! एस जूयासि- पञ्चायाता / तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं ज्जातरए तुब्भे एवं वयासी-"से गयमेयं भगवं ! गयगयमेवं / वयासी-तुमणं गोसाला! तदा ममं एवं आइक्खमाणस्स० जाव भगवं !"तएणं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी- एवं परूवेमाणस्स एयमढे णो सद्दहसि, णो पत्तियसि,णो तुमं णं गोसाला ! वेसियायणं बालतवस्सिं पासइ / पासइत्ता रोयसि,एयमढें असद्दहमाणे अपत्तियमाणे अरोएमाणे मम ममं अंतियाओ सणियं सणियं पञ्चोसक्कइ पचोसक्कइत्ता जेणेव पणिहाय अयं णं मिच्छावादी भवउ त्ति कट्ट ममं अंतियाओ वेसियायणे बालतवस्सी,तेणेव उवागच्छइ / उवागच्छइत्ता सणियं सणियं पचोसक्कइ। पच्चोसक्कइत्ता जेणेव से तिलथंभए वेसियायणं बालतवस्सिं एवं वयासी-"किं भवं मुणी मुणिए, तेणेव उवागच्छइ / उवागच्छइत्ता० जाव एगंतमंते एडे सि, उदाहु जूयासेज्जायरए ?" / तए णं से वेसियायणे बालतवस्सी | तक्खणमेत्तं गोसाला! दिव्वे अब्भवद्दलए पाउन्भूए। तए णं से तव एयमटुंणो आढाइ,णो परिजाणइ,तुसिणीए संचिट्ठइ। तए दिव्वे अब्भवद्दलए खिप्पामेव तं चेव० जाव तिलथंभगस्स एगाए णं तुमं गोसाला! वेसियायणं बालतवस्सिं दोच्चं पितचं पि एवं तिलसंगलियाए सत्त तिला पञ्चायाता। तं एस णं गोसाला ! से वयासी-"किं भवं मुणी० जाव जूयासेज्जायरए ?"| तए णं से तिलथं भए णिप्पण्णे ,णो अणिप्पण्णमेव / ते य सत्त वेसियायणे वालतवस्सी तुम दोचं पि तचं पि एवं वुत्ते समाणे | तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स आसुरूत्ते० जाव पच्चोसक्कइ / पच्चोसक्कइत्ता तव वहाए सरीरगं एगाए तिलसंगलियाए सत्त तिला पञ्चायाता। एवं खलु गोसाला! तेयलेस्सं णिसिरइ। तएणं अहं गोसाला! तव अणुकंपणट्ठयाए वणस्सइकाइयाओ पउट्टपरि-हारं परिहरंति। तएणं से गोसाले वेसियायणस्सवालतवस्सिस्स सा य तेयपडिसाहरणट्टयाएएत्थ | मंखलिपुत्ते ममं एवमाइक्ख-माणस्स० जाव परूवेमाणस्स णं अंतरा सीयलियं तेयलेस्सं णिसिरामि० जाव पडिहयं एयमढे णो सद्दहति / णो सद्दह-तित्ता एयमढे असद्दहमाणे० जाणित्ता तव सरीरगस्स किंचि आवाहं वा वावाहं वा छविच्छेदं जाव अरोएमाणे जेणेव से तिलथं--भए तेणेव उवागच्छइ / वा अकीरमाणं पासित्ता सा उसिणं तेयलेस्सं पडिसाहरति / / उवागच्छइत्ता ताओ तिलथंभयाओ तं तिलसंगलियं खुडति। पडिसाहरतित्ता ममं एवं वयासी-“से गयमेयं भगवं!,गयगय-. खुड्डित्ता करयलं सि सत्त तिले पप्फोडेइ। तए णं तस्स मेयं भगवं !" / तए णं गोसाले मंखलिपुत्ते ममं अंतियाओ एय- गोसालस्स ते सत्त तिले गणेमाणस्स अयमेयारूवे अब्भत्थिए० मटुं सोचा णिसम्म भीए० जाव संजायभए ममं एवं वयासी- जाव समुप्पज्जित्था-एवं खलु सव्वजीवा वि पउट्टपरिहार कहि णं भंते ! संखित्तविउलतेयलेस्से भवइ ? / तए णं अहं परिहरंति। एसणं गोयमा ! गोसालस्स मंखलिपु-तस्स पउद्दे। गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-जे णं गोसाला! एगाए एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छटुं छटेणं आयाए अवक्कमणे पण्णत्ते / तए णं से गोसाले मंख-लिपुत्ते एगाए अणिक्खेत्तेणं तवोकम्मेणं उड्ड वाहाओ पगिज्झिय पगिज्झि-- सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छठें छटेणं उर्ल्ड य० जाव विहरई; से णं अंतो छह मासाणं संखित्तविउलते- वाहाओ पगिज्झिय पगिज्झिय० जाव विहरहातएणं से गोसाले उलेस्से भवइ / तए णं से गोसाले मंलिपुत्ते ममं एयमटुं सम्म मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउल-तेयलेस्से जाए। विणएणं पडिसुणेइ। तएणं अहं गोयमा ! अण्णया कयाइ गोसा- (पाणभूयजीवसत्तदयट्याए त्ति) प्राणादिषु सामान्येन या दया सैवार्थः लेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ णयराओ सिद्धत्थगाम प्राणादिदयार्थः,तद्भावस्तत्ता,तथा,अथवाषट्पदिका एव प्राणाना णयरं संपट्ठिए विहाराए,जाहे यमो तं देसं हव्वमागया,जत्थर्ण मुच्छ्रसादीनां भावात्प्राणाः,भवनधर्मकत्वाद्भूताः, उपयोगलक्षणत्वासे तिलथंभए। तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी- जीवाः,सत्त्वोपपेतत्वात्सत्त्वाः,ततः कर्भधारयः, तदर्थतायै, चशब्दः पुनरर्थः / तुब्भे णं भंते ! तदा ममं एवं आइक्खह०,जाव एवं परूवेह- | (तत्थेवत्ति) शिरःप्रभृतिक(भिवंमुणी मुणिए त्ति) किंभवान् मुनिस्तपस्वी