________________ गोसालग १०१६-अभिधानराजेन्द्रः भाग-३ गोसालग वष (ततुवायसाल त्ति) कुविन्दशाला (अंजलिमउलियहत्थ ति) अञ्जलिना मुकुलितौ मुकुलाकारी कृतौ हस्तौ येन स तथा। (दव्वसुद्धेणं ति) द्रव्यमोदनादिकं,शुद्धमुद्रमादिदोषरहितं यत्र दाने तत्तथा,तेन, (दायगसुद्धेणं ति) दायकः शुद्धो यत्राऽऽशंसादिदोषरहितत्वात् तत्तथा, तेन,एवमितरदपि (तिविहेणं ति) उक्तलक्षणेन त्रिविधेन,अथवा त्रिविधेन कृतकारितानुमतिमेदेन,त्रिकरणशुद्धेन मनोवाक्कायशुद्धेन। (वसुहारा बुट्ट त्ति) वसुधारा द्रव्यरूपा धारा वृष्टाः (अहो दाणं ति) 'अहो' शब्दो विस्मये,(कयत्थे णंति) कृतार्थः कृतस्वप्रयोजनः / (कयलक्खणे त्ति) कृतफलवल्लक्षण इत्यर्थः / (कया णं लोय त्ति) कृतौ कृतशुभफलौ, अवयवे समुदायोपचारालोको इहलोकपरलोकौ (जम्मजीवियफले त्ति) जन्मनो जीवितव्यस्य च यत्फलं तत्तथा (तहारूवे साहुसाहुरूवे त्ति) तथारूपे तथाविधे,अविज्ञातव्रतविशेष इत्यर्थः / साधौ श्रमणे साधुरूपे साध्वाकारे (धम्मंतेवासि त्ति) शिल्पादिग्रहणार्थमपि शिष्या भवन्तीत्यत उच्यते-धर्मान्तेवासी। (खजगविहीए त्ति) खण्डखाद्यादिलक्षणभोजनप्रकारेण (सव्वकामगुणिएणं ति) सर्वे कामगुणा अभिलाषाविष-- यभूता रसादयः संजाता यत्र तत्सर्वकामगुणितं,तेन (परमण्णेणं ति) परमान्नेन क्षैरेय्या (आयामेत्थ त्ति) आचामितवान्,तबोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यम् (सभिंतरवाहिरिए त्ति) सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा,तत्र (मग्गणगवेसणं ति) अन्वयतो मार्गणं,व्यतिरेकतो गवेषणं, ततश्च समाहारद्वन्द्वः / (सुई व त्ति) श्रुयत इति श्रुतिःशब्दः,तां चक्षुषो किलादृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणम् / (खुइं व ति) क्षवणं क्षुतिः,छीत्कृतं,ताम् / एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता (पउत्तिं वत्ति) प्रवृत्तिं वार्ताम् (साडियाओ त्ति) परिधानवस्वाणि (पडियाओ त्ति) उत्तरीयवस्वाणि / क्वचिद् “भंडियाओ ति"दृश्यते। तत्र भण्डिका रन्धनादिभाजनानि (माहणे आयामेइ ति) शाटकादीनर्थान् ब्राह्मणान् लम्भयति,शाटकादीनान् ब्राह्मणेभ्यो ददातीत्यर्थः / (सउत्तरो? ति) सह उत्तरोष्टेन सोत्तरोष्ठसस्मश्रुकं यथाभवतीत्येवं (मुड ति) मुण्डनं कारयति नापितेन (पणियभूमीए त्ति) पणितभूमौ भाण्डविश्रामस्थाने,प्रणीतभूमौ वा मनोज्ञभूमौ (अभिसमण्णागए त्ति) मिलितः। (एयमट्ठ पडिसुणेमिति) अभ्युपगच्छामि,यचैतस्याऽयोग्यस्थाप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतया वाऽनागतदोषानक्गमादवश्यंभावित्वाचैतस्यार्थस्येति भावनीयमिति / (पणियभूमिए त्ति) पणितभूमेरारभ्य, प्रणीतभूमौ वा मनोज्ञभूमौ,विहृतवानिति योगः। (अणिचजागरियं ति) अनित्यचिन्तां,कुर्वन्निति वाक्यशेषः / (पढमसरयकालसमयंसि ति) समयभाषया मार्गशीर्षपौषौ शरदभिधीयते / तत्र प्रथमशरत्कालसमये मार्गशीर्ष (अप्पयुटिकायसि ति) अल्पशब्दस्याभाववचनत्वादविद्यमा-- नवर्षे इत्यर्थः / अन्येतु “अश्वयुक्कार्तिको शरत्" इत्याहुः। अल्पवृष्टि-- कायत्वाच तत्राऽपि विहरता न दूषणमितिः,एतच्चासङ्गतभिव, भगवतो- | ऽप्यवश्यं पर्युषणाकर्तव्यत्वेन पर्युषणकल्पेऽभिहितत्वादिति। (हरियगरेरिजमाणे त्ति) हरितक इति कृत्वा (रेरिजमाणं त्ति) अतिशयेन राजमान इत्यर्थः / (तएणं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासि त्ति) इह यद्भगवतः पूर्वकाल-प्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरकालं तदेकादिक वचनमुत्कल-मित्येवमभिग्रहग्रहणस्य सम्भाव्यमानत्वेन न विरुद्धमिति (तिलसंग-लियाए ति) तिलफलिकायाम् / (ममं पणिहाय त्ति) मा प्रणिधाय मामाश्रित्यायं मिथ्यावादी भवत्विति विकल्पं कृत्वा / (अब्भवहलए त्ति) अभ्ररूपं वारो जलस्य दलकं कारणमभ्रवाईलकम् (पतणतणाए त्ति) प्रकर्षण तणतणायते गर्जतीत्यर्थः / (नचोदगं ति) नात्युदकं यथा भवति (नातिमट्टियं ति) नातिकर्दम यथा भवतीत्यर्थः / (पविरलप-प्फुसियं ति) प्रविरलाः प्रस्पृशिका विपुषो यत्र तत्तथा (रयरेणुविणासणं ति) रजो वातोत्पाटितं व्योमवतिरेणवश्व भूमिस्थितपांशवस्तदुपशमि-कम् / (सलिलोदगवासं ति) सलिलाः शीतादिमहानद्यस्तासामिव यदुदकं रसादिगुणसाधात् तस्य यः सलिलोदकवर्षोऽतस्तम्। बद्धमूले त्ति] बद्धमूलः सन्। [तत्थैव पतिलिए त्ति] यत्र पतितस्त्रैव प्रतिष्ठितः।[भ०] तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुम्मगामे णयरे तेणेव उवागच्छामि। तएणं तस्स कुम्मगामस्स णयरस्स बहिया वेसियायणे णामं वालतवस्सी छटुंछट्ठणं अणिक्खित्तेणं तवोकम्मेणं उड़े वाहाओ पडिज्झिय पडिज्झिय सूराभिमुहं आयावणभूमीए आयावेमाणे विहरइ / आइचतेयतवियाओ से छप्पदीओ सव्वओ समंता अभिणिस्सवेंति पाणभूयजीवसत्तदयट्ठयाए,एयं णं पडियाओ पडियाओ तत्थेव भुजो भुजो पचोरुभइ / तए णं से गोसाले मंखलिपुत्ते वेसियायणं बाल-तवस्सिं पासइ। पासइत्ता ममं अंतियाओ सणियं सणियं पचो-सक्कइ। पचोसक्कइत्ताजेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छद। उवागच्छइत्ता वेसियायणं बालतवस्सिं एवं वयासीकिं भवं मुणी मुणिए,उदाहुजूयासेज्जायरए ? तएणे से वेसियायणे वालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमटुंणो आढाइ,णो परिजाणइ,तुसिणीए संचिट्ठइ / तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं दोच्चं पि एवं वयासी-किं भवं मुणी मुणिए० जाव सेजायरए ? तए णं से वेसियायणे बालतवस्सी गोसालेणं मंखलिपुत्तेणं दोचं पि तचं पि एवं वुत्ते समाणे आसुरुत्ते० जाव मिसिमिसेमाणे आयावणभूमीओ पच्चो-सक्कइ। पच्चोसक्कइत्ता तेयासमुग्धाएणं समोहणइ समोहणइत्ता सत्तट्ठपयाई पचोसक्का पच्चोसक्कइत्ता गोसालस्समंखलिपुत्तस्स बहाए सरीरगं तेयं णिसिरइ / तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्ठयाए वेसियायणस्स बालतवस्सिस्समाउसिणतेयलेस्सा तेय पडिसाहरणट्टयाए,एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं णिसिरामि,जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सा उसिणतेयलेस्सा पडिहया।