________________ गोसालग १०१५-अभिधानराजेन्द्रः भाग-३ गोसालग मणं उवसंपज्जित्ता णं विहरामि / तीसे णं णालिंदा बाहिरियाए ___ ममं तिक्खुतो आयाहिणं पयाहिणं० जावणमंसित्ता एवं वयासीअदूरसामंते एत्थ णं कोलाए णामं सण्णिवेसे होत्था। सण्णि-- तुम्भे णं भंते ! ममं धम्मायरिया,अहं णं तुम अंतेवासी। तए वेसवण्णओ-तत्थ णं कोलाए सण्णिवेसे बहुले णामं माहणे णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमटुं पडिसुणेमि। परिवसइ अड्ढ० जाव अपरिभूए रिउव्वेय० जाव सुपरिणिहिए तएणं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पणि-यभूमीए यावि होत्था। तए णं से बहुले माहणे कत्तियचाउम्मासियपाडि- छवासाइं लाभं अलाभं सुहं दुक्खं सकारमसक्कार वयंसि विउलेणं महुघयसंजुत्तेणं परमण्णणं माहणे आयामेत्था। पच्चणुभवमाणे अणिचजागरियं विहरित्था। तएणं अहं गोयमा ! तए णं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतुवाय- अण्णया कयाई पढमसरयकालसमयं सि अप्पवुट्टिकायंसि सालाओ पडिणिक्खमामि / पडिणिक्खमामित्ता णालिंदा बाहि- गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ णयराओ कुम्मरियं मझं मज्झेणं णिग्गच्छामि। णिग्गच्छामित्ता जेणेव कोल्लाए गाम णयरं संपट्ठिए विहाराए। तस्स णं सिद्धत्थगामस्स णयरसण्णिवेसे उच्चणीय० जाव अडमाणे बहुलस्स माहणस्स गिहं स्स कुम्मगामस्स य णयरस्स य अंतरा एत्थ णं महं एगे तिलअणुप्पवितु। तए णं से बहुले माहणे ममं एजमाणं तहेव० जाव थंभए पत्तिए पुप्फिए हरियगरेग्जिमाणे सिरीए अईव अईव ममं विउलेणं महुघयसंजुत्तेणं परमण्णेणं पडिलामिस्सामीति उवसोभेमाणे उवसोभेमाणे चिट्ठइ। तएणं से गोसाले मंखलितुढे,सेसं जहा विजयस्स० जाव बहुले माहणे बहु०। तए णं से पुत्ते तं तिलर्थमं पासइ / पासइत्ता ममं वंदइ,णमंसइ,वंदित्ता गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे णमंसित्ता एवं वयासी-एस णं भंते ! तिलथंभए किं णिप्पजिणयरे सभिंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं स्सइ,णो णिप्पजिस्सइ?एएय सत्त तिलपुप्फजीवा उद्दाइत्ता करेइ। ममं कत्थ वि सुई वा खुइं वा पउत्तिं वा अलभमाणे उद्दाइत्ता कहिं गच्छिहिंति,कहिं उववजिहिंति / तए णं अहं जेणेव तंतुवायसाला,तेणेव उवागच्छइ / उवागच्छइत्ता गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! एस णं साडियाओ य पाडियाओ य कुंडियाओ य वाणहाओ य तिलथंभए णिप्पजिस्सइ,णो णो णिप्पजिस्सइ,एए य सत्त चित्तफलगं च माहणे आयामेइ / आयामेइत्ता सउत्तरोष्टुं मुंडं तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथमगस्स्स करेइ / करे इत्ता तंतुवाय-सालाओ पडिणिक्खमइ / एगाए तिलसंगलियाए सत्त तिला पञ्चायातिस्संति / तए णं से पंडिणिक्खमइत्ता णालिंदंबाहिरियं मज्झं मज्झेणं णिग्गच्छइ। गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमलृ णो सहणिग्गच्छइत्ता जेणेव कोल्लागसण्णि-वेसे तेणेव उवागच्छद। हति,णो पत्तियति,णो रोएइ,एयमढे असद्दहमाणे अपत्तियमाणे उवागच्छइत्ता तए णं तस्स कोल्लागस्स सण्णिवेसस्स बहिया अरोएमाणे ममं पणिहाय अयं णं मिच्छावादी भवउत्ति कट्ट मर्म बहुजणो अण्णमण्णस्स एवमाइक्खइ० जाव परूवेइ-“धण्णे अंतियाओ सणियं सणियं पच्चोसक्कइ / पचोसक्कइत्ता जेणेव से णं देवाणुप्पिया ! वहुले माहणे,तं चेव० जाव जीवियफले तिलथंमगं सलेल यायं चेव उप्पाडेइ। उप्याडेइत्ता एगंते एडेइ। बहुलस्स माणस्स बहु०" तए णं तस्स गोसालस्स एडेइत्ता तक्खणमेत्तं च गोयमा ! दिव्वे अब्मवद्दलए पाउन्भूए। मंखलिपुत्तस्स बहुजणस्स अंतियं एयमटुं सोचा णिसम्म तएणं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाए,खिप्पामेव अयमेयारूवे अब्भत्थिए० जाव समुप्पज्जित्था / जारिसियाणं | विजुयाइ,खिप्पामेव णचोसगं णातिमट्टियं पविरलपप्फु सियं मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवओ } रयरेणुविणासणं दिव्वसलिलोदगं वासं वासई / जेणं से तिलमहावीरस्स इड्डी जुत्ती जसे वले वीरिए पुरिसक्कारपर-झमे लद्धे | थंभए आसत्थवीसत्थए पचायाए बद्धमूले तत्थेव पतिहिए। ते पत्ते अभिसमण्णागएणो खलु अत्थितारिसियाणं अण्णस्स कस्स य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता तस्सेव तिलथंभगवि तहारूवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती० जाव स्स एगाए तिलसंगलियाए सत्त तिला पचायाया। परक्कमे लद्धे पत्ते अभिसमण्णागए। तं णिस्सं-दिद्धं णं एत्थं (पढम वासं ति) विभक्तिपरिणामात्प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे धम्मायरिए धम्मोवएसएसमणे भगवं महावीरे भविस्सतीति कट्ट (निस्साए त्ति) निश्राय निश्रां कृत्वा (पढमं अंतरावासं ति) विभक्तिकोल्लागसण्णिवेसस्स सब्मिंतरबाहिरिए ममं सव्वओ समंता परिणामादेव प्रथमे अन्तरमवसरोवर्षस्य वृष्टयंत्रासावन्तरवर्षः / अथवामग्गणगवे सणं करेइ / ममं सवओ० जाव करे-माणे | ऽन्तरेऽपि जिगमिषितक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो कोलागसण्णिवे सस्स बहिया पणियभूप्रीए मए सद्धिं / विधीयते सोऽन्तरावासो वर्षाकालः, तत्र (वासंति) वर्षासु वासश्वातुअभिसमण्णागए / तए णं से गोसाले मंखलिपुत्ते हट्टतुटे | मासिकमवस्थानं वर्षावासः, तमुपागत उपाश्रितः (दोचं वासंति) द्वितीये