________________ गोसालग १०१४-अभिधानराजेन्द्रः भाग-३ गोसालग द्धत्थमिय०" इह यावत् करणादेवं दृश्यम्-"रिद्धत्थमियसमिद्धे पमुइयजणजाणवए०" इत्यादि। व्याख्या तु पूर्ववत् / (चित्तफलगहत्थगए त्ति) चित्रफलकंहस्ते गतं यस्य स तथा। (पाडिएवं ति) एकमात्मानं प्रति प्रत्येकं,पितुः फलकाद्भिन्नमित्यर्थः / (अगारवासमज्झं वसित्त त्ति) अगारवासं गृहवा समध्युष्याऽऽसेव्य। (एवं जहा भावणाए त्ति) आचारद्वितीयश्रुतस्कन्धस्या पञ्चदशे अध्ययने। अनेन चेदं सूचितम् - "समत्तपइण्णेनाहं समणो होहं अम्मापियरम्मि जीवंते त्ति समाप्ताभिग्रह इत्यर्थः / “चिचा हिरणं चिचा सुवण्णं चिचा बलमित्यादीति।"(भ०) तए णं अहं गोयमा ! पढमं वासं अद्धमासं अद्धमासेणं खममाणे अट्ठियगाम णिस्साए पढमं अंतरावासं वासावासं उवागए। दोचं वासं मासं मासेणं खममाणे पुव्वाणुपुट्विं चरमाणे गामाणुग्गामं दूइज्जमाणे जेणेव रायगिहे णयरे जेणेव नालिंदा वाहिरिया जेणेव तंतुवायसाला,तेणेव उवागच्छइ। उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिण्हामि / अहापडिरूवं उग्गहं उग्गिणिहत्ता तंतुवायसालाए एगदेसंसि वासावासं उवागए / तए णं अहं गोयमा ! पढम मासक्खमणं उवसंपञ्जित्ता णं विहरामि। तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुट्विं चरमाणे०जाव दूइज्जमाणे जेणेव रायगिहे णयरे जेणेव णालिंदा बाहिरिया जेणेव तंतुवायसाला,तेणेव उवागच्छइ। उवागच्छइत्ता तंतुवायसालाए एगदेसंसि भंडणिक्खेवं करेति। करेति ता रायगिहे णयरे उच्चणीय० जाव अण्णत्थ कत्थ वि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासमुवागए,जत्थेव णं अहं गोयमा ! / तए णं अहं गोयमा ! पढममासक्खमणपारणगंसि तंतुवायसालाए पडिणि- / क्खामि / तंतुवायसालाए पडिणिक्खमित्ता नालिंदा बाहिरियं मज्झं मज्झेणं जेणेव रायगिहे णयरे उच्चणीय० जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुप्पवितु।तएणं से विजए गाहोवई मम एजमाणं पासइ। पासइत्ता हट्टतुट्ठ० खिप्पामेव आसणाओ अब्भुटुंई। अब्भुट्टेइत्ता पादपीठाओ पचोरुभति। पचोरुभतित्ता पाययाओ उम्मुयइ। उम्मुयइत्ता एगसाडियं उत्त-रासंगं करेइ। करेइत्ता अंजलिमउलियहत्थे ममं सत्तट्ठपयाइं अणुगच्छइ / अणुगच्छइत्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ। करेइत्ता ममं वंदइ,णमंसइ,णमंसइत्ता ममं विउलेणं असणपाणखाइमसाइमेणं पडिलामिस्सामित्ति तुट्टे,पडिलाभे-माणे वि तुडे, पडिलामिते वि तुट्टे / तए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धणं दायगसुद्धेणं पडिग्गहसुद्धेणं तिविहेणं तिकरणसुद्धेणं दागेणं मए पडिलाभिए समाणे देवाउयं णिवद्धं,संसारए रित्तीकए,मिहंसि य से इमाइंपंच दिव्वाई पाउन्भूयाई। तं जहा- वसुहारा वुट्ठा 1 दसद्धवण्णे कुसुमे णिवातिते 2 चेलुक्खेवे कए 3 आहयाओ देवदुंदुभीओ४ अंतरा वियणं आगासे अहो दाणे 2 त्ति घुटे 5 / तए णं रायगिहे णयरे सिंघाडग० जाव पहेसु बहुजणो अण्णमण्णस एवमाइक्खइ० जाव एवं परूवेइ-धण्णे णं देवाणुप्पिए! विजए गाहावई,कयत्थे णं देवाणुप्पिए! विजए गाहावई, कयपुण्णे णं देवाणु प्पिया ! विजय गाहावई, कयलक्खणे देवाणुप्पिया ! विजय गाहावई, कया णं लोया देवाणुप्पिया ! विजयस्स गाहावइस्स,सुलद्धे णं देवाणुप्पिए ! माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स,जस्स णं गिहंसि तहारूवे साधुसाधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पाउन्भूयाई। तं जहा-वसुधारा वुट्ठा० जाव अहो दाणे दाणे घुट्टे,धण्णे णं कयत्थे कयपुण्णे कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स जस्स०।तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमट्ठ सोचा णिसम्म समुप्पण्णसंसए समुप्पण्णकोउहल्ले जेणेव विजयस्स गाहावइस्स गिहे,तेणेव उवागच्छइ। उवाग-च्छइत्ता विजयस्स गाहावइस्स गिहंसि वसुहारंसि वुर्हि दसद्ध-वण्णं कुसुमं णिवडियं,ममं च णं विजयस्स गाहावइस्स गिहाओ पडिणिक्खममाणं पासइ। पासइत्ता हट्ठतुट्टे जेणेव ममं अंतिए, तेणेव उवागच्छइ / उवागच्छइत्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ। करेइत्ता ममं वंदइ,णमंसइ,णमंसइत्ता ममं एवं वयासी-तुब्भे णं भंते / ममं धम्मायरिया,अहं णं तुब्भं धम्मतेवासी। तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमद्वं णो आढामि,णो परिजाणामि,तुमिणीए संचिट्ठामि / तए णं अहं गोयमा! रायगिहा ओणयराओ पडिणिक्खमामि,पडिणिक्खमामित्ता णालिंदं वाहिरियं मज्झं मज्झेणं जेणेव तंतुवायसाला, तेणेव उवागच्छामि / उवागच्छामित्ता दोचं मासक्खमणं उक्संपज्जित्ता णं विहरामि। तएणं अहं मासक्खमणपारण-गंसि तंतुवायसालाओ पडिणिक्खमामि। पडिणिक्खमामित्ता णालिदं वाहिरियं मज्झं मज्झेणं जेणेव रायगिहे णयरे जाव अडमाणे आणंदस्स गाहावइस्स गिहं अणुप्पविढे / तए णं से आणंदे गाहावई ममं एन्जमाणं पासइ / पासइत्ता एवं जहे व विजयस्स,णवरं ममं विउलाए खजगविहीए पडिलामिस्सामीति तुट्टे,सेसं तं चेव०, जाव तच्चं मासक्खमणं उवसंपज्जित्ता णं विहरामि / तए णं अहं गोयमा। तच्चं मासक्खमणं पारणगंसि तंतुवायसालाओ पडिणिक्खमामि / पडिणिक्खमामित्ता तहेव० जाव अडमाणे सुदंसणस्स गाहावइस्स गिहं पवितु / तए णं से सुदंसणे गाहावई णवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति। सेसं तं चेव०,जाव चउत्थं मासक्ख