________________ गोल १०११-अभिधानराजेन्द्रः भाग-३ गोवरगाम | 3 उ०। सजाय' शब्दे वक्ष्यते) "जह अयगोलो धंतो ' प्रज्ञा०१ पद / गोलो | *गोलियायण-पुं० (गोलिकायन) कौशिकगोत्रविशेषभूते पुरुष, तदपजतुगोलः। सूचकत्वात्तस्य जतुगोलाध्मातोपमया भिक्षाग्रहणप्रतिपादके त्येषु च। स्था०५ठा०१उ०। द्रुमपुष्पिकाऽध्ययने,दश०। गोलियालिंग-न० (गोलिकालिङ्ग) अनेराश्रयविशेषे,जी०३ प्रति०। "जह जउगोलो अगणिस्स णातिदूरे ण यावि आसन्ने / गाली-स्त्री० (गौरी) “रस्य लो वा"।। 4 / 326 / इति चूलिकपैसकइ काऊण तहा,संजमगोलो गिहत्थाणं / / शाचिके रस्य स्थाने वा लः / पार्वत्याम्, “पनमथ पनय-पकुप्पितदूरे अणेसणाई, इयरम्मी तेण संकाई। गोलीचलनग्ग-लग्ग-पति-बिंब।" प्रा० 4 पाद। मन्थिन्याम,दे० ना० तम्हा मियभूमीए,चिट्ठिजा गोयरग्गओ।" दश०१ अ०। / २वर्ग। कन्दुके, सूत्र० 1 श्रु० 4 अ० 2 उ० / क्षेत्रभेदे,मण्डले,मदनकवृक्षे, | गोलेहणिया-पु० (गोलेहनिका) गोभिलेह्यमानायामुषभूमौ,नि० चू० वाच० / "होल गोल वसुलि ति,पुरिसं नवमालवे / " दश०७ अ01 आचा० / 'गोलेति देशविशेषापेक्षया कुत्सागर्भ पुरुषामन्त्रणम्। ज्ञा०१ गोलोम-पुं० (गोलोम) द्वीन्द्रियभेदे,जी०१ प्रति०। श्रु०६ अ० / दश० 1 देशीप्रसिद्धा नैछुर्यवाचकः / दश०७ अ०। गोलोमप्पमाण-त्रि० (गोलोमप्रमाण) प्रमाणविशेषे,गोलोमप्रमाणा अपि काश्यपगोत्रविशेषभूते पुरुषापत्यरूपे शाण्डिल्यादौ,स्था०७ ठा०। केशा न स्थापनीयाः / कल्प०६क्षण। साक्षिणि दे० ना०२ वर्ग। गोल-पुं० (गोल्ल) देशभेदे,यत्र चणकग्रामे चाणक्यो ब्राह्मणो जातः। आ० गोलक्खण-न० (गोलक्षण)६त०। गोःशुभाशुभसूचके चिहभेदे, वाच०।। म० द्वि०। आ० चू०। विम्बाफले,ज्ञा०१७०८ अ०। तत्प्रतिपादकशास्त्रे च / सूत्र०२ श्रु०२ अ०। गोल्लास-पुं० (गोल्लास) देशभेदे,यत्र चाणक्यो जातः / आ० क०। गोलग-पुं० (गोलक) वर्तुले पाषाणादिमये,अनु०। पिण्डे,सूत्र०२ श्रु०२ गोल्हा-स्त्री० (गोहा) विम्बाफले,आ० म०प्र०। विम्ब्याम्,दे० ना० अ०। औत्पत्तिक्यामुदाहरणम् / आ० म०द्वि० / मणिके, आलि 2 वर्ग जरिके,गुडे च,गन्धरसे,कलाये,विधवायाःजारजे पुत्रे,वाच०। गोव-पुं० स्वी० (गोप) गां भूमि वा पाति रक्षति / पा-कः / जातिभेदे, गोलगोलच्छाया-स्त्री० (गोलगोलच्छाया) गोलैबहुभिर्मिलित्वा स्त्रियां डीप् / ग्रामाधिकृते, भूरक्षके च। पुं०। गोष्ठाध्यक्षे च / वाच०। निष्पादित एको गोलः, स गोलगोलः, तस्य च्छाया गोलगोलच्छाया, गोरक्षके,उपा० अ०। आ० म०। आ० चू० / गोपायति,गुप अच् / गोलैर्बहुभिर्मिलित्वा निष्पादितस्यैकस्य गोलस्य छायायाम.चं० प्र० रक्षके,स्त्रियां गौरा० डीए / “शालिगोप्यो जगुर्यशः" उपकारके,त्रि०। 6 पाहु। वाच०। गोलच्छाया-(गोलच्छाया) गोलमात्रस्य छायायाम्,चं० प्र०६ पाहु० / गोवइ-त्रि० (गोपति) 6 त० / “पो वः” | 811 / 231 / इति पस्यः सू० प्र०। वः / प्रा०१ पाद। गवेन्द्र,ज्ञा०१ श्रु० अ० / गवां पशूनां पत्यौ शिवे, गोलपुंज-पुं० (गोलपुञ्ज)६त० / गोलोत्करे,सू०प्र०६ पाहु० / चं० प्र०। वृषे, भूमिपतौ,नृपे,श्रीकृष्णे,किरणपतौ सूर्य्य,स्वर्गपतौ शके,ऋषभनागोलपुंजच्छाया-स्त्री० (गोलपुञ्जच्छाया)लोगोत्करच्छायायाम,सू०प्र० मौषधे,वाच०। पाहु० / चं० प्र०। गोलवट्ट-त्रि० (गोलवृत्त) गोलवदृते,रा०। गोवग्ग-त्रि० (गोवर्ग) गवां समूहे, “एगं च णं महं सेयं गोवगं पासित्ताणं पडिबुद्धे / / 5 / / " स्था० 10 ठा० / आ० क०। गोलवट्टसमुग्गय--पुं० (गोलवृत्तसमुदगक) गोलकाऽऽकारे वृत्तसमुदगके, गोवत्तिअ-(गोव्रतिक) गोव्रतं येषामस्ति ते गोप्रतिकाः। औ०। गोचाभ०१० श०८ उ०। गोला-स्त्री० (गोदावरी) “गोणादयः" ||21174 / इति निपात नुकारिणि तपस्विनि,अनु० / ते हि वयमपि किल तिर्यक्षु वसाम इति नादोलादेशः / नदीविशेषे,प्रा०२ पाद / गवि,गोदावर्याम्,सामान्येन भावना भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति,स्थिताभिनद्याम्,संख्यायां च / दे० ना०२ वर्ग। स्तिष्ठन्त्यासीनाभिरुपविशन्ति,भुञ्जनाभिस्तद्वदेव तृणपत्रपुष्पफलागोलावलिच्छाया-स्त्री० (गोलावलिच्छाया) गोलानामवलिगोला दि भुञ्जन्ति / ततः "तह ते गावीहि समं,निग्गमपवेसणाह पकरंति। वलिः,तस्य छाया गोलावलिच्छाया / गोलपतिच्छायायाम,सू० प्र० भुंजंति जहा गावी,तिरक्खवासं विभावता॥१॥"अनु०। औ० / ग01 6 पाहु० / चं० प्र०। गोवय-न० (गोष्पद) गोः पदम् गावः पद्यन्ते यस्मिन् देशे वा। गोः पदगोलिय-पुं० (गोलिक) गुडकरके,व्य०६ उ० जाते गर्ते,गोपदप्रमाणे च / गोभिः सेवितदेशे,तदसेविते वनादौ च। प्रभा*गाडिक-त्रि० मथितविक्रयके,वृ० 1 उ०। सक्षेत्रस्थे तीर्थभेदे,वाच०। स्था०। गोलिया-स्वी० (गुटिका) वटिकायाम्,रा०। अनु०। *गोपद-न० / गोपदप्रमाणे गर्ते,स्था० 4 ठा० 4 उ०। *गोलिका-स्वी० / वृत्ताऽऽकृती बालक्रीडनोपकरणे,प्रव० 38 द्वार।। *गोवर-(देशी) करीबे,दे० ना०२ वर्ग। "तीए दासीएघडो गोलियाए भिन्नो,तंच अधिति करितिं दद्दण पुणरावत्ती गोवरग्गाम-पुं० (गोवरग्राम) मागधीये स्वनामख्याते ग्रामे,यत्रेन्द्रभूजाया ' दश०२ अ०। त्यादयो गणधरा उत्पन्नाः / गुव्वरग्राम इत्यपि। आ० क०। आ० चू०।