________________ गोयरणिसिज्जा १०१०-अमिधानराजेन्द्रः भाग-३ गोल गोयरणिसिज्जा-स्त्री० (गोचरनिषद्या) गोचरगतस्य निषदने,व्य० परवसगुणो अ चुण्णो,केवलगोरत्तणेऽवगुणा" // 1 // कल्प०७ क्षण। 10 उ०। गोधूमे,बृ० 1 उ०1 नि० चू०। गोयरप्पवेस-पुं० (गोचरप्रवेश) गोचरार्थ प्रवेशे,दश०५ अ०। गोरखर-पुं० (गौरखर) गौरवर्णगर्दभे, स च जात्यन्तरमेव,कच्छारण्यागोयरभूमि-स्त्री० (गोचरभूमि) भिक्षाचावीथ्याम्,भिक्षाचर्याविषये दावुत्पद्यमानो 'गोरखलेति भाषाप्रसिद्धः / प्रज्ञा०१पद। मार्गविशेषे,ध०२ अधि० / ताश्च षडष्टौ वा--"छव्यिहा गोयरचरिया गोरगिरि पुं० (गौरगिरि) श्वेतपर्वते, “गोरगिरि नाम पव्वतो,तस्स णिज्झरे पण्णत्ता / तं जहा-१ पेडा 2 अद्धपेडा 3 गौमुत्तिया 4 पतंगवीहिमा 5 सिवो,तं च एगो वंभणो,पुलिंदो य अच्चति"। नि० चू०१ उ०। संवुक्कावट्टा 6 गंतुं पञ्चागया०' / स्था०६ठा०। पं०व०। गोरमिग-न० (गौरमृग) गौरमृगचर्मनिष्पन्ने वस्त्रे,आचा०२ श्रु०५ अ० ___ अष्टचेमा: १उ०। "उजुग गंतुं पच्छागई य गोमुत्तिआ पयंगविही। गोरव-न० (गौरव) महासामन्तादिकृताभ्युत्थानादिप्रतिपत्ती,जं०३ पेडा य अद्धपेडा,अभितर बाहि संवुक्का॥१॥" वक्ष० / गमने च / गौरवशब्दो गमनपर्यायः। स्था०६ ठा०। ऋज्वी 1 गत्वा प्रत्यागतिः२गोमूत्रिका 3 पतङ्गवीथिः 4 पेटा 5 अर्द्धपेटा | गोरस-पुं० (गोरस) गवां रसो गोरसः व्युत्पत्तिरेवम्,प्रवृत्तिस्त्वेवम्६ आभ्यन्तरशम्बूका 7 बहिःशम्बूका 8 चेति। तत्र ऋज्वी--स्ववसते: गोमहीष्यादीनां दुग्धादिरूपे रसे,स्था० 4 ठा० 1 उ०। तक्रे बृ०१ उ० / ऋजुमार्गेण समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षाग्रहणेन पड्-ि सच शालनकेऽन्तर्भवति। प्रश्न०५ संब० द्वार। सू०प्र०ाव्य०। स्था० / क्तसमापने,ततो द्वितीयपङ्क्तो पर्याप्तेऽपि भिक्षाग्रहणेन ऋजुगत्यैव निव- 'आमगोरससंपृक्तद्विदलम्' इत्यत्र गोरसशब्देन किं व्याख्यातमस्तीति र्तने च भवति 1; गत्वा प्रत्यागतिस्तु-एकतौ गच्छतो द्वितीयपक्तौ च प्रश्ने,उत्तरम्-गोरसशब्देन दग्ध,दधि,तकं च त्रयमपि परम्परयाऽभिप्रत्यावर्तमानस्य भिक्षणे 2; गोमूत्रिका च-परस्पराभिमुखगृह- धीयमानमस्ति,योगशास्त्रवृत्तौ गोरसशब्दार्थो व्याख्यातो नास्ति।३३० पपङ्क्त्योर्वाक्त्येकगृहे गत्वा दक्षिणपडक्त्येकगृहे यातीत्येवंक्रमेण प्र०। सेन०३ उल्ला०। श्रेणिद्वयसमा-प्तिकरणे भवति 3; पतङ्गवतीथिश्चअनियतक्रमा 4; पेटागोरसविगइ-स्त्री० (गोरसविकृति) गोरसे विकृतयः,शरीरमनसोः प्रायो च-पेटाकारं चतुरस्र क्षेत्रं विभज्य मध्यवर्तीनि गृहाणि मुक्त्वा चतसृष्वपि विकारहेतुत्वात् / गोरसरूपासु विकृतिषु, "चत्तारि गोरसविगईओ दिक्षु समश्रेण्या भिक्षणे भवति 5; अर्द्धपेटा च-प्राग्वत् क्षेत्र विभज्य पण्णत्ताओ। तं जहा-खीरं दहिं सप्पिंणवणीअं।" स्था०४ ठा० 1 उ०। दिग्द्वयसंब-द्धगृहश्रेण्योर्भिक्षणे 6, अन्तःशम्बूका च-मध्यभागात् गोरहग-पुं० (गोरथक) कल्होडके.बृ०१ उ०। आचा० / त्रिवर्षबलीशङ्कावर्तगत्या भिक्षमाणस्य बहिर्निस्सरणे भवति ७,बहिः शम्बूका तु- वर्दे,सूत्र०१ श्रु० 4 अ०२ उ०। दश०। बहिर्भागात्तथैव भिक्षामटतो मध्यभागागमने भवतीति। 8 / ध०३ | गोरा-(देशी) लाङ्गलपद्धतौ,चक्षुपि,ग्रीवायां च / दे० ना०२ वर्ग। अधि० / 0 / पं० 20 / नि० चू०। गोरि-स्त्री० (गौरी) “स्वराणां स्वराः"|| 41238 / प्रायोऽपभ्रंश गोयरि-स्त्री० (गोचरि) चतुर्मासकमध्ये "सक्कोसं जोअणं भिक्खाय- इत्यन्त्यह्रस्वत्वम्। गौरवर्णायां स्त्रियाम्,प्रा०४ पाद। रियाए गंतुंपडिनिअत्तए 'इत्युक्तं श्रीकल्पसूत्रे,एतदनुसारेण चैत्यगुर्वा- | गोरिहर-न० (गौरीहर) स० द्वन्द्वः / “दीर्घहस्वी मिथो वृत्तौ"|११ दिवन्दनाद्यर्थ गन्तुं कल्पतेन वेति प्रश्ने,उत्तरम्-“भिक्खायरियाए' / / इति दीर्घस्य हस्वः / उमामहेश्वरे,प्रा०१पाद। इत्येतत्पदं चैत्यगुरुवन्दनाद्यर्थगमनस्योपलक्षणपरमवसीयते,आव- / गोरी--स्त्री० (गौरी) गौर-डीए / प्रा० / गौरवर्णस्त्रियाम्, “गारी गायइ श्यकहारिभद्रयां द्विक्रियनिहवस्य शरत्काले नधुत्तरणपुरस्सरं गुरुवन्द- महुर" | प्रा०३ पाद / स्था०। अनु० / ज्ञा०। पार्वत्याम्,शिवपल्ल्याम्, नादिप्रवृत्तिर्नास्तीति। 56 प्र०। सेन०२ उल्ला०। प्रा० / को०। बलमातरि,बलकोट्टभा-याम्,उत्त० 12 अ० / कृष्णगोयवग्ग-पुं० (गोत्रवर्ग) गोत्रप्रकृतिसमुदाये,कर्म०२ कर्म०1 वासुदेवस्याष्टानामग्रमहिषीणां द्वितीयायाम्, साचारिष्टनेमेरन्तिके प्रव्रज्य गोयसुह-न० (गोत्रशुभ) उचैर्गोत्रे,दश०१०। सिद्धेति। अन्त०५ वर्ग। स्था०। कल्प० / महाविद्याभेदे “गोरी मणुन्ना गोयावरी-स्त्री० (गोदावरी) नासिकपुरसविधान्निर्गते पूर्वसमुद्रसंगते मणुनपुव्वगा।"आ० चू०१ अ०। कल्प०। बहुवचने “ईतः सेश्चाऽऽवा" नदीभेदे, “सच भण गोयावरि!,पुव्वसमुद्देण साहया संती।" व्य०२ उ०। / 8 / 3 / 28 / इति जश्शसोराकारः। 'गोरीआ' प्रा०३ पाद। गोयावइ-पुं० (गोत्रवादिन) ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवं | गोरेय-पुं० (गौरेय) वैताट्यपर्वतदक्षिणाविद्याधरश्रेणिव्यवस्थिते वादिनि, “एगे गोयावादी माणावादी 'आचा०१ श्रु०२ 103 उ०।। निकायभेदे, कल्प०७ क्षण। गोयावाय-पुं० (गोत्रवाद) गोत्रोद्धाटनेन वादे,यथा-काश्यपसगोत्रो | गोरोयणा-स्वी० (गोरोचना) गोभ्यो जाता रोचना हरिद्रा। स्वनाम-ख्याते वसिष्ठसगोत्रो वेति। सूत्र०१ श्रु०६ अ०। गन्धद्रव्ये,वाच०। गोपित्तजातायाम्,पञ्चा०४ विव०। गोर-त्रि० (गौर) अवदाते,ज्ञा०१श्रु०८ अ०।गौरवर्णयुक्ते वर्णभेदे,पुं०। | गोरंफीडी-(देशी) गोधायाम,दे० ना०२वर्ग। वाच० / “खारं लवणं 1 दहणं, हिमं च 2 अइगोरविग्गहो रोगी 3 / गोल-पुं० (गोल) वृत्तपिण्डे, (पुरूषदृष्टान्तेन गोलप्ररूपणा 'पुरि