________________ गोवलायण १०१२-अभिधानराजेन्द्रः भाग-३ गोसालग गोलावण-पुं० (गोवलायन) गोवलस्य गोत्रापत्ये,सू० प्र० 10 पाहु० / | गोवीही-स्त्री० (गोवीथी) गोसंज्ञके चतुर्भिर्नक्षत्रैरुपलक्षिते शुक्रादिमचं० प्र०। 0 / हाग्रहचारक्षेत्रभागे,स्था०६ ठा० / गोवल्ल-पुं० (गोवल्ल) गोवल्लस्य गोत्रापत्ये,पदैकदेशे पदसमुदायोपचा- | गोस-पुं० (गोस) प्रत्यूषसि,पं०व०२ द्वार / आव० / नि० चू० / रात् / “गोवल्लायते"जं०७ वक्ष०। प्रातःशब्दार्थे,व्य० 6 उ० / श्रा०। वोले,उष्णकाले,वाच०। प्रभाते, दे० गोवल्लायण-पुं० (गोवल्लायन) गोवलायर्ण' शब्दार्थे,सू० प्र०१० पाहु०। ना०२ वर्ग। गोवाड-म० (गोवाट) गोशालायाम् गोष्ठे,वाच०। स्था०। ति०। गोसराण-देशी-मुखे,दे०ना०२ वर्ग। गोवाल-पुं० (गोपाल) गां भूमि पशुभेदं वा पालयति। पालि-अण, उप० गोसंखी-पुं० (गोसखी) मागधीयगोवरग्रागवास्तव्ये आभीराधिपती, स० / नृपे,गोरक्षके,उत्त० 22 अ० / स्थविरसुस्थितप्रतिबुद्ध आ० म०प्र०। आ० क० / आ० चू01 प्रव०। शिष्ये,कल्प०८ क्रण / आ० म० / नृपप्रद्योतनपुत्रपालके,आ० चू० 4 गोसंधिय-पु० (गोसन्धित) गोपाले,आव० 6 अ०। अ० / "क्षत्रियाच्छूद्रकन्यायां,समुत्पन्नस्तु यः सुतः / स गोपाल इति गोसालग-पुं० (गोशालक) मङ्ख सुभद्राभ्यां गोबहुलब्राह्मणगोशालायां ज्ञेयो,भोज्यो विप्रैन संशयः॥ 1 // " इति पराशरोक्ते सङ्कीर्णजातिभेदे, जातत्वाद् गोशालकः / कल्प०२क्षण। स्वनामख्याते मङ्खलिपुत्रे श्रीवीवाच०। रशिष्ये, (स च प्रागभवे ईश्वरमुनिरासीदिति "इस्सर" शब्दे द्वितीयभागे गोवालगिरि-पुं० (गोपालगिरि) गोवर्द्धनगिरौ,ती०६ कल्प०॥ 645 पृष्ठे आवेदितम्) तेणं कालेणं तेणं समएणं सावत्थी णामं णयरी होत्था / गोवालय-पुं० (गोपालक) गोपालयति-पालि-वुल् / 6 त० 1 गोर- / क्षके, भूमिरक्षके च / वाच०। सूत्र०। वण्णओ-तीसे णं सवत्थीए णयरीए उत्तरपुरच्छिमे दिसिभाए, तत्थ णं कोट्ठए णामंचेइए होत्था ! वण्णओ-तत्थ णं सावत्थीए गोवाली-स्त्री० (गोपाली) लताभेदे,प्रज्ञा०१ पद। गोविंद-पुं० (गोपेन्द्र) योगशास्त्रकृति,यो० वि०। स्वनामख्याते वाच णयरीए हालाहला णामं कुंभकारी आजीवियउवासिया परिवकेन्द्र,यो० वि०ाल०।पं० 20 / “गोविंदाणं पि नमो,अणुओगविउल सइ अड्डा० जाव अपरिभूया,आजीवियसमयंसि लद्धट्ठा गहि यहा पुच्छियट्ठा विणिच्छियट्ठा अट्टमिंजपेमाणुरागरत्ता अयमाधारणिंदाणं / णिचं खंतिदयाणं,परूवणे दुल्लमिंदाणं / / 1 / / " नं०। उसो ! आजीवियसमए अ8, अयमढे परमट्टे,सेसे अणढे त्ति गोविन्द-पुं० / छन्दया प्रव्रज्यया प्रव्रजिते स्वनामख्याते शाक्यभक्ते आजीवियसमएणं अप्पाणं भावेमाणी विहरइ। तेणं कालेणं तेणं प्राप्तबोधे,स्था० 10 ठा०। व्य० / तत् कथा चैवम्-कश्चिद् गोविन्दनामा समएणं गोसाले मंखलिपुत्ते चउवीसवासपरियाए हालाह-लाए शाक्यमतभक्तो जिनागमरहस्यग्रहणार्थं कपटेन यतीभूय आचार्याणां कुंभकारीए कुं भकारावणं सि आजीवियसंघसंपरिडे पार्श्वे सिद्धान्ताध्ययनं कुर्वाणस्तेनैवाधीयमानसूत्रेण परिणामविशुद्धि आजीवियसमएणं अप्पाणं भावेमाणे विहरइ। प्रादुर्भावात्सम्यक्त्वं प्राप्य साधूभूत्वा सूरिपदं प्राप्त इति तं०।व्य०।पं० "तेणं' इत्यादि / (मंखलिपुत्ते ति) मखल्यभिधानमपुत्रः। भा० / कर्मस्तवटीकाकारके देवनागसूरिशिष्ये च / जै० इ० / सूर्य- (चउवीसवासपरियाए ति)। चतुर्विशतिवर्षप्रमाणप्रव्रज्यापर्यायः। शिवपूत्र्याः सूर्यश्रिया भर्तरि स्वनामख्याते ब्राह्मणे,महा०१चू० / विष्णौ तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णया कयाई इमे च / को०। स्या०। ("सुसढ" शब्देऽस्य कथा) छ दिसाचरा अंतियं पाउन्भवित्था / तं जहा-साणे,कणंदे, गोविंदणिज्जुत्ति-स्त्री० (गोविन्दनियुक्ति) दर्शनप्रभावके स्वनामख्याते कणियारे अच्छिंदे,अग्गिदेसायणे,अजुणे,गोमायुपुत्ते / तएणं प्रमाणग्रन्थे,नि० चू०११ उ० / बृ०। आ० चू०। तत्कृतिश्चैवम्-गोविन्दो ते छदिसाचरा अट्ठविहं पुथ्वगयं मग्गदसमं सएहिं मइदंसणेहिं नाम बौद्ध भिक्षुः स एकेन जैनाचार्येण अष्टादश वारान् वादे पराजितः णिजूहिति।सएहिं मइदंसणेहिं णिहितित्ता गोसालं मंखलिपुत्तं चिन्तितवान-यावदेषां सिद्धान्तस्वरूपं न जानामि तावन्न शक्नोमि उवट्ठाइंसु।तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिजेतुमिति तस्येवाचार्यस्यान्तिके सामाथिकादिपठनच्छलेन सर्व श्रुतं / मित्तस्स केणइ उल्लोयमेत्तेणं सत्वेसिं पाणाणं सव्वेसिं भूयाणं जग्राह,ततस्तत्प्रभावाज्ज्ञानावरणापगमे सम्यक्त्वपरिणतात्मा व्रत- सव्वेसिं जीवाणं सव्वेसिं सत्ताणं इमाई छ अणइक्कमणिजाई माददे,पश्चाद् गोविन्दनियुक्तिनामकं दार्शनिकग्रन्थं चक्रे / नि० चू० वागरणाइं वागरइ। तं जहा-लाभ,अलाभ,सुहं,दुक्खं,जीवियं, 11 उ०। मरणं / तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महाणिमित्तस्स गोविंददत्त-पुं० (गोपेन्द्रदत्त) स्कन्दनाचार्यस्थ सतीर्थ्य ,व्य०३ उ०। केणइ उल्लोयमेत्तेणं सावत्थीए णयरीए अजिणे जिणप्पलावी गोविय-त्रि० (गोपित) रक्षिते,नि० 3 वर्ग / सूत्र० / ऐरवतवर्षे जाते अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असव्वण्णु कुलकरे ,ति०। सव्वण्णुप्पलावी अजिणे जिणसदं पगासमाणे विहरइ / तए णं गोवी-(देशी) बालायाम्,दे० ना०२ वर्ग। सावत्थीए णयरीए सिंघाडग० जाव पहेसु बहुजणो अण्णमण्णस्स गोवीय-(देशी) अजल्पाके,दे० ना० 2 वर्ग। एवमाइ-इक्खइ० जावएवं परूवेइएवं खलु देवाणुप्पिया! गोसाले