________________ गोयरचरिया 1003 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया वेसमाणे सेसं तं चेव० जाव परिट्ठवियव्वे सिया। एवं० जाव दसहिं पिंडे हिं उवनिमंतेजा, णवरं एगं आएसो ! अप्पणा मुंजाहि, नव थेराणं दलयाहि, सेसं तं चेव० जाव परिद्ववियव्ये सिया। निग्गंथं च णं गाहावइकुलं० जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेजा-एगं आउसो ! अप्पणा पडिभुंजाहि, एग थेराणं दलयाहि, से य पंपडिगाहेज्जा तहेव० जाव तं नो अप्पाणा परिभुजे जा, नो अण्णे सिं दावए , सेसं तं चेव० जाव परिट्ठावियव्वे सिया, एवं जाव दसहिं पडिग्गहेहं, एवं जहा पडिग्गहवज़व्वया मणिया, एवं गोच्छगरयहरणचोल पट्टगकंवललट्ठीसंथारगवत्तव्वया भाणियव्वा० जाव दसहिं संथारएहिं उवनिमंतेज्जा० जाव परिट्ठवियव्वे सिया। निर्ग्रन्थः पुनर्गृहपतिकुलं गृहिगृहम् (पिंडवायपडियाए त्ति) पिण्डस्य पातो भोजनस्य पात्रे गृहस्थानिपतनं, तत्र प्रतिज्ञा ज्ञानं बुद्धिः, पिण्डपातप्रतिज्ञा, तथा पिण्डस्य पातो ममपात्रे भवत्विति युद्धयेत्यर्थः। (उवनिमंतेज्जत्ति) भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिध्यादित्यर्थः। तत्र च ‘‘एगमित्यादि" (से य त्ति) स पुनर्निर्ग्रन्थः। (तं ति) स्थविरपिण्डम् (थेराय से त्ति) स्थविराः पुनस्तस्य निर्ग्रन्थस्य (सियत्ति) स्युभवन्तीत्यर्थः / (दावए ति) दद्याद्दापयेद्वा, अदत्तादानप्रसङ्गाद् गृहपतिना हि पिण्डोऽसौ विवक्षितस्थ विरेभ्य एव दत्तो नान्यस्मै इति (एणते त्ति) जनालोकवर्जिते (अणावाए त्ति) जनसम्पातवर्जिते (अचित्ते त्ति) अचेतनाऽचेतनमात्र एवेत्यत आह-(बहुफासुए त्ति) बहुधा प्रासुक बहुप्रासुक, तत्रानेन चाऽचिरकालकृते विस्तीर्णे दूरावगाढे त्रसप्राणबीजरहिते चेति गृहीतं द्रष्टव्यमिति। (से य ते त्ति) स च निर्गन्धस्तौ स्थविरपिण्डौ (पडिग्गाहेज त्ति) प्रतिगृह्णीयादिति / निर्गन्थप्रस्तावादिदमाह-"निग्गंथ च णं" इत्यादि। भ०८ श०६ उ०। (ग्लानं प्रति विशेष: 'गिलाण' शब्देऽस्मिन्नेव भागे 864 पृष्ठे गतः)(गोचरचर्यायामकृत्य प्रतिसेव्याऽऽलोचना 'आलोयण' शब्दे द्वितीयभागे 422 पृष्ठे, स आराधको विराधको वेति 'आराहग'ब्दे द्वितीयभागे 377 पृष्ठे, आराधना च 'आराहणा' शब्दे द्वितीयभागे 386 पृष्ठे द्रष्टव्या) (55) गोचर भोजनविधिमाहसिया य गोरग्गगओ, इच्छेज्जा परिभोत्तु। कोट्ठगं भित्तिमूलं वा, पडिलेहिंत्तणं फासुयं // 2 // स्यात्कदाचिद्गोचराग्रगतो ग्रामान्तरं भिक्षां प्रविष्ट इच्छोत्परिभोतुं पानादिपिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं शून्यवट्टमठादि, भित्तिमूलं वा कुड्यैकदेशादि, प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन, प्रासुकं बीजादिरहितं चेति सूत्रार्थः / / 82|| तत्थ से मुंजमाणस्स, अद्वियं कंटओ सिया। तणकट्ठसक्करं चावि, अन्ने था वितहाविहं // 4 // तत्र कोष्ठकादौ 'से' तस्य साधो जानस्य अस्थि , कण्टको वा स्यात्, कथाञ्चित् गृहिणां प्रमाददोषात्, कारणगृहीते पृगल एवेत्यन्ये-, तृणकाष्ठशर्करादि चापि स्यात्, उचित भोजने अन्यद्वाऽपि तथाविधं वदरकर्कटकादिति सूत्रार्थः।।८४॥ तं उक्खिवित्तु न निखिवे, आसएणन छड्डए। हत्थेण य गहेऊणं, तं एगंतमवक्कमे ||5|| तदस्थ्यादि उक्षिप्य हस्तेन यत्र कृचिन्न निक्षिपेत्, तथाऽऽस्येन मुखेन नोज्झेत्, अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः।।८५॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिया। जयं परिट्ठवेज्जा, परिट्ठप्प पडिक्कते॥८६|| एकान्तमवक्रम्य, अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति , भावार्थः पूर्ववदेवेति सूत्रार्थः।।८६|| (56) गोचरादागमनम्। वसतिमधिकृत्य भोजन विधिमाहसिया य भिक्खू इच्छेजा, सिज्जमागम्म भुत्तुयं / सपिंडपायमागम्म, उंडुयं से पडिलेहिया / / 7 / / स्यात्कदाचित्तदन्यकारणाभवे सति भिक्षुरिच्छेत् शय्यां वसतिमागम्य परिभोक्तुम्। तत्राऽयं विधिः-सह पिण्डपातेन विशुद्धसमुदानेनाऽऽगम्य, वसतिमिति गम्यते, तर बहिरेवोन्दुकं स्थानं प्रत्युपेक्ष्य, विधिना तत्रस्थ: पिण्डपातं शोधयेदिति सूत्रार्थः / / 7 / / तत उर्द्धवम् - विणएणं पविसित्ता, सगासे गुरुणो मुणी। इरियावहियमायाय, आगओय पडिक्कमे ||5|| विशोध्य पिण्ड बहिर्विनयेन नैषेधिकी 'नमः क्षमाश्रमणोभ्यः' अञ्जलिकरणलक्षणेन, प्रविश्य, वसतिमिति गम्यते। सकाशे गुरोर्मुनि:, गुरुसमीपे इत्यर्थः। ईपिथिकीमादाय "इच्छामि पडिक्कमिउं इरियावहियाए'' इत्यादि पठित्वा सूत्रम्। आगतश्च गुरुसमीपं प्रतिक्रमेत्, कायोत्सर्ग कुर्यादिति सूत्रार्थः। (57) गोचरातिचारालोचनम् - आभोइत्ताण निस्सेसं, अइथारं जहक्कडं। गमणागमणे चेव, भत्ते पाणे च संजए || तत्र कायोत्सर्गे आभोगयित्वा ज्ञात्वा नि:शेषमतिचारं यथाक्रम परिपाट्या, केत्याह-गमनागमनयोश्चैव, गमने गच्छतः, आगमने आगच्छतो योऽतिचारः, तथा भक्तपानयोश्च, भक्ते पाने च योऽतिचार:, तं संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः।।८६॥ दश०५ अ०१ उ०। (अत्र कीदृक् स्थापयेद् भुञ्जीत वेति बहुविचारः परिवणा' शब्दे वक्ष्यते) वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा नि अणुन्नवित्तु मेहावी, पडिच्छन्नम्मि संवुडं। हत्थगं संपडजित्ता, तत्थ भुजिज संजए|८३॥ अनुज्ञाप्य सागरिकपरिहारतो टिश्रमणव्याजेन तत्स्वामिनमवग्रह, मेधावी साधुः, प्रतिच्छेन्न तत्र कोष्ठकादौ, सुवृत उपयुक्तः सन्साधु: ईर्याप्रतिक्रमणं कृत्या, तदनु हस्तकं मुखवस्त्रिकारूपम्, आदायेति वाक्यशेषः / संप्रमृज्य विधिना तेन कायं, तत्र भुञ्जीत संयतः, रागद्वेषावपाकृत्येति सूत्रार्थः।।१३।।