________________ गोयरचरिया 1002 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया कलमशाल्योदनं पयसा सह द्रव्यत उत्कृष्ट ग्राह्य, तदलाभेहान्या तावत् गृह्यते यावत् कोद्रवयुसम्। 'कोहवं चाउलय' / तत्राप्ययं विशेष क्रियतेयदुत-तदेव चाउलयं मृदु गृह्यते, तथा (तुप्पयरं ति) स्निग्धतरं तदेव चाउलयं गृह्यते, उक्तं द्रव्योत्गृकृष्टम्। इदानी क्षेत्रकालोत्कृष्ट प्रतिपादानायाऽऽ(जत्थ व जं अच्चियं दोसु) द्वया: क्षेत्रकालयो: यद्वस्तु यत्र पूजितं तत् तत्र गृह्यते / एतदुक्तं भवति-यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत् तत्र तस्मिन् क्षेत्रोत्कृष्टमुच्यते, तच्च ग्राह्य, तथा यद्वस्तुयस्मिन् काले कालोत्कृष्टमुच्यते। भावोत्कृष्ट पुनः नियुक्तिकारणैव व्याख्यातम्। उक्तं प्रसंगागतम्॥११८॥ इदानीं यदुक्तमाचार्यादीनां गृहीतं सद्यथोद्वरति, तथा प्रतिपादयन्नाहलाभे सइ संघाडो, गिण्हइ एगो ए इयरहा सव्वे / तस्सऽप्पणो य पज्जत्तगेण्हणे होइ अइरेगं ||116 / / यदि तस्मिन्क्षेत्रे घृतादीनां स्वभावेनैव लाभोऽस्ति, ततस्तस्मिन्काले सति आचार्यार्थमेक एव संघाटकः आयोग्यं गृह्णाति (इयरह त्ति) यदा तस्मिन् क्षेत्रे प्रायोवृत्त्या प्रायोग्यस्य लाभ:, तदा सर्व एव संघटकाः तस्याचार्यस्य आत्मनश्चार्थे, पर्याप्तग्रहणे सति अतिरिक्तं भवति, ततश्च तत् परिष्ठाप्यते इति॥११६ इदानीं 'गिलाण त्ति' व्याख्यानयन्नाहगेलन्नगहणनियम, नाणत्तोहासियं पि तत्थ भवे / ओहासियमुव्वरियं, विगिंचए सेसगं भुजं // 120 // ग्लानस्य यन्नियमेन प्रायोग्यग्रहणं, यदि परं नानात्वम् "ओभासित पि" प्रार्थितमपि तत् ग्लाने भवति, ग्लानार्थ प्रायोग्यस्य प्रार्थनमपि क्रियते, ततश्च ''ओभासित'' प्रार्थितं यत् ग्लानार्थं , पुनश्च यदुद्वरति, ततस्तद् विगिच्यते परित्यत्यते(सेसगं भुंजे त्ति) शेषं यदनवभासितम् अप्रार्थितम् उद्वरितं, तं भुजीत कश्चित्साधुरिति, प्राघूर्णकोऽपि आचार्यवद्ध्याख्यातो द्रष्टव्यः / / 120 / / इदानीं 'दुल्लभेत्ति'' व्याख्यानयन्नाहदुल्लहदव्वं व सिया, घयाइघूत्तूण सेसमुस्संति। थोवं देमि व गेण्हामि वेति सहसा भते अयरिं / / 21 / / दुर्लभद्रव्यं वा स्याद्भवेत् घृतादि, तद् गृहीत्वोपभुज्य च यच्छेषं तदुत्सति, एवं वा परिष्ठापनिका भवति / ('सहसदाणत्ति' व्याख्या 'परिट्ठवणा' शब्दे वक्ष्यते) ओघ०। (54) ग्लानार्थगृहीत्वा स्वयं नाश्नीयात्से एगतिओ साहारणं वा पिंडवायं पडिगाहेज्जा, ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ, तस्स तस्स खलु खद्धं दलयति, माइट्ठाणं संफासे, णो एवं करेजा, से तमायाए तत्थ गच्छेज्जा, पुव्वामेव आलोइज्जा-आउसंतो ! समणा! संति मम पुरे संयुया वा, तं जहा-आयरिए वा उवज्झाए वा पवत्ती वा थोरे वा गणी वा गणहरे वा गणावच्छेइया वा, अवियाई एतेसिं खलु खलु दाहामि, सेणेवं वयंतं परो वइजा-कामं खलु आउसो ! अहापजत्तं णिसराहि, जावइयं परो वयइ, तावइयं तावइयं णिसिरेज्जा, सव्वमेयं परो वयति, सव्वमेयं णिसिरेज्जा। से एगतिओ मणुण्णं भोयणजायं पडिगाहेत्ता पत्तेणं भोयणेणं पलिच्छादेति, मामेतं दातियं तं दट्टणं सयमातिए एवं आयरिए वा० जाव गणावच्छेइए वाणोखलु मे कस्स पि किंचि विदायव्यं सिया, माइट्ठाणं संफासे, णो एवं करेजा / से तमायाए तत्थ गच्छेज्जा 2 पुव्वामेव उत्ताणए हत्थे पडिग्गहं कट्ट इमं खलुत्ति 2 आलोएज्जा, णो किंचि वि णिगृहेजा, से एगतिओ अण्णयरं भोयणजायं पडिगाहेज्जा, भद्दयं 2 भोचा विवण्णं विरसमाहरति, माइट्ठाणं संफासे, णो एवं करेजा। "से" इत्यादि। स भिक्षुरेकतर: कश्चित्साधारणं बहूनां सामान्येन दत्तं वाशब्द: पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः / पिण्डपातं परिगृह्य तत्साधर्मिकननापृच्छय यस्मै रोचते तस्मै तस्मै स्वमनीषिकया (खद्धं खद्धति) प्रभूतं प्रभूतं प्रयप्रच्छति, एवंच मातृस्थानं संस्पृशेत्, तस्मान्नैवं कुर्यादिति / असाधारणपिण्डावातावपि यद्विधेयं तद्दर्शयति-"से इत्यादि।" स भिक्षुस्तमेषणीयं के वलवेषावाप्तं पिण्डमादाय तत्राचार्याधन्तिके गच्छेत् / गत्वा चैवं वदेत् यथा आयुष्मन् ! श्रमण ! सन्ति विद्यन्ते संस्तुता वा यदन्तिके अधीतं श्रुतं वा, तत्संबन्धिनो वा अन्यत्रावासितास्तांश्च स्वनामग्राहम् / तद्यथा-आचार्योऽनुयोगधरः, उपाध्यायोऽध्यापकः, प्रवृत्तिर्यथायोग वैयावृत्यादौ साधूनां प्रवर्तकः, संयमादौ सीदतां साधूनां स्थिरीकरणात् स्थविरः, गच्छाधियो गणी, यस्त्वाचार्यदेशीयो गुदियात् साधुगणंगृहीत्वा पृथग्विहरति स गणधरः / गणाच्छेदकस्तु गच्छकार्यचिन्तकः (अवियाइंति) एवमादीनुद्दि श्यैतद्वदेत् / यथा-अहनेतेभ्यो युष्मदनुज्ञया (खद्धंखद्धं ति) प्रभूत प्रभूतं दास्यामि / तदेवं विज्ञप्तः सन् आचार्यादिर्यावन्मात्र मनुजानीते तावन्तात्रमेव निसृजेद्दद्यात सर्वानुज्ञया सर्व वा दद्यादिति। किञ्च"से" इत्यादि सुगमम्, यावन्नैव कुर्यात् / यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तं पिण्डमादाय तत्राचार्याद्यन्तिकं गच्छेद, गत्वा च सर्वं यथावस्थितमेव दर्शयेत्, न किञ्चिदवगृहेत् प्रच्छादयेदिति। साम्प्रतमटतो मातृस्थानप्रतिषेधमाह- "से इत्यादि।" स भिक्षुरेकतर: कश्चिदन्तरद्वर्णाद्युपेतं भाजनजातं परिगृह्याटन्नेव रसगृध्नुतया भद्रकं भद्रकं भुक्त्वा यद्विवर्णमन्तप्रान्तादिकं तत्प्रतिश्रये समाहरत्यानयति, एव चमातृस्थान संस्पृशेत्, न चैवं कुर्यादिति।आचा०२ श्रु०१ अ०१० उ०। णिग्गंथं चणं गाहावइकुलं पिंडवायपडियाए अणुप्पविविट्ठ केइ दोहिं पिंडे हिं उवनिमंतेज्जा-एगं आउसो ! अप्पणा मुंजाहि, एगथेराणंदलयाहि, सेयतं पडिगाहेजा,थेरा य से अणुगवेसियव्वा सियस, जत्थेव अणुवगेसमाणे थेरे पासेज्जा, तत्थेव अणुप्पदायव्वे सिया, नो चेवणं अणुगवेसमाणे थेरे पासेञ्जा, तं नो अप्पणा मुंजेज्जा, नो अण्णेसिं दवए, अणावाए अचित्ते वहुफासुएथंडिल्ले पडिलेहित्तापरिमजित्ता परिट्ठवियव्वे सिया। निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविढं केइ तिहिं पिंडेहिं उवनिमंजतेन्जा-एगं आउसो ! अप्पाणा भुंजाहि, दो थेराणं दलयाहि, से य ते पडिगाहेज्जा, थेरा य अणुवा