________________ गोयरचरिया 1001 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भुंजति, तं च अरसं विरसंवा वि सव्वं भुंजे ण छड्डए, सूत्राभिहितं च कृतं भवति। "रसगेहि त्ति" अस्सव्याख्यासुब्मीदड्ढगजीहो, णेच्छति छातो वि भुजितुं इतरं / आवस्सएँ परिहाणी, गोयरें दीहो इ उज्झिणिया / / 372 / / इतरं दुभि ति लभंतो विसुभिभत्तणिमित्तं दीहं भिक्खायरियं अडति, सूत्तत्थमादिए सूतआवस्सएसु, परिहाणी भवति, दुडिभयरस उज्झिणिया परिट्ठावणिया। "अधिक्खाए त्ति' अस्य व्याख्यामणुण्णं भोयणज्जायं, मुंजताण तु एकतो। भुंजओ साहुभी सद्धिं, अधिक्खाए य वुबती॥३२८|| मनसो रुचित मनोज्ञा भोअणं, जातमिति प्रकारवाचकः, साधुभिः सार्द्ध भुञ्जितः जो अधिकतर खाए सो अधिक्खाओ भण्णए। जम्हा एते दोसातम्हा विधीऍ भुंजे, दिण्णम्मि गुरूण सेस रातिणिते। भुयति करंबे ऊण,एवं समता तु सव्वेसिं // 326 / / का पुण विही, जाए आयरियगिलाणवालवुड्डआदेसमादियाणं उक्कट्ठियं, पत्तेयगहियं वा दिण्णं, ससं मंणलिं रतिणिओ सुब्भिदव्वाविरोहेण, करवे तु मंडलीए भुजति , एवं सव्वेसिं समता भवति, एवं पुव्युत्ता दोसा परिहारिया भवति। ___ कारणओ परिहवेजावितियपदें दोण्णि दि वहू, मीसे व विगिचणारिहं होज्जा। अविगिंचणारिहे वा, जवणिज गिलाणमायरिए।।३३०।। पूर्ववत् कंठ। जं होज्ज अभोजं जं, चणेसियं तं विगिंचणरिहं तु / विसकय मंतकयं वा, दव्वविरुद्धं कतं वा वि॥३३१।। पूर्ववत्॥३३१॥ नि०चू०२ उ०। (52) अन्नगन्धःसे भिक्खू वा भिक्खुणी वा० जाव पविसमाणे से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अण्णरांधाणि वा पाणगंधाणि वा सुरभिगधाणि वा अग्घाय से तत्थ आसायवडियाए मुच्छिए गिद्धे गढिए अज्झोववण्णे अहो गंधो अहो गंधो णो गंधमाधाएजा 11 "से भिक्खू वा" इत्यादि। (आगंतारेसु वेति) पत्तनाद् यहिहषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा, पर्यावसथेष्विति भिक्षुकादिमठेषु चेत्येवमादिष्वन्नपानगन्धान् सरभीनाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितोऽध्युपपन्न: सन्नहो गन्धः, अहो गन्ध इत्येवमादरवान्न गन्धं जिवृक्षेदिति। आचा०२ श्रु०१ अत्र०८ उ01 (53) आचार्याद्यर्थ तुआयरिए य गिलाणे, पाहुणए दुल्लहे सहसदाणे। एवं होइ अजाया, इमा उ गहणे विही होइ॥११३।। कदाचित् कस्मॅिश्चित् क्षेत्रे आचार्यप्रायोग्यं दुर्लभ भवति, ततश्च सर्व एव सङ्घाटकाश्चार्याप्रायोग्यस्य ग्रहणं कुर्वन्ति / ततश्च तत् घृतादि कदाचित सर्व एव लभन्ते, ततश्च तदुद्वरति, अन्येषां च साधूनां पर्याप्तम्, एवमाचार्यार्थ गृहीतस्य शुद्धस्यापि परिज्ञापना भवतीति / तथा ग्लानार्थमप्येवं गृहीतं यदुद्वरति, प्राघूर्णकानामप्येवमेव, तथा दुर्लभलाभे सति सर्वैरेव सङ्घाटकैहीतमुदरतीति। तथा च-(सहसदाणे) अप्रतकित प्रचुरमुद्वरति, ततश्चैवं भवति, अजाताऽपरिष्वापनिका, तत्र वाऽऽचार्यादीनां ग्रहणेष्वयं विधिर्वक्ष्यमाणा भवतीति।।११३|| कश्चासाविति? अत आहजइ तरुणो निरुवहओ, भुंजइ सो मंडलीऍ आयरिओ। असहुस्स वीसगहण, एमेव य होइ पाहुणए // 114 // केचन एवं भणन्ति-यद्यसावाचार्यः तरुणो, निरुपहतपञ्चेन्द्रियश्च, ततः स्वल्पशो मण्डल्यामेव भुड्क्ते सामान्यम् / अथ 'असहू' असमर्थः, ततस्तस्य विष्वक् ग्रहणं प्रायोग्यस्य कर्त्तव्यम् / एवमेव प्राघूर्णकोऽपि विधिद्रष्टव्यः। यदि प्राघूर्णकः समर्थः, ततो नैव तत् प्रायोग्यस्य ग्रहणं कर्त्तव्यम्, अथासमर्थः ततः क्रियते इति। केचित्पुनरेवं भणन्ति। यदुतसमर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यम्॥११४|| यदुत एते गुणा भवन्तिसुत्तत्थथिरीकरणं, विणओ गुरुपूयणं बहूमाणे। भवइ य सडावड्डी, वुड्डी बलवद्धधं चेव // 115 / / आचार्यस्य प्रायोग्यग्रहणेन सूत्रार्थयो: स्थिरीकरणं भवति, यतो मनोज्ञाहारेण सूत्रार्थयोः सूखेनैव चिन्तयति, वाचाऽसक्तस्य अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यम्। तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति , गुरुपूजा कृता भवति सेहस्य च आचार्यकृते बहुमानः प्रदर्शितो भवतीति; अन्यथाऽसौ इदं चिन्तयति-यदुत न कश्चिदत्र गुरुर्नाऽपि लघुरिति, अतो विपरिणामो भवति / तथा प्रायो ग्यदानतश्च श्रद्धावृद्धिर्भवति, तथा वुद्धेर्बलस्य च वर्द्धनं कृतं भवति, तत्र महती निर्जरा भवतीति / / 11 / / एएहिं कारणेहिं उ, केइ सहुस्स वि वयंति अणुकंपा। गुरुअणुकंपाए पुण, गच्छे तित्थे य अणुकंपा / / 116|| एभिः पूर्वोक्तकारणैः कश्चित्समर्थस्यापि आचार्यस्यानुकम्पा कर्तव्या इत्येवं वदन्ति। यतः गुरोरनुकम्पया गच्छे तीर्थे चानुकम्पा कृता भवति; यतश्चैवमतः प्रायोग्यग्रहणं गुराः कर्त्तव्यमिति / / 116 / / कीदृशं पुनराचार्यप्रायोग्यं ग्राह्यमिति? अत आहसइ लाभे पुण दवे, खेत्ते काले य भावओ चेव। गहणं तिसु उक्कोसं, भावे जं जस्स अणुकूलं // 117|| सति विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावश्च उत्कृष्ट ग्राह्यम् / इदानीं नियुक्तिकारो व्याख्यानयन्नाह-(गहणं तिसु उक्कोस) ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्ट कर्त्तव्यम्, भावे यद्वस्तु यस्यानुकूलं तत् गृह्यते। इदानीं भाष्यकृव्याख्यानयति-तत्र द्रव्योत्कष्टतां प्रदर्शयन्नाहकलमोयणे तु पयसा, उक्कोसो हाणि कोदववुसो तु / तत्थ वि मिउ तुप्पयर, जत्थ व जं अनियं दोसु॥११८||