SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 1000 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया आयसंजमविराहणा पुव्वं कसायं पिवे, इतरं पुप्फ पच्छा। जो पुप्फ पुव्वं पिवे, कसायं परिट्ठवेति, तस्सिमे दोसा। गाहातम्मि य गिद्धो अण्णं णेच्छे अलभंतों एसणं पेल्ले। परिठाविते य कूडे, तसाण संगामदिह्रतो / / 317 // अच्छदवे गिद्धो अण्णं कसायं णेच्छति पातुं, तं कसायं परिहवेउं पुणो / वि हिंडतस्स सुत्तादिपलिमंथो, अच्छं अलभंतो वा एसणं पेलेज, आयविराहणादिया यबहुदोसा। कलुसे य परिट्ठविए कुडदोसा। जहाकूडे पाणिणो वज्झंति, तहा तत्थ विमच्छियादी पडिवज्झंति। अण्णे य तत्थ बेहवे पयंगा णिपतंति, पिवीलिगादिय संसजति, एवं बहुतसघातो दीसति। एत्थसंगामदिहतो-तत्थ कलुसे परिद्वविए मच्छियाओलग्गति, तेसिं घरकोश्ला धावंति, ताए वि मज्जारी, मजरीए सुणगो, सुणगस्स वि अण्णो सुणगो, सुणहणिमित्तं सुणहसामिणो कलहेंति, एवं पक्खापक्खीए संगामो भवति। जम्हा एते दोसा। तम्हाणोपुप्फ आदिए कसायं परिहवेति। इमा सामायारी-वसहिपालो अत्यंतो भिक्खागयसाहुआगमणं णाउ गच्छमासज्ज एक दो तिण्णि वा भायणे उग्गाहेति, तो जो जहा साधुसंधाडगो आगच्छति, तस्स तहा पाणभोयणाओ अच्छतेसु भायणेसु परिग्गालेति, एवं अच्छं पुढो कजति, कलुसं पि पुढो कजति,तं कसायं पुच्छा वा अपुच्छा वा पुव्वं पिवंति, तम्मिणिहिते पुच्छा पुप्फ पिवंति। पुच्छस्स इमे कारणा। गाहाआयरिऍ अभाविऍ पाणगट्ठता पादपोसधुवणट्ठा। होति य सुहं विवेगो, सुह आयमणं व सागरी पच्छा / 318 // आयरियस्स पाणाए आयमणाए, एवं अभाविए सेहस्स वि उत्तरकालं पाणछता,पायपोसं अपाणदारं,एतेसिंधुवणट्ठा, उच्चारियस्सय सुहं विवेगो कज्जति, ण कूडातिदोसा भवंति।सागारिए य आयमणादि सुहं कजति। गाहाभाणस्स कप्पकरणं, दट्टणं वहिआयमंतो वा। ओभावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं / / 316 / / अच्छं भायणकप्पकरणं भवति, वहले पुण इमे अहम्मतरा, असुचितरत्वात् अग्गहणं वा करेज, सर्वलोकपाषण्डधर्मातीता ह्येते अबाहाः, अणादरो वा अग्गहणं, दुविहं वोच्छेद करेज, तद्र्व्यान्यद्रव्योः, तद्र्व्यं पानकम्, अन्यद्रव्यं भक्तवस्त्रादि, अह वा तस्स साधो अन्नस्स वा साधो अववाएणं पुण परिहवेंति वि सुद्धो। जतो। गाहावितियपदें दोण्हि वि वहू ,मीसे व विगिं वणारिहं होइ। अविगिचणारिहे वा, जवणिज्जे गिलाणमायरिए॥३२०।। दो वि वहू-पुप्फ कसायं च णज्जति, जहा अवस्सं कायं परिवविज्जति, जइ वि तं पिजे ति ताहे तं न पिवंति, पुप्फ पिवंति, एस पत्तेयगहियाणं विही, अह मीसं गहियं, तत्थ गालिए पुष्पं बहुयं कसायं थोवं, तीहे तं परिवविधति, पुप्फ पिवंति, अहवा-कसायं विगिंचिणारिह होजा, / अणेसाणिज ति, ताहे परिद्वविञ्जति, अहवा-अविगिचणारिहं पि जं आयरियातीणं जावणिजं ण भवति, एवं परिट्ठावेंतो सुद्धो। विगिचणारिहस्स वक्खाणं इमं / गाहाजं होति अप्पयं जंच-पुणेसियं तं विगिचणरिहं तु। विसकत मंतकतं वा, दव्वविरुद्धं कतं वा वि॥३२१।। अपेय मजमांसरसादि, अणेसणीयं तु उग्गमादिदोसजुत्तं, अहवा अपेय इम पच्छ’ण -विससंजुत्तं, वसीकरणादिमंतेण वा अभिमंतियं, दव्वविरुद्धं जहा-खीरविलाणं। जे भिक्खू अण्णयरं भोयणजायं पडिगाहित्ता सुम्भिं सुम्भि मुंजइ दुभिं परिट्ठवेइ, परिट्ठवंतं वा साइजइ // 43 // सुभं सुब्भी, असुभं दुब्भी, शेषं पूर्ववत्। गाहावण्णेण य गंधेण य, रसेण फासेण जंतु उववेता। तं भोयणं तु सुभिं, तब्विवरीतं भवे दुभिं // 32 // जंभोयण वण्णगंधरसफासेहिं सुभेहिं उववेतं, तंसुभि भण्णति, इतरं दुभिं / अहवा गाहारसालमवि दुग्गंधि, भोयणं तु न पूतियं / सुगंधिमरसालं पि, पूइयं तेण सुटिभ तु // 323 / / रसेण उववेयं पि भोयणं दुभिगधंण पूजितं, दुब्भिमित्यर्थः / / अरसालं पि भोयणं सुभगंधजुत्तं, पूजितमित्यर्थः। गाहाघेत्तूण भोयणदुर्ग, पत्तेयं अहव एक्कतो चेव। जे सुमिं मुंजित्ता, दुन्भिं तु विगिचणं कुजा // 324 // सुभिं दुभिं च भोयणं एक्कतो पत्तेयं घेत्तुं जो साहू सुरिभ भोचा दुभिं परिट्ठवेति, तस्स मासलहु, इमे य दोसा सो आणा अणवत्थं, मिच्छत्तविराधणं तथा दुविधं / पावति जम्हा तेणं, दुन्भिं पुव्वेतरं पच्छा / / 325|| कंठा॥ इमे य दोसारसगेहि अधिक्खाए, अविधिमयंगालपक्कमे मायी। लोमे एसण वाघा-तो दिटुंतों अञ्जमंगूहिं॥३२६।। रसेसु गही भवति, अण्णसाहूहिंतो अहिगं खायति, भोयणपमाणातो, अहिंगं खायति, एगओ गहियस्स उद्धरित्तु सुभं खायति, इतरं छड्डुति, कागसियालगखइयकारगगेही, एवं अविही भवति, इंगालदोसोय भवति, रसगिद्धो गच्छे अधिति अलभंतो गच्छाओ पक्कमति, अपक्रमतीत्यर्थः / मायी-मंडलीए रसाल अलभंतो भिक्खागओ रसालं भोत्तुमागच्छति, भद्दकं भद्दक भाचा विवण्णं विरसमाहारतीत्यादिरसभोयणे लुद्धो एसणं पिपेल्लेति, एत्थ दिट्ठतो अजंमगू। जहा-"अज्जमंगू आयरिया बहुस्सुया बहुपरियारा मधुरं आगता, तत्थ सड्डेहिं धरिखंति, ता कालंतरेण ओसण्णा जाता, कालं काऊणंभवणवासी उववण्णो, साहुपडिवोहणट्ठा आगओ सरीरमहिमाए अद्धकत्ताए जीह णिल्लालेति। पुच्छिओ को भवं ? भणाति-अज्जमंगू हं / साधू सङ्काय अणुसासिउं गतो, एते दोसा। पडिपक्खे अज्जसमुद्दा, ते रसगेही भित्ता एक्कतो सव्वं मेलेएं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy