________________ गोयरचरिया 666 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया चित्परो गृहस्थ: (अभिहटु अंतो इति) अन्तः प्रविश्य, पतद्ग्रहे काष्टपट्टकादौ ग्लानाद्यर्थ खण्डादि याचमाने सति विड वा लवण खनिविशेषोत्पन्नमुद्भिज वालवणमाकराद्युत्पन्नं (परिभाएत त्ति) दातव्यं विभाव्य, दातव्यद्रव्यात् कश्चिदंशं गृहीत्वेत्यर्थः / ततो नि:सृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्च (आहचेति) सहसा प्रतिगृहीतं भवेत्, तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेत्, एतच्च ब्रूयात्अमुक ! इति वा, भगिनि ! इति या, एतच लवणादिकं त्वया जानता दत्तमुताऽजानता? एवमुक्तः सन् पर एवं वदेत्। यथा-पूर्व मया अजानता दत्तं, साम्प्रतं तु यदि भवता तेन प्रयोजनं, ततो दत्तमेतत्. परिभोगं कुरुध्वं, तदेव परैः समनुज्ञातं समनुसृष्टं सत्तासुकं, कारणवशात् अप्रासुकं वा भुञ्जीत० पिवेता / यच न शक्रोति भोक्तुं, पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनवत् विदध्यात्, एतस्य भिक्षोः सामर यमिति। आचा०२ श्रु०१ अ० उ०।दश। (46) वनस्पतिप्रतिष्ठितम् - से भिक्खूवा भिक्खुणीवा० जावसमाणे से जं पुणजाणेजाअसणं | वापाणं वाखाइमंवा साइमंवा वणस्सइक-यापतिट्ठियं तहप्पगारं असणं वा० 4 वणस्सइकायपतिट्ठियं अफासुयं अणेसणिज्जं लाभे संते णो पडिगाहेजा, एवं तसकाए वि॥ 'से भिक्खू वा' इत्यादि। स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयादनस्पतिकायप्रतिष्ठितं तं चतुर्विधमप्यारहारं गृह्णीयादिति। एवं त्रसकायसूत्रमपि नेयमिति। अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासंभव सूत्रेष्वेवायोज्याः / आचा०२ श्रु०१ अ०७ उ०। (वनीपकपिण्डोऽपि स्वस्थाने) (50) बह्वन्नग्रहणे तत्परिठापनम् - से भिक्खू वा भिक्खुणी वा बहुपरियावण्णं भायणजायं पडिगाहेत्तया बहवे साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंतिया परिट्ठवेति, माइट्ठाणं संफासे, णो एवं करेजा, से तमादाय तत्थ गच्छेजा, से पुव्वामेव आलोएज्जा-आउसंतो! समणा ! इमे मे असणे वा पाणे खाइमे वा साइमे वा बहुपरियावण्णे, तं भुजह च णं, से सेवं वदंतं परो वदेजाआउसंतो! समणा ! आहारमेयं असणं वा पाणं वा खाइमं वा साइमं जावतियं 2 परिसडइ, तावतियं 2 भोक्खामो वा, पेहामो वा, सव्वमेयं परिसडइ, सव्वमेयं भोक्खामो वा, पेहामो वा।। "से इत्यादि / स भिक्षुर्बहृदशनादिपर्यापन्नं लग्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राधूर्णकाद्यर्थं दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य तहुत्वाद्भोक्तुमसमर्थः। तत्रचसाधर्मिकाः सांभोगिका: समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः / इत्येतेषु सत्सु अदूरगतेषू वा ! तानानापृच्छ्य प्रमादितया पर्रिष्ठापयेत् परित्यजेत्, एवं च मातृस्थानं संस्पृशेत् नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद, गत्वा च पूर्वमेवालोकयेद्दर्शयेदेवं ब्रूयात्आयुष्मन् ! श्रमण ! ममैतदशनादि बहुपर्यापन्नं, नाहं भोक्तुमलमतो यूयं किं भुध्वम् ? तस्य चैवं वदतः स परो ब्रूयात्-यावन्मात्रं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे, पास्यामो या, सर्वं वा परिशटत्युज्यते तत्सर्व भोक्ष्योमहे पास्याम इति। आचा०२ श्रु०१ अ०६ उ० ('संथव' शब्दे संस्तववक्तव्यता। संसक्तव्याख्या संसत्त' शब्द) (51) सुरभिंगृह्णाति, असुरभिं परिष्ठापयतिसे भिक्खू वा भिक्खुणी वा० जाव समाणे अण्णयरं भायणजायं पडिगाहेत्ता सुन्भिं सुमि भोचा दुभिं दुन्भिं परिट्ठवेति, माइट्ठणं संफासे, णो एवं करेजा, सुठिभं वा दुभिं वा सव्वं भुंजे ण छडएज्जा / से भिक्खू वा भिक्खुणी वा० जाव समाणे अण्णयरं वा पाणगजायं पडिगाहेत्ता पुष्पं आविइत्ता कसायं परिट्ठवेति, माइट्ठाणं संफासे, णो एवं करेजा, पुप्फ पुप्फेति वा कसायं कसायेति वा सव्वमेयं मुंजेजा, णो किंचि वि परिट्ठवेजा / / "से" इत्यादि। स भिक्षुरन्यतरभोजनजातं परिगृह्य सुरभि 2 भक्षयेत्, दुर्गन्धं दुर्गन्धं वा परित्यजेद् / वीप्सायां द्विवचनम् / मातृस्थानं चैवं संस्पृशेत्, तच न कुर्यात्। यथा च कुर्यात्तदर्शयति-सुरभिंवा दुर्गन्धं वा सर्व भुञ्जीत, न परित्यजेदिति। एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेत पुष्पं, तद्विपरातं कषायं, वीप्सायां द्विवचनम्। दोषश्चानन्तरसूत्रयोराहारगाह्मात् सूत्रार्थहानि:, कर्मबन्धश्चेति। आचा०२ श्रु०१ अ०६ उ० जे मिक्खू अण्णयरं पाण्गजायं,पडिगाहितापुप्फ 2 आइयंति, कसाइयं 2 परिट्ठावइ, परिट्ठावंतं वा साइजइ॥४२॥ अन्यतरग्रहणात् अनेके पानका: प्रदर्शिता भवन्ति। खण्डकपानगुलसकरादालिम मुदिताचिंचादिपाने, जातग्रहअणात् प्रासुकं, पडीत्युपसर्गे, ग्रह आदाने, विधिपूर्वक गृहात्वा, पुप्फ णामअच्छं वण्णगंधरसफासेहिं पधाणं, कसायं स्पादिप्रतिलोमप्रधान, कषायं बहुलं कलुषमित्यर्थः / स्वसमयसंज्ञाप्रतिबद्धमिदं सूत्रम्। एवं करेंतस्स मासलहुं। एस सुत्तत्थो। __ अहुणा णित्तिगाहाजंगंधरसोवेतं, अच्छं व दवं तु तं भवे पुप्फं। जं दुडिभगंधमरस, कलुसंवा तं भवे कलुसं // 314|| कंठा। गाहाचित्तूण दोणि वि दवे पत्तेयं अहव एकतो चेव / जे पुप्फमादिइत्ता, कुन्ज कसाए विगिचणयं // 31 // दोणि वि-पुप्फ, कसायं च, एगम्मि वा भायणे, पत्तेगेसु वा भायणेसु पुप्फमा इत्ता, कसाए परिठ्ठवणं करेज, तस्स मासलहुं, इमे य दोसे पावेज। गाहा सो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं / पावति जम्हा तेणं, पुव्व कसाए-तरं पच्छा // 316 / /