SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 668 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया "वोच्छिन्नमडवं' पदंव्याख्यातिवुच्छिन्नम्मि मडवे, सहसरुगुप्पायउवसमनिमित्तं / दिद्वत्याई तं चिय, गिण्हंती तिविह मेसज्ज / / व्यवच्छिन्ने मडम्बे वर्तमानानां सहसा शूलविशूचिकादिका रुगुत्पद्येत तस्योपशमनिमित्त दृष्टार्थो गीतार्थः, आदिशब्दात सविनादिगुणयुक्तास्ते अनागतमेव तदेव द्रव्यं गृह्णन्ति, येनोपशमो भवति, तच्च भेषजं द्रव्यं त्रिविघं-वातपित्तश्लेष्मभेषजभेदात् त्रिप्रकारं ज्ञेयम् / बृ०५ उ०। जे भिक्खू पारियासिया पिप्पलिं वा पिप्पलिचुण्णं वा सिंगवेरचुण्णं वा० जाव पारियासियं विलं वा लोणं, उडिभयं वा लोणं आहारेइ, आहारंतं वा साइजइ / / 198|| पारियासियं णाम-रातो पज्जुसियं, अभिण्णा पिप्पली, सा एव सुहुमा भेदकता चुन्ना, एवं मिरीयसिंगवेराणं पि, सिंगवेर सुंठी, जत्थ विसए लोणं णत्थि, तत्थ उ सो उपञ्चति, तं विललोणं भन्नति, उभियं पुण सयंरुहं, जहा-सामुद्द सिंधवं वा, एवमादि परिवासितं आहारेंतस्स आणादी दोसा, चउगुरुंच। नि०चू०११ उ०॥ (46) बहिर्निर्हतम् - से मिक्खू वा भिक्खुणी वा से जं पुण जाणेजा-असणं वा पाणं वा खाइमं वा साइमं वा परं समुद्दिस्स वहिया णीहडतं परेहिं असमणुण्णायं अणिसिटुं अफासुयं० जाव णो पडिगाहेजा, तं परेहिं समणुण्णायं समणिसिटुं फासुयं लाभे संते० जाव पडिगाहेजा, एवं खलु तस्स भिक्खुस्स वा मिक्खुणीए वा सामग्गियं / / स पुनर्यदवंभूतमाहारजातं जानीयात् / तद्यथा-परं चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच परैर्यदिभवान् कस्मैचिद्ददाति तदा ददात्वित्येवमननुज्ञातं, न तु दातुर्वा स्वामित्वेनानिसृष्टं वा, तद्बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वानप्रतिगृह्णीयात्, विपरीतंतु प्रतिगृह्णीयादित्येतत्तस्य भिक्षो; सामर यमिति। आचा०२ श्रु०१ अ० अ० (47) भिलिङ्ग सूपो न ग्राह्य: - तत्थ से पुटवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पइ, से चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए // 3 // तत्थ से पुव्वागमणेणं पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे , कप्पइ से मिलिंगसूवे पडिगाहित्तए नो कप्पइ चाउलोदणे पडिगाहित्तए॥३४॥ तत्थ से पुय्वागमणेणं दो वि पच्छाउत्ताई,एवं नो से कप्पति दो वि पडिगाहित्तए, जे से तत्थ पुटवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुवागमणेणं पच्छाउत्ते से नो कप्पइ पडिगाहित्तए।।३।। "तत्थ'' इत्यादितः ''पडिगाहित्तए त्ति' यावत् सूत्रत्रयं सुगमम् / नवरम् (तत्थे त्ति) तत्र विकटगृहे वृक्षमूलादौ स्थितस्य साधोः (पुव्वागमणेणं ति) आगमनात्पूर्वकालं पूर्वायुक्तस्तन्दुलौदन: कल्पते, पश्चादायुक्तः (भिलिंगसूर्व ति) भिलिङ्ग सूपो मसूरदालिमषिदालि:, सस्नेहसूपो वा न कल्पते। अयमर्थः-तत्र य: पूर्वोयुक्तः साध्वागमात्पूर्वमेय स्वार्थ गृहस्थैः पक्तुमारब्धः, सकल्पते, दोषाभावात्। साध्वागमनान्तरं च य: पक्तुमारब्धः स पश्चादायुक्तः सन्नकल्पते, उद्गमादिदोषसंभवात्। एवं शेषालापकद्वयमपि भाव्यम् / 333(34) / (35) कल्प०६ क्षण। (पानकवक्तव्यता'पानक' शब्दे। मांसशब्दे मांसविचार:) (48) लवणग्रहणम् - से मिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण जाणेज्जाविलं वा लोणं उभियं वा लोणं अस्संजए भिक्खुपडियाए चित्तमंताए सिलाए० जाव संताणाए भिंदिसु वा, भिंदति वा, मिदिस्संति वा, रुचिंसु वा, रुचिंति वा, रुचिस्संति वा, वलिंसु वा लोणं उम्भियं वा लोणं अफासुयं० जाव णो पडिगाहेजा। "से भिक्खू वेत्यादि।" स भिक्षुर्यदि पुनरेवं विजानीयात्। तत् यथा(विलं इति) खनिविशेषोत्पन्नं लवणम् अस्य चोपलक्षणार्थत्वात् सैन्धवसौवर्चलादिकमपि द्रष्टव्यम् / तथोद्भिजमितिसमुद्रोपकण्ठक्षारोदक संपर्कात् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात् क्षारोदकसेकात् यद् भवति रुमकादिकं तदपि ग्राह्यम्, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्युः कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति, भेत्स्यन्तिवा, तथा श्लक्ष्णतरार्थ (रुचिंसुवत्ति) पिष्टवन्तः, पिंषन्ति, पेक्ष्यन्ति वा, तदपि लवणमेवं प्रकार ज्ञात्वा नो गृह्णीयात्। आचा०२ श्रु०१ अ०६ उ०॥ से भिक्खू वा भिक्खुणी वा० जावसमाणे सिया से परो अभिहट्ट अंतो पडिग्गहंते विलं वा लोणं उमियं वा लोणं परिभाएत्ताए णीहट्ट दलएज्जा, तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं णो पडिग्गाहेजा, से आहच पडिगाहिते सिया, तं च णातिदूरगए जाणेज्जा, से तमायाए तत्थ गच्छेज्जा 2, पुव्वामेव आलोएजा-आउसो ! त्ति वा भइणीति वा इमं ते किं जाणता दिण्णं, उदाहु अजाणया? से य भणेजा-णो खलु मे जाणया दिण्णं, अजाणया कामं खलु / आउसो! इदाणिं णिसिरामि, तं जहा-भुंजह च णं, परिभाएह च णं / तं परेहिं समणुण्णायं समणुसहं ततो संजयामेव मुंजेज वा,पीएज्ज वा, जं च णो संचाएति, भोत्तए वा पायए साहम्मिया, तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया, तेसिं अणुप्पदायव्वं सिया, णो जत्थ साहम्मिया जहेव वहुपरियावण्णे कीरति, तहेव कायव्वं सिया, एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं / / "से" इत्यादि। स भिक्षुहादौ प्रविष्टः, तस्य च स्यात्कदा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy